SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [म. . ० स. २४-40 नानोः ॥१॥२॥५४|| अनुपूर्वाज्जानातः सन्नन्ताहो न भवति । पुत्रमनुजिज्ञासति । भृत्यमनुजिशासति । सकर्मकादिति वक्तव्यम् [at] इह मा भूत् । अनुजिजासते मनसा ! नो वक्तव्यम् । पूर्वेण प्रातस्यायं प्रतिषेधः । पूर्वेण च सकर्मकादेव सन्नन्तादो विहितः 1 धेस्तु "सन: पूर्ववत्" [१॥२॥५८] इति दः । अनोरिति किम् ? पुत्र जिज्ञासते। प्रत्याचवः ॥१२॥५५॥ नेति वर्तते । प्रति श्राङ् इत्येवम्पूर्वात् शृणोतेः सन्नन्ताहो न भवति । प्रतिशुभूषति । प्राशु भूषति शास्त्रम् । “श्रुस्मशः सनः" [१।२।२२] इति प्रातस्यानेन प्रतिषेधः। सनिर्देशः समर्थार्थः | सामर्थ्यच्च धोर्गिना । तेनेह न प्रतिषेधः । देवदत्त प्रतिशुभूपते ।। शदेत् ॥११२१५६|| नेति निवृत्तमसम्भवात् । गनिमित्तभूतः । शदिस्पचाराद्गः । शदेगविषयाद्दो भवति । शीयते । शीयेते । शीयन्ते । "पात्रा' [श२।३६] श्रादिना शीयादेशः । गादिति किम् ? शत्स्यति । अशत्स्यत् । शिशसति । मृको लुलिनेश्च ॥१॥२॥५७ म्रियते लिहोगपरान दो भवति | अमृत । मृपोष्ट । आशिषि लिङ् | 13:" [111८६] इति सिलिको क्रित्वम् । गपत् खल्बाप । म्रियते । नियस्य । "रिङ् यगलिकशे" १२१३०] इति रिकादेशः । विन्मादेव मिद्ध नियमामिदमन्यत्र दो न भवति । मरिष्यति । अमरिष्यत् । ममार | सनः पूर्ववत् ॥ १ ८॥ पूर्वण तुल्यं वर्नत इति पूर्ववत् । पूर्व-वञ्च प्रत्यासत्तं ।। सनः पूवों यो धस्तद्वत्समन्तादो भवति । येभ्यो धुभ्यो येन विशेषणेन दो वितस्तेभ्यः सनधिकेभ्योऽपि दो भवतीत्यर्थः । यथा जिनदारोतो दः" [१२।६] हति । शेते । श्रास्ते । एवं सन्नन्तादपि शिशयिषले । आसिसिपते । गिविशेषऐन निविशः" [I] निविशते । नित्रिविक्षते । अर्थविशेषेण "गन्धना." [१।२।२५] श्रादिना उत्कुसते । श्रमिममुचिकीर्षते । उभयविशेषेण "ज्योतिरुद्गतावाला;" [११२।३६] श्राक्रमते । प्राचिसते । " स्नोर्थात्" [२११/१५५] "क्रमः" [५।१।११२] इतीप्रतिषेधः। कारकविशेषेश "ज्ञोऽपदवे" [ १ ०] "धे" [१।२१४१] । सर्पिनी जानीते | सपिषो जिज्ञासते। इह जुगुप्सते मीमांसत इति गुप्तकृतेरवयवस्यानुदात्तेतकरणं सन्नन्तसमुदायस्य विशेषणमिति दः सिद्धः। यद्येवं गोपायल्यादावपि स्यात् । कर्तव्योऽत्र 'यत्नः । पूर्ववदिति किम् ? शिशत्सति । मुमूर्षति । अत्र दनिमित्त नास्ति । आम्वत् तत्कृत्रः ॥२॥५६॥ आम्हणोन यस्मादाम् विहितस्तस्य ग्रहणम् । श्राम इव प्राम्वत् । तस्य कृञ् तत्कृत्र । यस्मादाम् तस्येव धोस्तस्कृजो दो वेदितव्यः । ईटाञ्चके | ईक्षाञ्चनं । लिटि परतः "सरोरिसाद" [२१११३२] इत्याम् | "आमः" [१॥४/३४६] इति परस्थोप् । लस्य कृत्वान्मृत्वे सति स्वादिविधिः । “सुपो झे:" [ १५०] इति तस्वोए । “लिड्वत् कृषि' [२१११३६] इत्यनुप्रयोगस्य करोतेरनेन दः । विधिनियमश्चात्रेभ्येते | पूर्चयदिति बर्तते । अकांध्ये फले पूर्ववद्दो भवतीति विधिः । कत्राप्ये फले आम्धदेव दो नवति । तैन दाहस्यैवामन्तत्व प्रयोगे दो भवत्तीति नियमादिह न भवति । उदुम्भाञ्चकार । तद्ग्रहणं किम् ? आमन्तानुप्रयोगस्य ग्रहणं यथा स्यादिह मा भूत् । ईहते । करोतीति कृग्रहण किमर्थम् ! करोतेरेव यथा स्यादिइ मा भूत् । ईक्षामास । ईवा बभूव । इह कुग्रहणादन्यनिरासार्थाज्जायते "लिड्वतकृमि"[२ ] इत्यत्र प्रत्याहारग्रहणं "कृभ्वस्तियोगे: [४१२।१५] इत्यत आरम्य "कृमो विसीय' [१।२।६२] इत्ति प्रकारेण । युजोऽयक्षपाने गेः ॥१२।६०॥ अकाप्यफसार्थोऽयमारम्भः । युजेगिंपूर्वांदो भवत्ययशपात्रक्पिारे । १. "मासिसिपते" इति अ. पुस्तके नास्ति १२, विशेषकमिति भ०,व०स०। ३. "अनुदाशेय. रूपयो दोऽनिल्यः' इति परिभाषारूपो यत्नः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy