________________
जैनेन्द्र-व्याकरणम्
[अ० १ पा० २ सू० १२-०१
कर्तृस्थे कर्मण्यमूर्ती ||१|२|३२|| नयतैः कर्ता लकारवाच्यः । रूपाद्यात्मिका मूर्तिः । कर्तृस्थे कर्मणि मूर्तिवर्जिते सति नयतेर्दो भवति । को विनयते । हर्ष विनयते । श्रमं विनवते । शमयतीत्यर्थः । कर्तृस्थ त्वात्कर्मणः कर्त्राऽभ्यफलता कर्मता । तेन कर्त्रान्ये क्रियाफले सिद्धेऽपि ने नियमार्थमेतत् । कर्तृस्य इति किम् १ देवदत्तो जिनदत्तस्य क्रोधं विनयति । कर्मणीति किम् ? बुद्धया विनयति । श्रमूर्तीति किम् ? गड विनयति ।
किरते जीविकाकुला यकरणे || १ | २|३३|| किरतेदों भवति हर्षजीविकाकुलायकरण इत्यतेषु गम्यमानेषु । पस्किरते वृषभो हृष्टः । जीविकामाम् अपस्किरते कुक्कुटो भक्षार्थी । कुलायो निवासः - कुलायकरणे – अपस्किरते श्वा श्राश्रयार्थी । "चतुष्पा छुकुमिवादर्षाद” [ ४३ ११२] इति सुद् ।
वृतिसर्गतायने क्रमः ॥ ११२/३४ ॥ वृत्तिरविघातः । सर्ग उत्साहः । तायनं पृथूभावः । वृत्त्यादिष्ववर्तमानात् क्रमे भवति । वृत्तौ नयेष्वस्य क्रमते बुद्धिः । न प्रतिबध्यत इत्यर्थः । सर्गे -क्रमते जैनेन्द्राध्ययनाय । उत्सहत इत्यर्थः । तायने - नास्मिन्भू दे शास्त्राणि क्रमन्ते । न तायन्त इत्यर्थः । एतेष्विति किम् १ क्रामति । "क्रमो से” [१२७४] इति दीत्वम् । I
परोस् || १२|३५|| दिन पर उप- इत्येवम्पूर्वात् क्रमेद भवन । पराक्रमते । उपक्रमते । सिद्ध सत्यारम्भो नियमाय परोपाभ्यामेव नान्यस्माद्रेः । अनुक्रामति । वृत्यादिष्वित्येव । पराक्रामति । उपक्रामति ।
ज्योतिरावाः ||११/३६ ॥ श्राङपूर्वात् कमेज्योतिषामुद्रमने दो भवति । श्राक्रमते सूर्यः । आक्रमले चन्द्रमाः । श्राक्रमन्ते ज्योतींषि । ज्योतिरुद्वताविति किम ? श्राक्रामति धूमो इस्तलम् । श्राक्रामति माणवकः कुतपमित्यत्रोद्द्वतिरपि नास्ति ।
वेः खार्थे ॥ १|२|३७|| स्वार्थः पादविक्षेपः । विपूर्वात् क्रमः स्वार्थी दो भवति । ( श्रश्वः ) सुष्ठु विक्रमते । साधु विक्रमते । विक्रमणमश्वादीनां शिक्षाविशेषाद् गतिविशेषः । स्वार्थ इति किम् ? विक्रामत्यजिनसन्धिः । स्फुटतीत्यर्थः ।
प्रादारम्भे ||११२|३८|| आरम्भः प्रथमं कर्म । प्रपूर्वात् क्रम श्रारम्भे दो भवति । प्रक्रमते भोक्नुम् । परोपादित्यत उपादित वर्तते । उपक्रमते भोक्कुम । श्रारभते मोक्तुमित्यर्थः । श्ररम्भ इति किम् ? पूर्वेय प्रक्रामति । श्रपरेद्युरुपक्रामति । पूर्वस्मिन्नहनि यदनेन गतं तदपरस्मिन्नागच्छतीत्यर्थः ।
घाडगेः ||११२३६ ॥ श्रगेः क्रमो वा दो भवति । क्रभते । क्रामति । इयमप्राप्ते विभाषा । वृत्यादिषु पूर्वेण नित्यो विधिः । श्ररोरिति किम् ? संक्रामति ।
झोप || १२|४० ॥ श्रपवोऽपलापः | अपवेऽर्थे जानातेर्दो भवति । शतमपजानीते | सहक्षमपजानीते । श्रपह्नव इति किम् ? ' किंचिदपि जानासि ।
धेः ॥ १२॥४१॥ जानातेर्भेदों भवति । सर्पिषो जानते । दध्नो जानीते । सर्पिषः दध्ना चोपायनेन सम्पश्यतइत्यर्थः । "शोऽस्वार्थे करणे” [१।४।१८ ] इति करणे ता । श्रप्ये फले इदं दविधानम् । बेरिति फिम १ स्वरेण पुत्रं आनाति |
I
संप्रवेरस्मृती ||१२|४२ ॥ स्मृतिराध्यानं चिन्तनं वा । सम्प्रतिपूर्वजानातैरस्मृत्यर्थे दो भवति । शतं सम्मानीते। शतं प्रतिजानीते । श्रस्मृताविति किम् ? मातुः सञ्जानाति । पितुः सञ्जानाति । "स्त्रददयेश
" [११] इति वा ।
दीप्त्युपक्तिज्ञानेहवि मत्युपमन्त्रणे वदः || १ |२|४३|| दीप्तिः प्रकाशनम् । उपेत्योतिषपोक्तिः । उपसान्त्वनमित्यर्थः । शानं पदार्थावगमः । ईहो यतः । नानामतिर्विमतिः । उपमन्त्रणं रहस्यनुकूलनम् । दीप्या
१. न त्वं किजिद
- अ०, स० १