SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र व्याकरणम् [. पा.३ खू०१५-१६ कार्याणि तावद्या सूत्रस्य भेद इति विधिनियमश्चेदं सूत्रम् । यत्र परस्सिन्कायें कृते "पुनः प्रसंगविज्ञानात्" पूर्व तत्र विधिः । यत्र परमेव कार्ये दृश्यते "सकृद्गते परनिर्णये बाधितो बाधित एवं" [परि०] इति तत्र नियमः । तद्यथा द्वित्वस्यावकाशः । भिद्यते । जेरबकाशः । विचति । वेदिव्यते इति परत्याजो कृते पुनः प्रसाद द्वित्वम् । "जरशसो शि: [१७] इत्यस्यावकाशः । कुण्डानि । “सुटोरम् [श/२४] इत्यस्यायकाशः । यूयं राजानः। इष्ट यूयं गुरुकुलानि इति पर एवाम्भावः । अतुल्यबलयोः स्पद्धों न भवति । उत्सर्गादपवादः परनित्यविचारणे भवेन्नित्यम् । नित्यात्तथान्तरङ्गम् । तस्मादप्यनवकाशं यत् । एकार्थयोरपि नास्ति विरोधः । घोत्रिहितास्तव्यादयः पर्यायेण भवन्ति । नब्बाध्य आसम् ॥१॥२६॥ नपा निर्दिो बाध्यो भवति श्रा साधिकाररिसमाप्त रित्योषोऽधिकारो वेदितव्यः । लोके संज्ञासमावेशो दृष्टः इन्द्रः शक्रः पुरन्दर इति । शास्त्रेऽपि त्यः कृद् व्य इति । "शेषोऽग एवं" [२||१५] इत्यवधारणाज्ञापयति इहाप्पि संज्ञासमावेशः स्यादिति यत्नः क्रियते । यत्र नपः समावेश इष्यते तत्र नशब्दोपादानमस्ति । यथा "यश्च काश्रये" [१३]४५] इति । वक्ष्यति "प्रो घिच" [स] विदि' । भिदि । "के रू" [१२।१०.] | शिक्षि। मिति । नपा निर्दिष्टा धिसंज्ञा रुसंज्ञया बाध्यते . समीवेशे हि अततक्षेदित्यत्र “धौ कच्यनक्से सन्वत्" [१२११६०] इति कपरे धौ परतः सन्वदावः प्रसव्येत । अविवजदित्यत्र घेदर्दीत्वं स्यात् । नपिति किम् ? बाभ्रव्यः । पुल्लिङ्गा गुसंज्ञा पुल्लिङ्गया भसंज्ञया न माध्यते । खौ स्त्र्याख्यौ मुः ॥१राशा स्त्रियमाचक्षाते इति त्राख्यो । '' [राध] इति नियमादप्राप्तः "सुषि" [२१२१७] इति योगविभागात्कः । यावीकारोकारो स्याख्यो तदन्तं शब्दरूपं मुखं भवति । "सुम्मिमन्तं पवम्। [१।२।१०३] इत्यवान्तप्रणमन्यत्र संज्ञाविधौ तदन्तविधिप्रतिषेधार्थमिह नाश्रीयते "मामीयुयो:" [१२।१५] इति नियमारम्भात् । वाविति यणादेशादूकारो द्विमात्रस्तत्साहचर्यादीकारोऽपि द्विमात्रः । ईकार:कुमारी। गौरी । लक्ष्मीः। ऊकारः ब्रह्मबन्धूः । वामोरूः । यवागूः । "मण मोः" [५।२।१०७] इत्यादि मुसंज्ञाकार्यम् । य्वाविति किम् ? मात्रे । दुहिने । व्याख्याषिति किम् ? हे प्रामणीः । हे खलपूः । नेमौ त्रियमेवाचक्षाते । श्राख्याग्रहणं किम् ? शब्दार्थे स्त्रीचे यथा स्यात् पदान्तरगम्ये मा भूत् । ग्रामण्ये स्त्रियै। स्खलवे स्त्रियै। उभयलिनानामिध्वसनिप्रभृतीनां शब्दार्थ एवं स्त्रीत्वम् । इचे असन्यै स्त्रियै । तथा गुणशब्दानां पर स्त्रिदै । इदवाख्याग्रहणस्य प्रयोजनम् । कुमारीभिवात्मानमाचरति (कुमारोवाचरति ) "माचार सर्वमृद्भ्यः क्विप्" इति किम् । कुमार्य देवदत्ताय । लक्ष्मीमतिकान्ताय अतिलक्ष्म्यै । प्रागेव मुसंशा वृत्ता तदन्तान्भुकार्य भवति । इह अतिकुमारये देवदत्ताव | प्रादेशे कृते "अनल्विधौ' [111५६] इति प्रतिषेधान्मुकायें न भवति ।। स्त्री ॥१२२०६३।। स्त्रीशब्दश्च मुर्सशो भवति । 'प्रामीयुधो;" [१॥२॥१४] "वा" [१॥२0१५] हिप्ति प्रश्च १२।१६] इति नियमविकल्पयोः सामान्येन पुरस्तादयमपवादः । हे स्त्रि । स्त्रीणाम् । स्त्रिये । प्रादेशमुंडाडागमाः सिद्धाः। आमीयुवोः ॥ १॥२॥४४॥ श्रामि परत इयुषोः स्थानिनौ वो स्त्र्याख्यो मुसज्ञो भवतः । सिद्धे सत्यारम्भो नियमाः, प्राम्येव मुसंज्ञा नान्यत्र । हे श्रीः । हे । इयुवोरिति किम् ? प्रध्यै । वर्षावै । षा ||१|३५|| बा' मुसंज्ञा भवतीत्यामीयुवोः । श्रीणाम् । श्रियाम् | भूणाम् । ध्रुवाम् । किति प्रश्च ॥१२॥६६॥ वोयः प्रः व्याख्य इयुबोश्च स्थानिनो यौ यो तेषां डिति वा मुसंशा भवति । कृत्यै । कृतये । धेन्वै । धेनधे । पक्षे "स्वसखि" [२५] इति सुसंशा । "सोक्ति' 1. 'छिदि ०, प, स०। २.-तदात् । अररक्षावित्य-१०, स.1 ३. कापरधौ प-मः। १, भामोः' स०। ५. डागमाहागमाः सिद्धाः-१०, ब०, स० । . 'या च भु-40, स. ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy