________________
जैनेन्द्र-व्याकरणम्
[.. पा. २ . , २-11
कथञ्चिद्विवक्षितभेदाभिः सन्दर्शनग्रार्थनाऽध्यवसायक्रियाभिः क्रियापि व्याया सती कर्मतयोग्यत्वात् सम्प्रदानत्वम् । सेनेहापि भवति । रोचते देवदत्ताय मोदकः । स्वदते देवदत्ताय मोदकः । पुष्पेभ्यः स्पृहयति । मिवाय कथयति । मित्राय कुध्यति । मित्राय द्रुह्यति । भित्राय ईष्यति । मित्रापासूयति | मित्राय कुर्सत | कोपादन्यत्र क्रुधादीनां प्रार्थनादिभिः क्रियाविशेषैर्भेदो न विवक्षित इति क्रियायाः कर्मव्यपदेशो नास्ति । भार्यामीष्यति । औषधं द्वेष्टि । शप उपलम्भनेऽर्थे भेदः। देवदत्तात्र शपते । इष्ट आत्मनिहधे मैदः । मित्राय हुते । अन्यत्र मित्रं हुते । राधीक्ष्योर्दैवालोचने । पुत्राय राध्यति । पुत्राब इक्षते। अन्यत्र पुत्रस्य राध्यति | पुत्रमीक्षते । यत्र च प्रत्यापर्वः पृणोतिरभ्युपगमे बर्तते । देवदत्ताय प्रतिशृणोति । अनुप्रतिपूर्वश्च गृणातियदि कथयितुः प्रोत्साहने वर्तते । आचार्याय अनुगृयाति । प्राचार्याय प्रतिगृणाति । इइ भेदाभेदविवक्षा । देवदत्ताय श्वापते । देवाय प्रणमति । गत्यर्थानां चेष्टायामसम्प्राप्लावुभे (घा०] । यथा मामाय गच्छति मामं गच्छति । प्रामाय ब्रजति । ग्राम ब्रजति । चेष्टायामिति किम् ? मनसा पाटलिपुत्रं गच्छति । असम्प्राप्ताविति किम् ? पन्थानं गच्छति । भार्या गच्छति । श्रन्यत्राभेदविवव । कटं करोति । श्रोदन पचति । शास्त्र पठति । "सग्योश्च क्रुधिनसोः" [चा. मित्रमभिः कभाति। मित्रमभितहत "सिदिलोनात" [EETir ] इत्यतो भेदाभेदोभयविवक्षा प्रत्येतन्या । परेषामपि प्रतिपत्तिगौरवं तुल्यम् । क क्रियाया व्यायस्वमिष्ट क्व च नेति दुर्बोधम् ।
धाररुत्तमणः ॥१२॥११२।। ऋणे उत्तम उत्तमणः। निपातनात् सविधिः । धारयतेरुत्तमणों योऽर्थस्तस्कारकं सम्प्रदानसंज्ञ' भवति । देवदत्ताय गां धारयति । उत्तमर्ण इति किम् ? देवदत्ताय शतं धारयति दरिद्रः।
परिक्रयणम् ॥११२।१९।। परिक्रीयतेऽनेनेति परिक्रयणम्: तत्कारकं सम्प्रदानसंज्ञ भवति । शताय परिक्रीतः । सहस्राय परिक्षीतः । साधक्तमत्वात् करणसंज्ञा प्राप्ता ।
साधकतमं करणम् ॥१२॥११४॥ क्रियावामतिशयेन साधकं साधकतमम् , तत्कारक करणसशं मवति ।
"दानेन भोग दयया सुरूपं ध्यानेन मोक्षं तपसेप्टसिद्धिम् ।
सत्वेन वाक्यं प्रशमेन पूजां वृत्तेन जन्मानमुपैति मर्त्यः ।।" तमग्रहणं किमर्थम् ? यथा रूपास्तावे अभिरूपाय कन्या दयेत्युक्त ऽभिरूपतमायेति । एवमिहापि कारकाधिकारादकारके संज्ञावृत्तिर्नास्वोति 'साधकं करणम् इत्युक्तेऽपि साधकतममिति गम्यते तदेतत् तमग्रहणंज्ञापकमन्यत्रतमग्रहांन विना प्रकर्षो न लभ्यते । तेना "आघारोऽधिकरणः' [11]इत्यनेन मुख्यामुख्ययोरधिकरणलं .सिद्धम् । विलेजु तेलम् । गायां घाषः। साधकतमस्याविवक्षायां स्वातन्त्र्याद्धनुर्विव्यतीति भवति । पुंल्लिङ्गनिदशः किमर्थः ? पारेकवणमित्यनवकाशया सम्प्रदानसम्ज्ञया बाधा मा भूत् । शतेन परिक्रीतः । वचनात् साऽपि भवति । शताय परिक्रीतः । “विनः कर्म' [२५] इत्यत्र च समावेगो यथा स्यात् । अदीव्यति ।
दिवः कर्म ॥१।२।११।। दिवे साधकतम कारकं कर्मसञ्ज्ञ भवति । अक्षान् दोव्यति । शलाका दीव्यति । नपा निर्देशात् करणत्वमपि ।
आधारोऽधिकरणः ॥११२२११६|| आध्रियतेऽस्मिन् क्रियेत्याधारः । इदमेव निपातनमधिकरणे पः। आधारो यस्तत् कारकमधिकरणसञ्ज्ञ भवति । यद्येवं कर्तृ कर्मणोरधिकरणसंजा प्राप्ता तदाश्रितत्वात् क्रियायाः। एवं तर्हि कर्तु कर्मणोः क्रियाश्रययोर्धारणादाधारोऽभिप्रेतः। पूर्व तमग्रहणेन शापितं गौण
१. 'शक्षाका विभ्यति १०, ब०, स० ।