SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ०पा० २ सू० ३१-७० ] महावृत्तिसहितम् ३१ प्रयुक्त के । त्रियुङ्क्ते' । नियुङ्क्ते । पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । गति किम् १ युनक्ति । "समाधी" इत्यस्यानुदान्तं वादग्रहणम् । उद्ः ॥ १|२|६१॥ उत्पूर्वाद्य जेरयज्ञपात्रे दो भवति । उच्च छ । नियमोऽयं इलन्तेषूद एव नान्य स्मात् । निर्युनक्ति । दुर्युनक्ति : संयुनक्ति । संक्ष्णोः ||१|२|६२ || सम्पूर्वात् दवो दो भवति । संदते । संवाते । संदणुत्रते शखन् । भुजोऽसौ ||११२२६३|| राजे कार्यमात्य ग्रहणम् । भुजेस्यर्थं वर्तमानादो भवति । भुङ्क्ते । भुञ्जते । भुञ्जते । अर्थासम्भवान्तादादिकस्य भुजेरग्रहणम् । निभुजांत पाणिम् । श्रदाविति किम् ? भुनक्ति वसुधां भरतः । पालयतीत्यर्थः । भस्मेर्हेतुभये ॥ १२६४ ॥ एयन्ताभ्यां भी मि इत्येताभ्यां तुम दो भवति । "तद्योजको हेतु:" [११२।१२६] इति हेतुः । तस्य भयशब्देन भावसाधनेन " का भीभिः ' [91३/३२] इति सः । भगमहन विस्मयोऽपीह लक्ष्यते । मुराडो भीषयते । "ईतः पुङ नित्यम्” [ ४.३ | ४१] इति भू | मुण्डो विस्मापयते । जटिलो विस्मापयते । "स्मिङ: " [४/३/२०] इत्यात्वम् । हेनुभव इति किम् ? कुविकयैनं भाययति । वाचा विस्माययति । कयफलार्थोऽयमारम्भः । वञ्चने गृधिवश्चैः ||१|२| ६५ || ऐरिति वर्तते । वचनं विसंवादनम् । राधिवखि इत्येताभ्यां एयन्तावञ्चनेऽर्थे दो भवति । माणवकं गर्द्धयते । माणवकं वञ्चयते । विसंवादयतीत्यर्थः । वञ्चन इति किम् ? श्रानं गर्द्धयति । काङ्क्षामस्योत्पादयतीत्यर्थः । श्रहिं वञ्चयति । गमयतीत्यर्थः । लियोऽधासम्मानने च ॥ ११२२६६ ॥ गोरिति वर्तते । न चाष्टयं मधाट्य शालीनीकरणम् । सम्माननं पूजनम् । लिना तेलीयतेश्व रयन्तादधाट्य सम्माननयोश्च च वर्तमानादो भवति । अधष्ट्य -- श्येनो वर्तिकामपलापयते । अभिभवतीत्यर्थः । सम्मानने– जयभिरालापयते । ती भा । अत्मानं पूजयती त्यर्थः । वञ्चने च | कत्वामुल्लापयते । प्रलम्भवतीत्यर्थः । "विभाषा लियो" [ ४।३।४४ ] इति व्यवस्थिभाषाश्रयणादेषु त्रिषु नित्यमास्वम् । श्रधाष्टर्थ्यादिष्विति किम् ? बालकमुल्लापयति । मो मिथ्यायोगेऽभ्यासे ॥ ११२२६७॥ रोरिति वर्तते । अभ्यासो गुणनिका । करोतेर्यन्तान्मि या शब्दयोगेऽभ्यासेऽर्थे दो भवति । मिथ्या कारयते । स्तुतिं मिथ्या कारयते । सदीपं पुनः पुनरुच्चारथ तीत्यर्थः । कुत्र इति किम् ? पदं मिथ्या वाचयति मिथ्यायोग इति किन् । स्तीचं सुष्ठु कारयति । अभ्यास इति किम् ? सकृत्पदं मिथ्या कारयति । एकवारनुच्या रयतीत्यर्थः । अस्वरितः ये फले || १ | २|६ = || रोरिति निवृत्तम् । उत्तरत्र शिव इति निर्देशात् । ञितः स्वरिततश्च ये धवस्तेभ्यो दो भवति कर्तारमा मोति चेत् क्रियाया फलम्। फलं सर्वे क्रियाती भवतीति सामर्थ्यात् किंवा लभ्यते । फलग्रहगां मुख्यफल परिग्रहार्थम् । त्रितः पुनीते । लुनीते । कुरुते । स्वरितेतः पचते । यजते । वपते । मुख्यं क्रियाफलमंत्र कर्तारमाझोति । कर्त्राये फल इति किम् ? पचन्ति भक्तकराः । वपन्ति मृतकाः । नात्र मुख्यं फलं किन्तु भृतिरानुषङ्गिकं वा फलम् । अत्वरितेत इति किभू ? याति । वाति । दोऽपास् || १२२६६|| पपूर्वादते भवति कर्त्रान्ये फले । एकान्तवादमपवदते । काप्ये फले इस्येन । अपवदति । इतः प्रभृति कर्त्रान्ये फरले दो वेदितव्यः । समुदायमोऽग्रन्थे ॥ ११२२७० ॥ सम उत् आङ् इत्येवम्यरमन्यविषये दो भवति । श्रीहीन् संयच्छते । श्रात्मनश्चद् त्रीयो भवन्ति । भारमुद्यच्छते । पापमायच्छते । अन्ध इति किम् ? उद्यच्छति १. विद्युत इति अ० पुस्तके मास्ति |
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy