________________
अ० [१] [फा० १ सू० ६८-६१]
महावृत्तिसहितम्
विकल्प्यते । व्युङ इति किम् ? विवर्तिषते । वर्त्तित्वा । अव इति किम् ? दिदेविषति । देवित्वा । इलादेरिति किम् ? एविधिप्रति । एषित्वा । सनि एपि कृते द्वित्वम् । सेडित्येव । लुमुक्षते । भुक्त्वा ।
1
२१
युक्तवदुसि लिङ्गसंख्ये ||१|११६८॥ युक्तः प्रकृत्यर्थः । प्रत्ययार्थेन सम्बन्धात् । उसोऽर्थं उस् । उसि युक्त इव लिङ्गसंख्ये भवतः । इवार्थे बत् । उसिति नाशस्य संज्ञा | उसा नष्टस्य त्यस्यार्थः साहचर्यादुम् । तत्रोसचें प्रकृत्यर्थं इव लिङ्गसंख्ये विधीयेते । लिङ्ग' स्त्रीषु नपुंसकानि । संख्या एकत्वद्वित्वबहुत्वानि । पञ्चालो नाम राजा तस्यापत्यं “राष्ट्रशब्दाद्राज्ञेोऽज्” [३।१।१५० ] इत्यम् । बहुत्वे तस्योपि कृते पञ्चालाः क्षत्रियाः पुंल्लिङ्गा बहुसंख्याः । तेषां निवासो जनपद: "तस्य निवासादूरभवी [३३२|५१] इत्यागतस्यारा: "जनपद उस्' [३ |२| ६१] • इत्युस् | क्षत्रियेषु ये लिङ्गसंख्ये ते जनपदेऽपि भवतः । पञ्चालाः । कुरवः । श्रङ्गाः । वङ्गाः । कलिङ्गाः । एवं वरणानामभवः । गोदो नाम हृदौ तयोररभवः । "वरणादेः " [२२२६२] इति उस् | वरणः | शिरीषाः । गोदी ||" अर्थातिदेशाद्विशेषणानामपि तद्वत्ता सिद्धा" (वा० ) पञ्चाला रमणीया श्रन्ना बहुक्षोरघृता बहुमाल्यफलाः। वरा रमणीयाः । गोदौ रमग्रीयो । “जातेरिति वक्तव्यम् (वा० ) । पञ्चाला जनपदः । गोदौ ग्रामः । श्रत्र जनपदमामयोजतित्वान्नातिदेशः । जात्वर्थो जातिः । तेन तद्विशेषणानामपि प्रतिषेधः । पञ्चाला बनपदो रमणीयः। नेदं वक्तव्यम् । सञ्ज्ञाप्राम्नास्यात् । यथा वर्षा आपो दारा ग्रहाः सिकता इत्येवमादीनां संज्ञाशब्दानां संज्ञायामा एवादेव त्वलिङ्गेन स्वसंख्यया च साधुत्वमेवं जातेरपि भविष्यति । पञ्चालादीनां तु संज्ञा शब्दानामन्वाख्यानप्रदर्शनार्थमुस्तिङ्गसंख्यातििदशश्च विधीयते इत्यदीपः । उसीति किम् ? आमलकं फलम् | उपि कृते फलेऽर्थे आपलकशब्दस्य स्त्रीलिङ्ग मा भूत् । लिङ्गसंख्ये इति किम् ? यो अदूरभवो ग्रामः । वरणादित्वादुस् तस्य वनं बदरीबनन् । वनरमतित्वातिदेशां मा भूत् । "विभाषैौषधिवनस्पतिभ्यः " [५/४/६० ] इति त्वं प्रसज्येत। वेति व्यवस्थितविभाषानुवृत्तेर्मनुष्यार्थे उसि विशेषणानां न लिङ्गसंख्यातिदेशः । पञ्चाला श्रभिरूपः । बहीका दर्शनीयः । चत्र मनुष्यः । "इवे प्रतिकृती : " [ ४।१।१५० ] इति कः । तस्य " उस मनुष्ये" [ ४२३१५२ ] इत्युक्त् । खलतिकादिषु संख्यातिदेश पत्र | खलतिकस्य पर्वतस्यादूरभवानि चलतिकं वनानि । हरीतक्यादिषु सिद्धातिदेश एवं | हरीतक्या अवयवः फलानि । “हरीतक्यादे:" [ ३/३/१२४ ] दत्थुस् । हरितक्यः फलानि ।
1
तिष्यपुनर्वसूनां भद्रे द्वित्वम् ॥ १॥६६६६६॥ तिष्य एकः पूनर्वसू द्वौ । तेषां भद्वन्द्वे द्वित्वं भवति । उदितौ विष्यपुनर्वसू । तिष्यपुनर्वसूनामिति किम् । राधानुराधाः । श्रवधनिष्ठाः । भग्रहणं किम् । तिष्ये जातः । पुनर्वस्योर्जातौ तत्र जात छत्यागतल्यायो 'भेभ्यो बहुलम् [ ३।३।१३ ] इत्युपू । तिष्यश्व पुनर्वसू च तिष्यपुनर्वसवो मायकाः । ननु गौणादेवात्र न भविष्यति । पर्यायार्थं तर्हि भग्रहणम् । पुष्यपुनर्वसू सिद्धपुनर्वसू इति । बहुवचननिर्देशः किमर्थः ? एकवद्भावे मा भूत् । इदं तिष्यपुनर्वसु । इदमेव शापर्क "वा तरुमृग ०" [ ४ ] श्रदिति योगविभागोऽस्ति । द्वन्द्र इति किम् । श्रस्तिध्यस्ती पूनर्वसू येषां ते तिष्यपुनर्वसवो मुग्धाः तिष्यादय एवात्र विपर्ययेण प्रतीयन्त इति भविषयत्वमस्ति । "आत्याख्याया मेकस्मिन् बहुवचनमन्यतस्याम् | [१।२।१८ पा० सू० ] इति न वक्तव्यम् । सामान्यविशेषात्मकत्वाद्वस्तुनः । विशेपेष्वनुवृत्ताकार बुद्धिनिमित्तं सामान्यम् । व्यावृत्ताकार बुद्धिहेतको विशेषतः । तत्र सामान्यविवक्षायामेकत्वं भवति । सम्-नो बीहिः । विशेषविवक्षायां बहुलम् । सम्पन्ना श्रीहयः । संख्वानुप्रयोगे जातिविवक्षैव । एको बीहिः सम्पन्नः सुभिक्षं कोति । श्रस्मदो द्वयोरेकस्य च वा बहुत्वं न वक्तव्यम् । कथमहं ब्रवीमि आवां बूचः, वयं ब्रूम इति श्रात्मन इन्द्रियाणां च वातन्त्र्यं पारतन्त्र्यं विवक्षया भविष्यति । कदाचिदात्मा स्वतन्त्रो भवति । अनेनाणापश्यामि | कदाचिदिन्द्रियाणां स्वातन्त्र्यम् । इदम्मेऽति पश्यति । तत्रात्मनः स्वातन्त्र्यविवक्षाया
J
१. विकरूपेन विधीयत इत्यर्थः । २ "वधिका " ० "वत्रिका " मु० । ३. अस्मदो द्वयोश्र ( पा० सू० १/२५६ ) इति सूत्रं लक्षयति वृतिकारः ।