SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अभि-ज्याकर जम्मू [अ०] १ पा० १ सू० १०० मेकत्वमिन्द्रियाणां स्वातन्त्र्ये बहुलम् । सविशेषणस्यात्मविवक्षैच । श्रहं देवदत्तो त्रयीमि । श्रहं साधुयीमि । मदिरावुभविक्षा । त्वं मे गुरुः । यूर्य में गुखः । एतच्च शब्दशक्ति स्वाभाव्यात् । फैल्गुनीप्रोष्ठपदानां नक्षत्रे द्वयत्वं बेति न वक्तव्यम् । कथं कदा पूर्वे फल्गुन्यौ कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे कदा पूर्वाः प्रोष्ठपदाः १ यदा फल्गुनसमीपगते चन्द्रमसि फल्गुनीशब्दो विवक्ष्यते तदा बहुत्वमन्यदा द्वित्वम् । २२ स्वाभाविकरवादभिधानस्यैकशेषानारम्भः ॥ १|१|१००|| स्वभावत एव शब्द एकशेषमनपेक्ष्य एक द्विषु वर्तते । श्रत एबैकशेपानारम्भः । एकत्वादीनां प्रकृत्युपात्तानामभिव्यक्तये विभक्त्युपादानम् । यथा एको द्वौ बहवः पञ्च समेति । एवं वृद्धः वृक्षौ वृक्षाः । अथ प्रत्यर्थ शब्दनिवेशाकेनानेकरूपाभिधानं तत्रानेकार्थाभिधानेऽनेकशब्दत्वं प्रसक्तमत एकशेषः । श्रत्रोच्यते यदि भिलेष्यमिन्नाभिधान प्रत्ययहेतुर्जातिः शब्दार्थः । तस्पाः प्रत्यायने एक एव शब्दः समर्थः । अथ द्रव्यं शब्दार्थः । तच्चानेकं व्यावृत्ताभिधानबुद्धि लिङ्गम् । तस्याभिधित्सावामनेकशव्दले प्राप्त एकशेष इति । एतदप्ययुक्तम् । अवशिष्टः शब्दो निरृत शब्दस्य यद्यर्थमभिधत्ते तदास्य द्वित्वेऽपि वृत्तिरिति किमेकशेषेण । अथ नामिते तदा पश्चादपि स एवार्थः । कथमनेकार्थे वृत्तिः १ सरूपाणां द्रन्दनिवृत्यर्थमेकशेष इत्यपि नास्त्यनभिधानात् । न हि भवति द्वौ च द्वौ च द्वाविति । अथ विरूपशब्दार्थ एकशेफ । तथाहि "वृद्धो यूना एकक्षणश्चेदेव विशेषः" [० सू० १/२/६३ ] श्रत्यन्तर्हितं वृद्धम्' । एत्रकारो भिन्नक्रमः । विशेष बैरूप्यम् । वृद्धः शिष्य यूना सह वचने वृद्धयुक्ला एवं वाद विशेषः समानायां प्रकृतौ । गार्ग्यक्ष गार्ग्यायश्च गयौ । दाक्षुिश्व दाक्षायणश्च दादी । बुद्ध इति किम् ? श्रपगवश्चानन्तर श्रीपगविश्व युवा श्रोपगबोपगावी । गार्गिगावौ | यूनेति किम् ? गर्ग गार्ग्य गर्भगाय | तलक्षण एवेति किम् ? गार्ग्यवात्स्यायनी । अत्र प्रकृतिविशेषोऽप्यस्ति । एवकारः किमर्थः । भागवित्ति भागवतिका। भागवित्तेरपत्यं युवा । "दोष्ठणू सौर्वारेषु प्राय:” [ ३।१।१३६ ] इत्यत्र पस्यापि भावान्न तलक्षण एव । विशेष इति किम् ? वेदश्च वृद्धो वेदश्व युवा बैदवेदौ । तल्लक्षण वैरूप्याभावात् द्वन्द्वो भवत्येव । "श्री पुंबच्च" [ पा० सू० १/२/६६ ] स्त्री वृद्धा यूना सह वचने शिष्यते पुंवद्भावास्या भवति तल्लक्षण एव यदि विशेषः । गार्गी च गार्ग्यायश्च गायों । दाक्षी च दाक्षायणश्व दादी | नेदं द्वयं वक्तव्यभू 1 जीवति वंश्ये वृद्धं द्वयमभिधत्ते । अजीवति वृद्धयूनोर्द्वन्द्वो नास्त्यनभिधानात् । जीवति वंश्ये वृद्धी स्त्रीं युवान सामान्येन वृद्धशब्द एवाभिधत्ते । द्वन्द्वस्य चानभिधानम् । पिपुमान् स्त्रिया सह वचने शिष्यते तल्लक्षण एवं यदि विशेषः । क कठी च कटौं मयूरच मयूरी मयूरौ । प्राणिधर्मयोः स्त्रीपुंसयोर्ग्रहणादिह न भवति । नदनदीपतिः । घटपटीसरायोदचनादि । तल्लक्षण इत्येव । कुक्कुटमयूर्यौ । एवकार इत्येव । इन्द्रेन्द्राण्यौ । भवभवान् । पुंयोगलक्षणोऽप्यत्र विशेषः । इदमवि जातिमात्रविवक्षया सिद्धयति । द्वन्द्वस्य न्वानभिधानम् । अभिधाने द्वन्द्वोऽस्ति । नदनदीपतिः । ब्राह्मणवत्साब्राह्मणी (ग) वत्सी । भातृपुत्री स्वदुहितृभ्यां शिष्यत इति न वक्तव्यम् । भ्राता च स्वसा च भगिनी वा भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । श्रपत्यमात्रविवक्षया द्वन्द्वानभिधानञ्च । इदं तर्हि वक्लव्यम् । नपुंसक" मनपुंसकेनैकमञ्चास्यान्यतरत्यान्त अक्षय एव यदि विशेष इति । शुभख वस्त्रं शुरू कम्बलः शुक्ला च साटी तदिदं शुभम् । तानीमानि शुक्लानि । नेदं ज्यायः त्रिपु लिङ्गेषु नपुंसकस्य प्रभादौ प्राधान्यात् । तेन (नपुंसकत्वं ) १. प्राण बहु- अ०, ब०, ख० । २. स्विवात् । फल्गु अ० । ३. "फल्गुनीप्रोपदान नक्षत्रे" पा० सू० ११२/६० । ४. प्रत्यर्थशब्द - अ० । ५. खाने प्रत्य-म० | ६. - तस्य शब्दअ०, ब०, स० । ७. - कार्थे च स० । "पुमान् खिया" पा० सू० ११२६७] इत्यभिलक्ष्य खण्डयति । १. "आतृपुत्री स्वसृदुहितृभ्याम्" पा० सू० ११२६८ इति खण्डयति । १०. "नपुंकमनपुंसकेनैकवच्चास्यान्यतरस्याम्" इति पा० सू० १ | २ | ६२ ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy