________________
म० ! पा० २ ० ६-१५] महावृत्तिसहितम्
२५ कर्येव सिद्ध कप्रहणमुत्तरार्थम् "न गतिहिसार्थेभ्यः" [२] इति । कर्तरि फर्मव्यतिहारे विहितस्य दस्य प्रतिषेधो यथा स्यादिह मा भूत् । व्यतिभ्यते सेनया। व्यतिगम्यन्ते प्रामाः । व्यतिहन्यन्तै दस्यवः । क्रियाव्यतिहार इति किम् ? पारिभाषिककर्मव्यतिहारे मा भूत् । देवदत्तस्य धान्य व्यतिलुनन्ति ।
न गतिहिसार्थेभ्यः ॥ शराः ॥ गत्यर्थेभ्यो हिंसार्थेभ्यश्च धुभ्यो आयें दो न भवति । व्यतिगच्छन्ति । व्यक्तिधावन्ति । हिंसार्थेभ्यः । व्यतिहिंसन्ति । व्यतिभिन्दन्ति । व्यतिछिन्दन्ति । व्यन्तिपिषति । बहुवचननिर्देशो हमादिसंग्रहणार्थः । व्यतिहसन्ति । व्यतिजल्पन्ति | व्यतिपटन्ति । व्यतिकथयन्ति | "वसोरप्रतिषेधो वकम्यः" [वा०] सम्प्रहरन्ते राजानः । व्यक्तिवहन्ते नद्यः । गतिहिंसयोः प्रतिषेधो गतिहिंसाहेतौ न भवति । व्यतिगमयन्ते । ध्यतिभेदयन्ते ।
परस्परान्योन्येतरतरे ॥ १० ॥ परस्पर अन्योन्य इतरेतर इत्येतेषु प्रयुक्त प्रायें दो न भवति । परस्परस्य व्यतिलुनन्ति । अन्योन्यस्य व्यतिलुनन्ति । इतरेतरस्य व्यतिलुनन्ति । व्यतिभ्यां द्योतितेऽपि कर्मव्यतिहारे परस्परादिपदप्रयोगो द्वाययूपौ भक्षयोति यथा । परस्परादिशब्दानः कथं सिद्धिः । द्वित्वप्रकरणे कर्मव्यतिहारे सर्वनाम्नो द्वित्वम् । “सवश्च बहुलम् [चा. ] इति वक्ष्यति ।।
निधिशः । शरा११॥ नि इति स्वरूपस्य ग्रहण न निमञ्ज्ञाया । निपूर्वादिशो दो भवति । निविशते । निविशेते । निविशन्ते | लावस्यायामागमः। ततो न ट्यवधायकः । न्यविशत । "मम्' [ ५] इति में प्राप्तम् । सनिर्देशः समर्थार्थः । सामर्थञ्च धोगिना । तेनेह न भवति । मधुनि विशन्ति भ्रमराः । अनर्थकवादा ।
परिव्यवकियः ॥१२॥१२॥ परि वि अव इत्येवंपूर्वात् क्रीणातेदो भवति । परिक्रीणीने । विकोणीते । अवक्रोणीते । अकर्मण्ये फले विधिरयम । अनयंकवादिह न भवति । उपरि क्रोणाति । गवि कोणाति । अपचाव कोणीवः । की इति अनुकरणम् | अनुकार्येणार्थवत्त्वान्मृत्वे सनि स्वादिविधिः । "प्रकृतिबदनुकाणम्" इति धुलातिदेशादियादेशः । उत्तरत्र जेरिति निर्देशान्' बकरणादपि स्वाश्रयोऽपि कचिदेव ।
विपराजे ॥१२॥१३॥ नि परा इत्येवपूजयतेः भवति । विजयते । पराजयते । अत्रापि सनिदशः समर्थस्य गेम्र हरणार्थः । तेनेह न भवति । बहुविजयति वनम् । पराजयति सेना ।।
आओ दोऽव्यसने ॥१२॥१४॥ व्यसन विकसनं विवरण वा। अन्येषां दारूपाणां व्यसने वृत्तिर्नास्ति | आपूर्वाद्ददातरव्यसनेऽये दो भवति | विद्यामादत्त । अकाप्ये फले प्रापणार्थमिदम् । अव्यसनमिति किम् ? आस्य याददाति । पिलकं व्याददाति । विपादिकां व्याददाति | "स्वाभकर्मकादिति वकम्यम्' [वा ] यह मा भूत् । व्याददते पिपीलिकाः पतङ्गमुखम् । यद्यक प्ये फले प्राप्तस्याव्यसन इति प्रतिषेधः काप्ये फले व्यसने दः प्राप्नोति । नैवम् । अव्यसन इति योगविभागाद् वेन केनचिव्याप्तस्य प्रतिषेधः। प्राथिति डिस्करणं किम् । श्रा ददात्यसौ भिक्षामिवानीमहमस्मार्षम् । श्राडिति योगविभागः । तेन स्थः प्रतिज्ञाने दो भवति । अनित्यं शब्दमातिष्ठन्ते । “गमयते: कालहरणे" [वा०] आगभवस्व तावहेवदत्त । "भुप्रविलम्यान' [वा.] । श्रानुते शृगालः । आच्छते गुरुमिति सिद्धम् ।
क्रीडोऽनुपर्याः ||१५॥ अनु परि आङ् इत्येवंपूर्वात् क्रीडो दो भवति । अनुक्रीडते । परिक्रीडते । आक्रीडते । गिसाहचर्यादनोर्गे रेव प्रदणादिह न भवति । माण्वकमनु क्रीडति | माणवकन सहेत्यर्थः । "मा' [1 ] इत्यनुना योग इप गितिसञ्चाप्रतिषेघश्च । “शिक्षेजिज्ञासायाँ दो वक्तव्यः" [वा. ] शके सन्नन्तस्येदं ग्रहणम् । विद्यासु शिक्षते । धनुषि शिक्षते । कर्मविवक्षायां विद्याः शिक्षांचक्रं । "हरतेगेतिवाच्छील्ये" बा०] पैतृकमश्वा अनुहरन्ते मातुकं गावः | मातुरागतम् "ऋतम्" [२।३।१२ ] इति ठा)
1. बहु भुवि जय-१० । २. अपरा अ० । ३. -मासिष्ठते १०,०, स.।