________________
अ० पा० २ सू० १२३-१२८]
महावृतिसहितम्
४१
वहति वाहकः । वाहयति वाहीकेन । यदा गलार्थतासंभवस्तदा भवति कर्मसंज्ञा । वहन्ति बलीवर्दा यवान् । वाहयन्ति बर्दानवान् । प्रहृत्युदकं देवदत्तः । प्रवादयत्युदकं देवदत्तम् | "अद्यर्थेषु अदिखाद्योः प्रतिषेधो वक्ष्यः [ ० ] त्ति देवदत्तः । दमेन | () | दत्तेन । अथवा "सर्वमथधकाम भवतीति वक्तव्यमधिकरयो तविधि मुक्त्वा" [ वा० ] दयते माणवकेन । "स्वमचर्थात् " [ १ [२२८४ ] ममपि न भवति । "भक्षिरहिंसार्थः कर्मसंज्ञो न भवतीति वक्तव्यम्" [ वा० ] भक्षयति पिराडी देवदत्तः । भक्ष्यति पिएडीं देवदत्तं न । हिंसार्थस्येति किम् ? भन्नयति बलीवर्दी वषम् । भक्षयति बलीवर्दी सवम् । अत्र हिंसाऽस्ति । बनस्पतिकायानां प्राणित्वात् । प्रकृतेन कर्मणा - का ग्रहान्ते तेन श्रिग्रहणे कालादिकर्मणः कर्त्ता कर्मसंज्ञो भवति । आस्ते मासं देवदत्तः । श्रासयति मासं देवदत्तम् । श्री गोदो देवदत्तः । श्रस्यति गोदोहं देवदत्तम् | आस्ते कोशं देवदत्तः । श्रास्यति क्रोशं देवदत्तम् ।
शब्दे च || १२|१२३ ॥ शब्दे कर्मभावेन क्रियाभावेन व वो धुर्वर्तते तस्यास्यन्तस्य कर्ता हौ कर्मसंशो भवति । शब्दकर्मणः शृणोति देवदत्तः शब्दम् । श्रवयति देवदत्तं शब्दम् । उपलभते देवदत्तः शब्दम् । उपलम्भयति देवदत्तं शब्दम् । श्रधीते माणवकस्तम्। अध्यापयति माणवकं तर्कम् । शब्दक्रियस्य- जल्पति देवदत्तः । जल्पयति देवदत्तम् । विलपति देवदत्तः । विलापयति देवदत्तम् । चशब्दोऽनुक्तसमुच्चयार्थः । तेन इयत्यादिषु न भवति । ह्वयति देवदत्तः । द्वाययति देवदत्तेन । क्रन्दति देवदत्तः । क्रन्दयति देवदत्तेन ।
कोने वा ॥ ११२१२४||
कृ इत्येतयोरएयन्तयोर्यः कर्ता स एयन्तयोर्न वा कर्मसंशो भवति । न वेति निर्देशात् प्राप्त चापात च विकल्पः । मासं प्रभ्यवहरति देवदत्तः । श्रभ्यवहारयति देवदत्त देवदत्तेनेति वा । विहरति देवदत्तः । विहारयति देवदत्तं देवदत्ते नेति वा । विकुर्वते सैन्धवाः । विकारयन्ति सैन्धवान् सैन्यवैरिति वा । गग्यर्थे विज्ञायां पूर्वेण प्राप्तिः । श्रप्राप्ते हरति मारावको भारम् | हारयति माणावकं माणवक्रेन वा । करोति तं देवदत्तः । कारयति कटं देवदत्तं देवदत्तेन वा । चकारोऽनुक्तसमुच्चयार्थेऽनुवर्तते । तेन श्रभिवदिश्योदविषये विकल्पः । अभिवदति गुरुं देवदत्तः । श्रभिवादयते गुरु देवदत्तं देवदत्तेन वा । पश्यन्ति भृत्या राजानम् । दर्शयते भृत्यान् भृत्यैरिति वा । "शियः " [ १२२०२ ] इति दविधिः !
स्वतन्त्रः कर्ता ।। ११२ १२५ || स्वतन्त्र श्रात्मप्रधानः । क्रियासिद्धी स्वतन्त्रो योऽर्थस्तत् कारकं कर्तृसंज्ञ भवति । देवदत्तः पचति । देवदत्तेन कृतम् । प्रेषितः करोतीत्यत्रापि स्वातन्त्र्यं गम्यते । अनिच्छामरणात् । इद्द स्थाली पचतीति स्वातन्त्र्यं विवक्षितम् ।
तद्योजको हेतुः ॥ १|२|१२६ ॥ योजकः प्रेरकः, तस्य स्वतन्त्रस्य योजको योऽर्थस्तत् कारकं हेतु ' संज्ञ ं भवति । पुल्लिङ्गकर्तृ संशासमावेशात् कतु संज्ञा च । कारयति । भोजयति । हेतुत्वात् " हेतुमति” [२।११२४] इति णिच् । कर्तुत्वाल्लकारवाच्यता । गौणस्यापि योजकस्य हेतुत्वम् । भिक्षा वासयति । कारीषोऽग्निरध्यापर्यात । तद्योजक इति वचनं शापकं "सृजका" १३७८ ] “कर्तरि [ ३३।७४ ] इत्यस तासप्रतिषेधस्यानित्यत्त्रम् ।
निः || २|२| १२७ ।। अधिकारोऽयम् । "प्राग्वोस्ते” [१।२।१४६] इत्यतः प्राक् । श्रानित ऊर्ध्वमनुक्रमिष्यामो निसंज्ञास्ते वेदितव्याः । वदयति चादिरसस्ये । का वा एब । निरिति पुल्लिङ्गनिर्देशः किमर्थः १ गितिसंज्ञाभ्यां समावेशो वा स्यात् । निप्रदेशाः "निरेकाजनाळू' [१।१२२२] इत्येवमादयः ।
चादिसत्त्वे ||१|२|१२|| सीदत श्रमि लिङ्गसंख्ये इति सत्त्वम् | लिङ्गसंख्याबद् द्रव्यमित्यर्थः । श्रादयो निसंज्ञका भवन्ति न चेत् तत्त्वे वर्तन्ते । च वा ह श्रह एव एवम् नूनम् शश्वत् सुपत् कूषत् कुत्ि
&