SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अ : पा० १ सू० ४-31] महावृत्तिसहितम् हलन्तात् ॥ २०॥ सन् झलिक इति वर्तते । अन्तशब्दः समीपवचनः । इकोऽन्तः समीयो यो हल तदन्ताद्धोशलादिः सम्बिद् भवति । बिमित्सति । बुभुत्सते । विवृत्सति | अन्तग्रहए किम् ? यियक्षति । जिन भवति । नाडेक्समीपाद्धलः परः सन् । एवं वा सूत्रायः । इकः परी हलन्तो हलवयवो यो धुस्तस्मादुत्तरी झलादिः सम्किन्नधति । अन्तग्रहण स्पष्टार्थमुक्तमस्मिन् व्याख्याने । इफ इति कानिर्देशः किम् ? यियक्षति | झलित्येव । निर्विषते । "निरेकाजनाक" [१।१।२२] इत्यत्र एकग्रह ज्ञापकमुक्तम्, "अन्यत्र वर्णग्रहणे जातिग्रहणमिति । तेनेह हाहणेन भिन्नेष्वभिन्नाभिधानप्रत्ययानमित्तं हलू जाति बते । ततो घिसतीति सिद्धम् । सिलिङ, दे॥ शश८५ ॥ सन्निति निवृत्तम् । झलिकः हलन्तादिति च वर्तते । सिश्च लिक च दें इको हलन्तायरी फलादी किती भवतः । सेरेव दपरत्वं विशेषणं न लिडोऽसन्मवात् । द एव हि लिङ मलादिः । अभित्त । अबुद्ध । भिसीष्ट । मुत्सीष्ट | द इति किम् ? असाक्षीत् । अद्राक्षीत् । किल्वे सृजिशोरमागमो न स्यात् । "वद्धज (बजवद)" [स ] इत्यादिनै । इक इत्येव । अयष्ट । यक्षीष्ट । जिः प्रसज्येत । हलन्तादिरयेव । अचेष्ट । चेषीष्ट । एम्न त्यात् । भलादिरित्येव । अवतिष्ट । बर्तिपोष्ट । एम्च स्यात् । उः ॥ १।१६ ॥ अव्याख्यानादग्रहणम् । मृवर्णान्तादोः परौ सिलिको दे मलादी कितौ भवतः | अकृत । अहत | कृषीष्ट | हवीष्ट । द्विमात्रस्य । अस्तीाम् | स्तीपोष्ट | "लिइस्योदें" [NHI.] इत्यनिटपक्षे द्रष्टव्यम् । मलादिरियेव । अस्तरिष्ट । स्तरीषीष्ट । गमो वा ॥ १ ७॥ गमेधोंः परौ सिलिडौ दे मलादी वा किती भवतः । समगत । सङ्गसीष्ट । वा गमः किल्वे "अनुदात्तोपदेश" [॥१॥३७] इत्यादिना ङखं "माद् गो:" [१३।४५] इति सेः खम् ! पदेसमगस्त । सङ्गसीष्ट । हनः सिः ॥ १ ॥ हन्तोः परः सिद किद्भवति । आहत । श्राइसाताम् । श्राहसत । मेः किरयान्डस्य स्त्रम् । [अन्यथा अनिदित इति उङ खस्य प्रतिषेधः स्वात् ।] पुनः सिंग्रहयां लिनिवृत्यर्थम् । दग्रहणमनुवर्तते । एवं नित्यो बधादेश इति इह प्रयोजनं नास्ति । यमः सूचने ॥ शश६ ॥ वमेधः सूचनेऽर्थे वर्तमानात्परः सिदें फिद्रवति । सूचनं गन्धनमाविष्करणमित्यर्थः । उदायत । उदायसाताम् | उदायसत | अकर्मकचे "पाको यमहनः" [१।२।२३] इति दः । सूचन इति किम् । अायंस्त कूपातज्जम् । सकर्मकचे "समुदायमोऽग्रन्थे" [१॥२/७०] इति दः । वोपयमे ॥२॥१६०॥ उपयमो दारस्वीकारः। उपयमेऽर्थे वर्तमानाद्यमे|ः परः सिर्दे या किद्रवति । उपायत कन्याम् । उपार्यस्त कन्यान् । “स्वीकृतानुपायमः'' [१॥२१४] इति दः । इयमप्राप्ते विभाषा । स्वीकारसूचने पूर्वविप्रतिषेधेन पूर्वेण नित्यो विधिः ।। भुस्थोरिः ॥२॥१६॥ द पति वर्तते । भुसंशकाना त्या इत्येतस्य च धोरिकारोऽन्तादेशो भवति सौ सिश्च दे कित् । अदित । अधित । उपास्थित । "प्रात्" [४३।२६] इति सेः खम् । सन्निपातपरिभाषाया अनित्यतां वक्ष्यति । तिष्ठते: “उपान्मन्त्रकरणे' [१२।२०] "धे" [१२१२१] इति दः । इलवचनसामर्थ्यादेपो निवृत्तिः सिद्धति किग्रहणभुत्तरार्थमनुवर्चमान सेरपि विशेषणम् । 1. इति च घसते 80, ब०, स०। अन च शब्दोऽप्यर्धकः । २. अन्तःशब्द : 4.1 ३. मनाक्षीत् वृत्ति मुजितपुस्तके नास्ति । ५. कोष्टकस्थितः पाठोप्रासंगिक इव भाति । “लुख विकृत्यनितिः" इत्यस्यात्राप्रवृत्तः । ५, इन्धीः "हनो बध लिहि' इसि नित्यवधादेशविधानात् "हमः सिः” इत्या लिइनुवृत्त प्रयोजनं नास्ति किरवप्रयुक्न नख-रूप-फलस्य लिहि नित्ये वधादेशेऽभावात् । ६.-षणं विहितम् । त: सेट-अ०, २०, स० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy