SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २४ जैनेन्द्र-व्याकरणम् [001 पा०२ सू० १-- मचा" [१३।७३, १४७] इति मुम् प्रसज्येत । अअयोगीति किम् ? परमकुलीनः । ईनादेशः कामिति मुम् स्पात् । ननु कार्यार्थोऽप्रयोगी च खः कथं नेसज्ञः ? उभयविशेषणोपादानात् । अन्यस्य कार्यार्थो भूत्वा योऽप्रयोगीत्यदोषः । अन्वर्था चेयमिमंशा । एति गच्छति नश्यतीत् तेन "तस्य लोपः" पा. स. १३१] इति न वक्तव्यम् । प्रयोगानुसारेणाप्रयोगित्वावगतेः। प्रतिपत्तिगौरवर्भाित चेत् "उपदंशेऽजनुनासिक इत" [पा० सू० ११३२] इत्यनुनासिकन्नमपि प्रयोगादेवावसीयत इति समानम् । प्रदेशाः "टिदादिः" [स इत्येवमादयः । ___ यथासंख्य समाः ॥ १।२।४ ॥ यथासंख्यं यथाक्रम समाः शिष्यमाणा भन्ति' । यथामख्वं "यावयथावधुस्यसाश्ये" [१॥३॥६] इति हसः । समास्तुल्याः । तुल्यावश्च द्विष्ठमतः पृवोद्दिष्टानाम दृष्टाः समा ज्ञेयाः। "मिप्यस्थतसोऽस्ततनाम : रू सको त्यो सादि योज्यम् । समा इति किम् १ "सवाक्कलक्षणवोऽव्यणिमामण [३३] सवादयश्चत्वारोऽथा अमादयस्त्रयः, वैषम्यात् सवादिषु चतुर्वर्थेष्वमंतादण् भवति, तथा यजन्तादिजन्ताच्च । समशब्दस्य साये युक्तार्थ च सर्वनामसशोक्ता न तुल्यार्थे । स्वरितेनाधिकार ।। ।५ ॥ स्वरितेन लिङ्गेनाधिकारी वेदितव्यः । "त्यः" |21113] “परः" [ शा२] "याम्मुदः" [३।१।१] इत्येवमादिः । स्वरित इति प्राचार्यप्रतिज्ञाया लिङ्गम् । "व्यामिश्रः स्वरितः। [ १५] इत्यस्याची धर्मत्वेन " हि [शाम इत्येवमादिषु हल्स्वसम्भवादग्रहणम् । अधि कारो विनियोगा व्यापार इत्यर्थः । त्वरितेनेति योगविभागाद्यथासंख्यमपि स्वारतेन संयम् । ___ अनुदारोतो दः ॥ शश६ ॥ डकारेतोऽनुदात्तेतश्च धोर्द एव भवति । हितः। पूछ । सूते । शाह । शेते । इङ् । अधीते । अनुदारोतः । आस । आस्ते । वस | बस्ते । चक्ष । श्राचष्टे । चर्डिकरणमनर्यकम् । अनुदात्तेत्त्याधुन् । विचक्षणः । “ल कर्मणि च भावे च धे" [२४॥५५] इति धोलकारा विहिताः । तद्द्वारेण दविधी मविधी च प्राप्त प्रकृतिनियमोऽयम् | हनुदात्तेतो द एव भवति । दलवनियतः । सोऽन्येभ्योऽपि प्राप्तः । “मम्" [१॥२१७५] इति द्वितीयो नियमः । यत्र मञ्च दश्च प्राप्नोति तत्र ममेव भवति । यदि स्यनिवमः स्याद् अनुदातेत एव दो भवति नान्येभ्यस्तदान्यत्र मस्य सिद्धत्वात् “मम्" [२५] इति सूत्र मनर्थकं स्यात् । तदारम्भादियशवधारणं सिद्धम् । किञ्च त्यनियमे हि अनुदानतोऽपि में प्राप्नोति तन्निवृनये शेषान्ममिति शेषग्रहणं कुर्यात् । तदकरणं च ज्ञापर्क प्रकृतिनियमस्य ।। डौ।। २२।७ ।। डिरिति भावकर्मणाः सज्ञा । ङौ द एव भवति । प्रास्यते भवता | सुप्वले भवता । भावस्वैकत्वं युष्मदस्मदर्थाऽसम्भवश्च । कारकेभ्यः पृथग्भूतो घोरर्थः स्वप्रधानको भावः । एति जीवन्तमानन्द इत्यत्र आनन्दो राह्य एतेः कर्तृत्वेन विवक्षित इति दो न भवति । कर्मणि । क्रियले करः । कमंकरि । लूयते के सरः । भिद्यते कुसूलः स्वयमेव । अर्थनियमोऽयम् । दस्तु कर्तयपि प्राप्तः स ममित्यनेन नियमेन निवर्वते । यदि आवेत्र दो भवतीति त्यनियमः स्याद् मावकर्मणोपनियतवान्मेऽपि प्राते तन्निवृत्त्यर्थ शेषात् कर्तरि ममिन्युध्येत शेषाऽकरणं ज्ञापकमर्थनियमस्य | एवं प्रतिनियमेऽर्थनिय मे च सति "मम्" [२५] इत्यत्र कर्तृग्रहणं शेषग्रहणश्च प्रत्याख्यातम् । कर्तरि ॥ श८ ॥ कर्तरि आयें दो भवति । "कर्मभ्यतिहारे म;" [२।३०६] इति ओ चिहितस्तंसहचरितः कर्मतिहारो बाथः । कर्मव्यतिहारश्च कर्मग्रहणसामर्थ्यात् क्रियाव्यतिहारः। अन्यस्य कर्तुमिष्टां क्रियां यदान्यः करोति तदिष्टां चेतरस्तदा क्रियाव्यतिहारः । व्यतिलुनीते । व्यतिपुनीते । श्रारम्भसामात् १.-न्ति । बायासङ्ख्या यथा-अ., 40, स०। २. इत्यत्र दो अ., ब०।३, केदारः म० ब०, स०। ४. उत्सवाक्यस्वारस्येन शेषाकरणं ज्ञापर्क प्रकृतिनियमस्य, कर्तृग्रहण्याकरणशापकममियमस्येति पाठो युक्तः । ५. बसहचरित इत्यर्थः । ६. व्यतिलुनते । व्यतिपुनते म०, ब० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy