SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ म.पा. १०8-01 महावृत्तिसहितम् प्रति सिद्धे प्रमाणिकर्तृफार्थ ग्रहणम् । प्रवत्यादीनामचल्यद्यर्थम् । बोधयति पद्मम् । योधयति कामानि । नाशयति पापम् । जनयति पुण्यम् । अध्यापमति शास्त्रम् । प्रावयति ग्राम । प्राप्यतीत्यर्थः । द्रावयति छोहम् । वितापयतीत्यर्थः । स्रावयति तैलम् । स्पन्दयतीत्यर्थः ।। चल्यद्यर्थात् ॥२॥२८॥ गरिति वर्तते | चलेरर्थः कम्पनम् । अदेरर्थोऽभ्यबहारः | चल्ययम्योऽद्यथेभ्यश्च धुभ्यो ण्यन्तेभ्यो मं भवति । चल्यर्थेभ्यः-चलयति | चोपयति । कम्यवति । "कम्पने चलेः" (!) इवि मित्सज्ञायां प्रादेशः । अद्यर्थेभ्यः-निगारयति । भोजयति | श्राशयति । सर्वत्राद्यर्थकार्यमदेनेष्यते । श्रादचन्ते देवदत्तेन । इह पय उपयोजयते देवदत्तेनेति भक्षणार्थाभावान्मं न भवति | सकर्मकार्यममाणिकर्ट कार्यश्च सूत्रम्। श्रणौ धेः प्राणिकर्तृकात् ॥ARIEN अण्यन्तावस्थायां यो धुधिः प्राणिकर्तृकतमाएएयन्तान्म भवति | आस्ते देवदत्तः । अासवति देवदत्तम् । शेते देवदत्तः । शाययति देवदत्तम् । अयाविति किम् ? चेत. यमान प्रयोजयति । चेतयते । मनु च "गिच:' [१२।१२] इत्यत्र हेतुमरिणची ग्रहणं व्याख्यातम् । अणाविति तस्यायं प्रतिषेधः । तेनात्र में भवत्येव चेतयतीति । इदं तर्हि प्रत्युदाहरणम् । आरोइयमाणं प्रयोजयति आरोहयते | अथवाऽणाविति धेर्विशेषणम् | अणौ यो घिस्तस्य प्रणं यथा स्यात् । अन्यथा विग्रहणे एयन्तविशेषणे इहैव में स्याञ्चेतयमानं प्रयोजयति चेतयति । श्रासयति इत्यादौ न स्यात् । धेरिति किम् ? फटं कुर्वाणं प्रयोजयति कारयते । प्राणिकर्तृकादिति किम् ? शुष्यन्ति व्रीह्यः । शोषयतै श्रीहीनातयः । "प्राप्योपपिवृक्षेभ्योऽवयचे छ' [३।३।१०३] इति पृथा निर्देशादिह शब्दशास्त्रे वनस्पतिकायाः पाणिग्रहणेन न ग्रान्ते । क्यषो या ॥१२॥८६॥ क्यषन्तावा मं भवति । वावचनसामात् पझे दोऽपि भवति । अपटरपरवि पटपटायति । पटपटायते । "मव्यतानुकरणादनेकाचोऽनिलो डाच्' [१६] इति डाच । "हाधि इति द्वित्वम् । "म्रौ डाचि नित्यम्" [३] इति तकारस्य पररूपत्वम् 1 टिखम् । "बाळोहितमक्य [A ] इति काम् । एवमलोहितो लोहितो भवति लोहितायते । घु यो लुधि ।।१।२७|कृपूपर्यन्ता यतादयः । वेति वर्तते । धुतादिभ्यो वा में भवति छि परतः । व्यय वत् । व्ययोविष्ट । अलुटत् । अलोटिष्ट । मविधिपक्षे "धु घुषादिलित्सरिशास्त्पतम' [स ] इत्यङ्। यद्यपि मेऽविधानसामान्मविधिलब्धस्तथाप्यनुदासत्करण लुकोऽन्यत्र सायफाशमिति नित्यं म स्यादिति विकल्पाथै वचनम् । तुलीति किम् ? योतते । द्यु ता सहचरिता इतरेऽपि तयोच्यन्त इति बहुवचननिर्देशः। स्यसनोवृद्भ्यः ॥१।।८८॥ द्यु तादिष्वन्तर्भूता वृतादयः । वृतादिभ्यो वा में भवति स्पे उनि च सति । वति । अवगत् । विवसति | वर्तिष्यते । अवति यत । विवर्तिषते । एवं मृध सुध स्यन्दू इत्येते योज्याः । मविधी “न वृतादेः" [५।१।१०५] इतीप्रतिषेधः । लुटि च क्ल,पः॥राल पेटि स्यसनोश्च वा में भवति । कलप्ता 1 कन्तारौ । कल्सारः । कल्प्स्यति । अकलस्यत्' । चिल सति'। कल्पितारः। कल्पिष्यते । अकल्पिष्यत । चिकल्पिषते । ल.पे ता. दिल्यादेव हासनोर्विकल्पे सिद्धे चकारेणानुकरणमसन्देहाथम् । रूप इति लत्वं किमर्थम् ! अकारस्थस्य रेफभागस्य रेफमहणेन ग्रहवं यथा स्यात् । कृप्तः । क्लप्तवान् । मातृणाम् । पितृणाम् । लत्व णत्वञ्च सिद्धम् । स्पः परम् ॥१।२।६०॥ स्पर्द्ध परं कार्य भवति । द्वयोः प्रसङ्गयोरन्यायो रेकस्मिन् युगपदुपनिपाते सङ्घर्षः स्पद्धः। “यन्यतो दी: [शरा३६] "सुपि" [शरा३५] इति दीत्वस्याक्काशः । देवाभ्याम् । वृक्षाभ्याम् । “बहौ भवेत् [18] इत्यस्यावकाशः । देवेषु । वृक्षेषु । इडोभयं प्राप्नोति देवेभ्य इति । सूत्र विन्यासे परमेत्वं भवति । अप्रवृत्तौ फ्याये वा प्राप्ते वचनम् । "कार्यकाल सम्झापरिभाषम्" [परि०]इति । यान्ति १. पापम् । जनयति पापम् । जन-ब०, स०। २'भादयते' म.,ब०, स०३, चिप्सति । कषिपता । करिपतारौ । करिपतार:-80, ब.
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy