________________
अ० १० २०२४-३१ ]
महावृत्तिसहितम्
समो गच्छस्वच्छ विद्यशः || १ | २|२४|| घेरिति वर्तते । सम्पूर्वेभ्यो गमः प्रच्छ---ऋषिश्रु-विद्-दृश्-इत्येतेभ्यो दो भवति । ते पृच्छत । संस्वरतै । इति ऋच्छतेरियर्तेश्च ग्रहणम् | समृच्छते । समियुते । समरिष्यते । ऋच्छतेरनादशल्य ग्रहणम् । श्रादशस्य महयेन सिद्धत्वात् । समृच्छिष्यते । संवते । विदरादादिकस्य ग्रहणं मबद्धत्साहचर्यात् । विसं । संपश्यते । धेरित्येव । सङ्गच्छति सुहृदम् । संवेति धर्मन् | "पोरस्यत्यू झांबीक वक्तव्यम्” [ चा० ] | निरस्यते । निरस्यति । समूहति । समूहते ।
ܪ
निसंन्युपाद ः || १२|२५|| पुनः संग्रहणाद्ध शिते निवृत्तम् । नि-सं-विन्वय इत्येवम्पूर्वात् इयतेदों भवति । नियते । संयते । चिह्नयते । उपवते । तेरान विकृतनिर्देशेऽपि प्रकृतिप्रहणम् "न व्यो हिि [४।३।२१] इति निर्देशात् ।
आङः स्पर्द्धं ||१|२|२६|| सः पराभिभवेच्छा | पूर्वात् यतेः स्पद्ध विषये दो मति । मझो मयते । छात्रछात्रमाह्वयते । स्पर्द्धयाह्नानं करोतीत्यर्थः । स्पंद्ध इति किन ? गामायति ।
धनक्षेप सेवा न्याय प्रतियत्नमकथोपयोगे अः ||१२|| गन्धनं सुचनम् । श्रवक्षेपो भर्त्सनम् । सेवा संश्रयः । अविधिना प्रवृत्तिरन्यायः । श्रविद्यमानार्जनं विद्यमानसंस्कारो का प्रतियत्नः । प्रबन्धेन कथनं प्रकथा | उपयोगो धर्मादिनिमित्तो व्ययः । गन्धनादिष्वर्थेषु वर्तमानात् कृञो दो भवति । गन्धनेउत्कुरुते श्रयमिमम् | सूचयतीत्यर्थः । अवक्षेपे स्वेनो वर्तिकामुपकुरुते । भर्त्सयतीत्यर्थः । सेवायाम् -गणकानु पकुरुते । सेवत इत्यर्थः । श्रन्याये - परदारानुपकुरुते । न्यायमनपेच्य तेषु प्रवर्तत इत्यर्थः । प्रतियन्त्रे - एवो दकस्योपस्कुरुते । “प्रतियत्ने कृञः [ १।४।६० ] इति कर्मरिण सा । उपात्प्रतियत्नवैकृत” [ ४।३।११२] इत्यादिना सुट् । प्रकथायाम्-जनापवादान् प्रकुरुते । उपयोगे -रात प्रकुरुते । धर्माद्यर्थे विनियुक्क्त इत्यर्थः । यति किम् ? कटं करोति । आविष्करोतीत्यत्र श्राविः शब्द एव गन्धने वर्तते न करोतिः । अपकारप्रयुक्त वा सूचनं गन्धनमित्यदोषः ।
प्रसदनेऽधेः ||११२|२६|| प्रसनमभिम | विपूर्वोत्कृञः प्रसहनेऽर्थे दो भवति । शत्रूनधिकुरुते । वादिनोऽधिकुरुते । श्रभिभवतीत्यर्थः । प्रसदन इति किम् ? अधिकरोति । ये फले समेत्र भवति ।
शब्दकर्मणो वेः ||१|२|२६|| कर्मेह कर्माप्यम् । त्रिपूर्वात् करोतेः शब्दकर्मकादो भवति । ध्व विकुरुते स्वरान् । कोष्टा विकुरुते खरान् । शब्दकर्मण इति किम ! विकरोति कटम् । शब्दग्रहणेन शब्दविशेषाः स्वरादयो गृह्यन्ते । तेनेह न भवति । वकरोति शब्दम् । विकरोत्यनुवाकम् । विकरोत्यध्याय मसाला ।
धे ॥ २३० ॥ विपूर्वात्करोतेर्धे भवति । विकुर्वते सैन्धवाः । साधुदान्ताः । श्रइनस्य पूर्णाश्छात्रा विकुर्वते । “सृप्यर्थे योगे उपसंख्यानम्" [बा०] इति करता ।
सम्मानोत्सञ्जनोपनयनज्ञानवृति गणनव्यये नियः || १२|१|३१|| सम्मान: पूजनम् । उत्सञ् नमुल्वेपः । उपनयनमाचार्यकरणम् । शानमवगमः । वतिर्वेतनादानम् । श्रवणशुल्कादिनिर्यातनं गणनम् । व्ययो धर्मादिष्यर्थवनियोगः । सम्मानादिषु यथासम्भवं विशेषणेषु नयतेचौदों भर्थात । सम्माने - नयते चार्वी स्याद्वादे | चावीं बुद्धिस्तचागदाचार्या तथोक्तः । विनेयेषु प्रतिपादनेन सम्मानं करोतीत्यर्यः । उत्सञ्जनेबालमुदानयते । उत्क्षिपतीत्यर्थः । उपनयने - माणवकमुपनयते । श्रात्मनः शिष्यभावेन माणवकं प्रापयतीत्यर्थः । शाने - नय ते चार्वी तत्त्वार्थे । तच्चपदार्थान् निश्चिनोतीत्यर्थः । मृत कर्मकरानुपनयते | बेतनादानेन पुष्णातीत्यर्थः । गणने-मद्रकाः करं विनयन् । निर्वातयन्तोत्यर्थः । व्य- रातं विनयते । सहस्र चिनयते । एतैविति किम् ? जां नयति ग्रामम् ।
१. अत्र गन्धनस्य वर्तमानत्वेन दो वक्तव्य इत्याशङ्कायामुत्तरद्वयम् ।