________________
३२
जैनेन्द्र-व्याकरणम्
[य. १ पा० २ ० १-२ चिकित्सां वैद्यः । निकित्सांत वैद्यकान्यः । काप्य इलेव । मयच्छति उद्यमति प्रायच्छति परस्य वस्त्रम् । "आलो यमहन:' [ ११२।२३ ] इत्यनेन प्रेर्दविधानमुक्तम् ।
सोऽगेः ॥२७॥ जानातेरगिपूर्वाद्दो भवति काप्ये फले । गां जानीते । अगेरिति किम् ? स्वर्गलोकं प्रजानाति । कम्वेि फले इत्येव । परस्य गां जानाति ।
णिचः ॥११११७२|| जिन्ताहा भवति का ये फले । कटं कारयते । श्रोदनं पाचयते । लक्षः स्वरितेल्करणाज्जायते हेतुमण्णिचो ग्रहणमिदम् । कर्वाप्ये फल इत्येव । परस्य कटं कारयति । . पादम्याचमाझ्यसपरिमुहरुचिनृशेवयसः ||१२|७३॥ विच इति वर्तते । पा दमि श्राङ्यम श्राब्यस परिमुह रूचि-नृत्-धेट् बद् बस इत्येतेभ्यो ण्यन्तेभ्यः काप्ये फले दो भवति । पाययते । दमयते । अायामयते । “यमोऽपरिवेषणे" इति मित्रज्ञाप्रतिषेधात् प्रोन भवति । आयासयते । परिमोहयते । रोचयते । नर्तयते । धापयते। बादयते। वासयते | पाधेटोरयर्थ वान्नतियोश्चल्यर्थत्वात् "चल्यथर्षात्" [१२] इति में प्राप्तम् । अन्येपाम् “अणी धेः प्राणिकर्तृकात्" [ १२।८५] इति । तत प्रारम्भः ।
वा चारगम्ये ॥१॥रा७४॥ बागिति नेदं पारिभाषिकस्य "ईपाऽत्र वाक' [11] इत्यस्य ग्रहणं किं तर्हि वाक्छन्दः । पदान्तमित्यर्थः । बागगम्बे काप्ये फले वा दो भवति । स्वं धान्यं पुनीते । स्वं धान्यं पुनाति । पड्भियोगैर्नित्यं दे प्राप्ते विकल्पोऽवम् ।
मम् ॥११२।७५॥ निर्ममार्थम् । यस्मान्मं दश्च प्राप्नोति तस्मान्ममेव भवति । पूर्वेण प्रकरणेन प्रकृतिनियमः कृतो दस्त्वनियत इत्युभयप्रातिरस्ति । याति । वाति । प्रविशति । आक्रामति धूमः । ॐ द एव भवतीति अर्थनियमो व्याख्यातः । ततः कतरिमं द्रष्टव्यम् | यदि वा "करि [ 10 ] इत्यतः कतरि तेनेह न भवति । गम्यते । रम्यते ।
परानुरुत्रः ॥राराक्षापरा अनु इत्येवंपूर्वान् कृत्रो मं भवति । गन्धनादिषु दः प्राप्तस्तदपवादोध्यम् | पराकरोति । अनुकरोति । कम्प्ये फले ममेव भवति । कस्मान्न नियमः । तत्रापूर्वो विधिरस्तु नियमो वास्त्वित्य पूर्व एव विधिर्भवति ।
प्रत्यभ्यतितिपः ॥२२७७|| प्रति अभि अति इत्येवम्पूर्वात् क्षिपो मं भवति । प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति । स्वरितेत्वादः प्राप्तः । एतेभ्य इति किम् ? आक्षिपते ।
प्रवाहः ॥२|| अपूर्वाद्वइतेः का ये फले मं भवति । प्रवति । मृषः परः ॥
१७॥ परिपूर्वान्मूषतेम भवति । परिमृष्यति । परिमृध्यतः । परिमृष्यन्ति । वहिमपि फेचिदनुवर्तयन्ति । परिवहति । परेरिति किम् । मृष्यते परीषहान् साधुः ।
न्याऊश्च रमः ||शरा०॥ विश्राङ, इत्येवम्पूर्वान् परिपूर्वाच्च रमेमै भवति । विरमति । श्रारमति । परिरमति । अनुदात्तेखादः प्राप्तः । एतेभ्य इति किम् । रमते । अभिरमते ।
उपात् ।।१।२।८।। उपपूर्वाश्च रमेम भवति । मार्यामुपरमति । पृथग्योग उत्तरार्थः।।
वा धेः॥१२१८२॥ उपपूर्वाद्रमेधैर्वा में भवति । यावद्भक्तमुपरमति । उपरमते । निवर्तत इत्यर्थः । विरिरसतीत्यत्र पूर्वस्य दनिमित्ताभावात् "सनः पूर्ववत्" [ ११२११८] इति दो न भवति ।
बुध्युनश्जनेप्रन्न स्रोणेः॥१२८३॥ कावे फले णिच इति दे प्रासेऽयमारम्भः । बुध युध नश जन इङ्पद्रु प्रत्येतेभ्यो एयन्तेभ्यो मं भवति । येऽत्राकर्मकारतेषाम् "प्रणौ धेः प्राणिककात्'' [111८५]
जानीते । अव जानीते। अगे-अ, ब, H० | २. "लन दर्शनाङ्कनयोः' इति भोः स्वस्तेित्करमादित्यर्थः । ३. नियमोऽयम् अ०, स० । १, प्रथइति । प्रवहतः । प्रवहन्ति ।" म०,०, स.। ५. "परिषहास्" म०, “पापभक्तमुपरमति" ब |