SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० ० . सू. ७७-१ वोर्णोः ॥१२७॥ ऊोतेः पर हडादिस्यो' वा डिद्भवति । प्रोणु विता | प्रोविता | अप्रासे २ विकल्पोऽयम् । दसैज्ञके तु लङ इटि परत्वान्नित्यो विधिः । प्रौणु वि। अत्रिणदित्येव । भिदिदि-गोवियते । इवादिरित्येव । प्रोविनम् । प्रोविनीयम् । गोऽपित् ॥ ११॥७८ ॥ अपिट् गसंशको हिद्भवति । कुरुतः । कुर्वन्ति । चिनुतः । चिन्त । मुष्टः । मृजन्ति । ग इति किम् ? फर्ता । मार्श | अपिदिति किम् ? करोति । मार्टि | अपिदिति प्रसज्यप्रतिषेधः । यद्येवं तुदानि लिखानीत्यत्र पिदपितोरेकादेशः पिन्द्रवतीति "युल:" [[३] एप्रसज्येत | नायं दोषः । लोडादेशस्य पित्वं न चाट': । अथवावं पर्युदासः । इह तहिं च्यवन्ने 'लवन्त इति परापेक्षपिदपितोरेकादशस्य पितोऽन्यत्वमस्तीत्ये प्रतिषेधः प्रसज्येत । नैष दोपः-"वार्णाद् गात्रं बलीयः" इति, प्रागवेकादेशादे । लिडस्फारिकत् || १७ ||अपिदित्येव । अस्फान्तात्परोऽपिल्लिट् बिद्भवति । विभिदतः। विभिष्टुः । ममूजतुः । ममृनुः । लिडिति किम् ? यष्टा | अस्मादिति किम् ? ममन्यतुः । ममन्युः । ननु ररचिव रन्धिम इत्यत्रास्फाद्विहितो लिट् । नैवम् । भुम्विधावुपदेशग्रहमाश्रयणात् । एवञ्च कुण्डा हुण्डेत्यत्र "सरोहलः" [२।३।२] इति अस्त्यो भवति | अपिदित्येव । विभेदिय । विदिति वर्तमाने किग्रहण किम् ? ईजतुः । हजुः । डिति जिन स्यात् । नायव किद्विषयः । ववृते. वृधे इत्यत्र परलादेपि कृते स्फान्तत्वमिति चेत्, इष्टवाचित्वास्परशब्दत्येत्त्यदोषः । अस्फादिति प्रसज्यप्रतिषेधः । न चेत् स्कान्ताद्विहित इति पर्युदासे हि हलन्तादेव लिट फित् स्यात् | "धोयो:" [शरा] इत्यतो बेति व्यवस्थितविभाषाऽनुवर्तते । ततः अन्थिन्विदम्भिप्यमी. न्धिभ्योऽपि किद्भवतीत्येके । श्रेषतः । श्रेथुः । प्रेयतुः । मेथुः । देभतुः । देभुः । परिषस्वजे । परिपस्वजाते । समीधे । समीधाते | समाधिरे। मृडमृदगुधकुषवदवसः क्त्वा ॥११॥०॥ मृह मृद गुध कुष यद वस इत्येतेभ्यः परः क्त्वा त्यः किनवति । मृइित्या । मृदित्या । गुधित्ला | कुपित्वा । उदित्या । उघिल्ला | सिद्ध बिधिगरभ्यमाणो नियमार्थः । तुल्यजातीयस्य च नियमः । सेट क्या तुल्यजातीयः, तेन मृदादिम्य एव क्त्वा भेट किद्रवति नान्येभ्यः । देविला । सेवित्रा । वर्तित्वा । सेडिति विशेष किम् ? मुक्त्वा । मुक्या । मृडादिभ्यः क्त्वैव किनवतीति" विपरीतो नियमो नाशङ्कनीयः । एवं हि "क्लिशः'" [1१1८१] इति फित्त्ववचनमनर्थक स्यात्, प्रतिरोधाभावात् | गुभिकुष्योस्तु "म्युछोऽधो हलः संच" [११६७] इति दिकल्पे प्राप्त नित्यार्थः पाठः । लिशः ॥ १० ॥ क्लिशः परः क्त्वा सेट् किनवति । क्लिशित्वा । पूर्वेण नियमेन कित्ये निवर्तिते "युद्धोऽवो हल: संख" [1'१।७] इति विकल्पः प्रासः । पूर्व सूत्र इष्टतोऽवधारणार्थ योगान्तरम् । मुषग्रहिरुदविदः संश्च ॥११॥५२॥ मुष ग्रहि रुद विद इत्येतेभ्यः परः संश्च (सन् क्त्वा च सेट् किनवति । मुमुषिपति । जिघृक्षति । सदिति । विविदिपति | मुधिया। गृहीत्वा । *दित्या | विदित्वा । अहेर्मूडादिनियमानिवृत्तौ विध्यमितरेषा "मयुङोऽवो इल: संश्च" [11] इति विकल्प प्राप्ते बचनम् । झलिकः ॥१०८३॥ क्वेति निवृत्तम् । अन्त्येनेतादिरित्यत आदिरिति वर्तते । इगन्ताद्धोः परो झज्ञादिः सन्द्रियति । सामर्यासमिहितस्य धोरिका तदन्तविधिः। चिचीपति । निनीपति । रुरूपति । चिकीर्षति । शुलपति । यदि मुनि दीत्यवचनसामर्थ्यान्मात्रिकदिमात्रिक्योरेनभावः सिद्ध इत्यस्यानर्थक्यम् । शिखमपि तर्हि न स्पा । झाप्सति । एतस्मिंस्तु सनि चिचीपत्यादिषु साधकाशं दीत्वं परल्वागिणरवेन बाध्यते । भालादिर्शित किम् ? "शियिषते । इक इति किम् ? पिपासति । सनीत्येव । कर्ता । 1-दिस्यो", स०, मुक। २.-प्तविक-प० । ३, पिवद् भ–१०, ब०, स०] १. स्वाटः ० । १.-पति विप-०, ०, स. प. पूर्वे सूने मु० ।।७. रुदित्या इति नास्ति सा. ब. स. पुस्तकेषु । म, शीप्सतीति म०, ०, सः |
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy