SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र व्याकरणम् [म. पा० . सू. १२- से पूरा हो सिन्जिश्विन ||११|२शोङ् स्विद् मिद दिवद् शृष्ष इत्यंतेभ्यः परस्तसंशः सेट न किङ्गवति । पवितः । पवितवान् । भ्युक: किति" [शा१] इतीटि प्रतिषिद्धे "पूरुः" [TAR] इति तत्वोरिङ्ग विभाषितः । शीङ्-शथितः । शयितवान् । अनुबन्धो यचन्तनिवृत्य. र्थम् । शेश्वितः । शेश्यितवान् | "एनिवाक्चादुकोऽसुधियः' [१८] इति यत्वम् । स्विदा । प्रस्वेदितः । प्रस्बेदितवान् । प्रमेदितः । प्रमेदितवान् । प्रक्ष्येदितः । प्रक्ष्यदितत्रान् । प्रधर्षितः । प्रधर्षितवान् । वैयालये धृष्ट इत्येव भवति । पूछः "तयोयतखार्थः" [२ ] इति कर्मणि का शीः "धिगस्थर्यान्च" [शारम] इति कर्तरि (क:) चेति । स्विदादीनां "कर्तरि चारम्भेक्तः"[२१ ] इति कर्तरिक मादितः" [NU१२२] इति प्रतिषेधे ( षिद्धे ) "धा भावारम्भयोः" [शा१२३] इति पक्षे भवति । त इति किम् ? पवित्वा । ":" [२११५६१] इती पन्ने मूडादिनियमादकित्वम् । सेडिति किम् १ घृतः । पूतवान् ।। मृषः स्वार्थे ॥१९॥४३॥ स्वार्थस्तितिक्षा । भूषेर्धाः स्वार्थे बर्तमानात्तसंशः मेट् न किद्भवति । मर्पितः। मर्षितवान् | स्वार्थ इति किम् ? अपमृधित वाक्यमा । धूनामनेकार्थत्वात् स्वार्थग्रहणं पठितापेक्षम् । पाठस्तूपलक्षणम् | सेंडित्येव । मृा सहने चास्योदित्वात् “यस्य वा" [ १२१] इतीटि प्रतिषिद्धे मृष्टम् । वोदुङो भाषारम्भयोःशपः ॥२४ातः सेएन किदिति वर्तते । उदुको घोः शन्त्रिकरणात्परो मात्र चारम्भे च तः गड् वा न किद्भवति । भावग्रहां हास्य विशेषणम् । प्रारम्भ अानः क्रियाक्षणः । म धोर्विशेषणम् । युतितमस्य । द्योसितमस्य । सम्बन्धे ता । कर्तृत्वांववक्षायां "न झित" [9111७२] इत्यादिना ताप्रतिषेधः। द्युतितमनेन । छोतितमनेन । प्रलुटिनः । प्रलोठितः। प्रलुठितवान् । प्रलोठितवान् | "कसरि चारम्भे सः" [२।४।१६] इति कतरिक्तः। उदुष्ठः इति किम् ? विदितमनेन ! प्रविदितः । भावारम्भयोरिति किम् ? रुचितः कापिणः । शनिकरणादिति किम् ? गुधितमस्य | प्रगुधितः । भाविकरणोऽयम । सेडित्येव । रूढमस्य | प्ररूढः । तपरकरणमसन्देहाथम् । निकुचित इति नकारस्य दे कृते "सम्मिपातलक्षणो विधिरनिमिल तद्विघातस्यः' इत्युतुको बिकल्पो न भवति । चिहितविशेषणादा। नोउस्थफात् क्त्वा ॥११॥६५॥ सेडिति वर्तते वेति च । नकारोडोधोस्थकारान्तात् फकारान्ताच क्त्वा सेड् वा किद्भवति । श्रथिवा | श्रन्थित्वा । प्रथित्वा । प्रन्थित्वा । गुफिलवा । गुम्फित्वा । मृडादिनियमान्नित्यमकित्त्वे प्राप्ने विधिविभाष्यते । नोक इति किम् ? गोफिया । नन्वत्रापि "म्युकोऽवो हलः संश्च' [ 10 ] इति विकल्पेन भाव्यम् | एवं तहि फेरफित्वा प्रत्युदाहरणम् । थफान्तादिति किम् ? न सित्वा । यश्चिलुच्युत षिमृपिकृषः ॥११॥६६॥ वश्चि लुचि ऋति तुषि मुषि कृष् इत्येतेभ्यः परः क्या सेट वा किद्भवति । वचत्वा । वञ्चित्वा | लुचित्वा । लुचिस्वा । तेऽर्ग इति यदा ईयङ् न भवति तदा ऋतित्वा । अर्तित्वा। तृषित्वा । सर्षित्वा । मृधित्वा । मर्षित्वा । कृषित्वा । कर्षित्वा । मूलादिनियमानित्यमकित्त्वं प्रासम् । सेधित्येव । बक्त्वा । मृष्ट्वा । "बोक्तिः [ १।१०४] इति पवे नेट् । व्युडोऽयो हला संश्च ॥राजा सेडिति वर्तते वे ति च । उकारोङ इकारोडश्न धोरवकारान्ताद्धलादेः परः संश्च क्त्वा च सेटो बा कितो भवतः । उकारकारोछोऽजन्तत्वासम्भवाद्धलग्रहणमादिविशेषणम् । दिद्युतिषते । दिद्योतिषते । “पुतिस्वाप्योर्जि: "[१२।१६७] इति चंस्य जिः | युतित्वा | द्योतित्वा । लिलिखिपति | लिलेखिघति । लिसित्वा । लेनित्वा । सन्नकिदेव क्यापि सेएमृडादिनियमादकित् । तयोरप्राप्त कित्वमनेन विघीयमानं 1. भातुपाठपठिततितिक्षार्थस्य प्रहणमित्यर्थः । २. मृष्टः च । ३,-क्रि-ब०। ४. "सत्यो. णिकीय' २/३।२८। इति निस्पं शिडीयौ | अन्न वागे' इत्यनुवृत्त अगे विकरुपेन णिलीयको इति तम्रत्यवृस्यभिप्रायः । एतदाशयेनैवान तेर्वाग इति इत्याध क्तम् । नस्वित्यं किमपि सूत्रम् । १. स्वेसि ब०, स०। ६. अभ्यास्त्रस्य ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy