________________
३५
म० पा० २ सू० १७-१८२] महावृत्तिसहितम्
१०] एप् | इयुवौ । श्रियै । श्रिये । भ्रुवे । 'दुवे । स्याख्याविल्येव । अग्नये । अतिकृतये । अतिश्रिये । अति वे दवदत्ताय । टवौ स्याः प्र हाते किम् ? मात्रे | दुहित्रे ।
स्वसखि ॥२।७।। प्रो योरिति वर्तते । वोः प्रस्तुसंज्ञो भवति सखिशब्दं वर्जयित्वा । असखीति प्रतिषेधात् सिद्धो प्रेति निर्देशाच्चास्त्र्याख्यत्व स्याख्यस्य च प्रस्पेह ग्रहणम् । अग्नवे | बायो । ख्याख्यश्च यो मुसंज्ञो न भवति तस्य ग्रहणम् | कृतये । धेनवे । मुसंज्ञाविषये "नब्बाध्य नासम्" [ ११] इति सुसंज्ञा बाध्यते । कृत्याम् | धेन्वाम् । असखीति किम् ? सख्युः । सख्यो । असखीति पर्युदासोऽयम् । तेन शोभनः सखा सुसखा । अतिसखा । अतिसखेरागच्छति । अतिसखेः स्वम् । सखिशब्दादन्यत्वमस्तीति सुसंज्ञा | मृद्ग्रहणेन तदन्तविधिरिति बा | स्वोः प्र इत्येव । पित्रे । मात्रे। सुप्रदेशाः "सोडिंति" [५४२११०६ इत्येवमादयः।
पतिः से ॥२८॥ पतिशब्दः स एव सुसंज्ञो भवति । प्रजापतिना | प्रजापतये । पतिरेव स इति कस्मान्न नियमः । एवं हि 'द्वन्द सुः" [१॥३६] इति पूर्वनिपातवचनमनर्थकं स्यात् द्वन्द्वे पतिरिति यात् । नान्यस्य से सुसंज्ञासम्भवः । अपि चानेकमाप्तावेकस्य निवम इति वचनमवर्थकं स्यात् । पटुमूदुगुप्सपटव इति । स इति किम् ? पत्या । पत्ये ।
प्रो घि च ॥१२॥६६॥ इति मात्रिकस्य संज्ञा । प्रो घिसज्ञो भवति । मेत्ता | बोशा । धीति नपा निर्देशः किमर्थः ? पुल्लिङ्गया सज्ञया बाधा यथा स्वात् । प्रयोजनमने वक्ष्यते । चशब्दः सझान्तरसमावेशार्थः । घिच भवति बच्चान्यत्प्राप्नोति तच्च भवति । इह प्रबिनय्य गत इति सुसंज्ञासमावेशः । विश्च ना च विनरौ तावाचष्टे णिच् । “णाविष्ठवन्मृदः'' [ १४] इति इष्ठवद्भावः । रिखम् । प्रशन्देन योगः | तवः 'यादेशे णिग्ने प्रात घिसंज्ञायां सत्यां प्ये घिपूर्वात्"[ १६] इति स्यादेशः सिद्धः । सुसंज्ञायाञ्च पूर्वनिपातः । अन्यथेकारोकाराभ्यामन्यत्र सावकाशा घिसंशा इकारोकारवषक्त्वादनवकाशया सुसंज्ञया बाध्येत ।
स्फेरः ॥१०॥ इति वर्तते । स्रुसज्ञे परतः प्रो संसजो भवति । कुएडा। हुण्डा । स्पर्धा । तुमत्रिधावुपदेशाश्रयणात्यागेव नुम् । “सरोह लः" [२।३।८५] इति अस्त्यः । “मजायतष्ठाप्" [३४ ]
दीः ॥११२।१०१।। दीरिति द्विमात्रस्य सज्ञा | दीश्च सज्ञो भवति । ईहाञ्चके । लिटि परतः "सरोरिजादे:" [२११३२] इत्याम् । शेषम् "आम्वत्तस्कृतः" [१२१५६] इत्यत्रोक्तम् । मरिति पुल्लिङ्गनिर्देशः किमर्थः १ ईकारोकारविषक्या मुसज्ञया बाधा मा भूत् । द्वयोः समावेशे हे परमवासीक इत्यत्र "सन्मो;" [४।२।११५] इति मुसज्ञाश्रयः कप्। रुसशाश्रयो "अनृतोऽनन्तस्याप्येकैकस्य रोः" [२ ४ ] इति पविधिश्च सिद्धः ।
यत्त्य तदादि गुः ॥३।२१०२॥ यो हि यस्मायः स तस्येत्युच्यते । यस्य धो दो या त्यः यस्यस्तस्मिन् परतस्तदादिशब्दरूपं गुसञ्ज्ञ भवति । केबलावाः प्रकृतेव्यपदशिवडावात्तदादित्वम् ! दोग्धि | जुहोति । करिष्यति । कुएखानि । गुकार्वमेबिडागमो नुमागमश्च । जसि "नोछ:" [11] इति दोत्वश्च । यदिति सज्ञिनिर्देशार्थम् । अन्यथा तदादीति न लभ्येत तथा च त्ये सति पूर्वमानस्य गुसञ्चा स्यात् । तत्र को दोषः? इह न्यविशत प्राकरोदिति सगेरडागम: स्यात् । यत्त्य इति यच्छब्देन त्यस्य विशेषणं किम् । अस्यापत्यमिः। देवदत्त इं पश्येत्वत्र श्रादरेण स्यात् । अखस्य स्थानिवद्भाबाद व्यवधानमिति चेत् योऽनादिष्टादचः पूर्वस्तं प्रति स्थानिवदानः। अदिवाच्चैपोंऽचः पूर्वो निष्पन्नस्य पदस्य पदान्तरेणाभिसम्बन्धात् । पत्य इति ईम्निदंशः
१. निर्देशात्' इत्यस्य 'अनुवृत्त' इत्यर्थः । प्रसङ्गस्वारस्यात् । २, 'वा' अनित्यमित्यर्थः । ३. नोक इत्यस्मिन्चनुवर्तमाने 'बेडकौ' इति दी।