SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ : पपा २ सू०१-३ महावृत्तिसहितम् सामान्यविशेषापेक्षया च वचनभेदः । पिता मात्रा श्वशुरः श्वश्वाऽन्यतरस्यामित्यपि न वक्तव्यम् । सामान्यषियक्षया फ्तिरी श्वशुराविति । इन्द्रोडप्यस्ति । मातापितरौ । श्वश्रुश्वशुरौ। श्वश्रूशब्दः स्त्रियामिहेव निपातितः । "त्यदादीनि सवैनित्यम् ।" [ पाच सू० ११२१७२] सधैं रिति त्यदादिभिरन्यैश्च सहवचने त्यदादीनि शिष्यन्त इत्येतदपि नास्ति । स्यदादीनामन्यापेक्षया सामान्यबाचित्वम् । त्यदादिषु च यद्यत्परं तत्तसामान्यवाचीति तत्प्रयोगो युक्तः । स च देवदत्तश्च तौ। कश्च देवदत्तश्च को । स च यश्च यौ । ऋथात्र कस्य लिङ्गम् । स च वाली च कुएइञ्च । स च देशदत्ता च कुण्डं चेति | उच्यते-द्वन्द्वा पवादोऽयम् । द्वन्द्वे चान्त्यलिङ्गम् । अत्रापि तदेव युक्तम् । इदं चापि न वाच्यम् । “ग्राम्यपशुसवतरुणेघु खी" [ पा० सू० १।२।१] ग्राम्या ये पशवस्तेषां साकडे स्त्री शिष्यते अतरुणाश्चेद् ग्राम्पपशवः । गावश्च स्त्रियो गावश्च पुमासः गाव एमाः । अना इमाः माह लि। प्रारयान मा गत । रुरव हमे । पृषत इमे | पशुप्रष्टणं किम । नाममा प्रमे। स?स्विति किम् ? एतौ गात्रौ चरतः । अतरणेविति किम् ? यत्सा इमे । वर्करा इमे । कथं नंदं वचव्यम ? लिङ्गमशिष्य लोकानयत्नालिङ्गस्येति । अन्यथा अश्वा इमे इत्येयमादिषु एशेषेणु अनिष्ट स्त्रीलिङ्ग प्रसज्येत इत्यभयनन्दि मुनिविरचितायां जैनेन्द्रव्याकरणमहावृत्तौ प्रथमस्याभ्यायस्य प्रथमः पादः समाप्तः । भूवादयो धुः ॥ १।२।१॥ भू इत्येवमादयः शब्दाः प्रत्येक धुसज्ञा भवन्ति । भूएध स्पर्द्ध इत्यादि । धोरित्यधिकृत्व लडादिविधिः कार्यम् । भवति । एधते । स्पद्धते । आदिशब्दो व्यवस्थावाची । तेन औरणचयत्यादीनां निरासः । अर्थपदोपलक्षितानाञ्च व्यवस्था । ततो धुसमानशब्दानां यात्रामादिपित्येवमादीनां सर्वनामविकल्पप्रतिषेधस्वर्गादिनाचिनामग्रहणम् । भूशब्द आदिरेपमिति वसे भ्यादय इति प्राप्नोति । नैवम् | "भूषादीना वकारोऽयं लक्षणाः प्रयुज्यते । इको मभिध्यवधानमेकेषामिति संग्रहः" । तेन त्रियम्बकं यजामहे घायुवम्बरयोरिबेल्यादि सिद्धम् | "भुवो वार्थ बदन्तीति' भवतेः सम्पदादिपाठाक्षिप् । भुवं भवनं क्रियों वदन्तीति बहुलवचनादण्य न्तादपि वदेरौणादिके इजि कृते. भूवादयः । अस्मिन् पक्षे शिष्टाप्रयोगादाणवयत्वादीनां क्षेपः । "स्वर्था वा वादयः स्मृताः । अथवा वा गतिगन्धनयोरित्यस्मात्पर आदिशब्दः । भुवो वादयो वाच्यवाचकभावसम्बन्धे ता स्वर्थ इत्यर्थः । ये तु बकारो मझलार्थ इति पठन्ति' । त इदं वाच्याः । यद्याधिक्यादकासे मङ्गलमतिप्रसङ्गः स्यात् । एतेन तत् ज्ञान प्रत्युक्तम् । मङ्गला भिधेयश्च धकारो नाममालादिषु न पल्यते । वृत्ती मर्थ्यानपात्तश्च चिन्त्यः । धुप्रदेशा: “धोया क्रियासमभिहारे' [२॥ १।१३] इत्येवमादयः । अकर्मको धिः ॥ २२ ॥ अकर्मको धुर्घिसज्ञो भवति । "काप्यम्" ॥२॥१२०] हायादिना लक्षणेन विदितं कर्म तदविवक्षित वा नास्या (नास्यस्य वाऽ) कर्मकः । धिप्रदेशाः "अनोधेः [ARI] इत्येवमादयः । कार्यार्थोऽप्रयोगीत् ॥ १।३ ॥ शास्त्रऽन्यस्य कार्यार्थमाश्रीयते प्रयोगे च न भूयते यः स इस शो भवति । अहउण यकारः । जिमिदा स्नेहने, टुनदि समृद्धौ, डुकुम, करण इत्यादिषु भिटुडवो छेडस्यादिषु द्वकारः । कार्यार्थ इति किम् ? कुलात्खः कुलीनः । परमकुलीन इत्यत्र खकारस्याऽप्रयोगित्यात् "खियो। -- - 1."पिता माना, श्वसुरः अश्वा' पा० सू० १।२१७०,७७ इत्यभिलक्ष्य खरपति । २.-सा । सच कु-म०, स० । 1. इसमेकशेषवादिना मते संगच्छते । एकशेषानारम्भवादिना तिकृया सिंग मशिष्य लोकाश्रयस्वाल्लिंगस्प" इति वाच्यम् । ४.-न्दिविर-१०, 40, स. । ५. भाहपयत्त्वा-प्र., स. आणययत्या-ब० । ६.-वाया यय-प्र०, ब०. स. | ७. निरास इत्यर्थः । . "भूकादीनां वकासेऽयम्मंगसार्थः प्रयुज्यते' (१।३१। पा० म. मा०) इति खण्डनपरः सन्धर्भः।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy