SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ०१ पा० १ सू० ७१ ७६ ] महावृत्तिसहितम् १७ परः । इदमेव शापकं सविधौ केति योगविभागोऽस्ति । “आई” । [ १११११५] “देहेप्” [ १।१।१६] तपरत्यादैादिपु त्रिमात्रचतुर्मात्राणां निवृत्तिः । " अभाभ्योऽपरः" इति पृथग्भावानशुच्चारणं किम् ? क्वचिद्वाच्योऽपि स्वं गृह्णातीति ज्ञापनार्थम् । अमूभ्याम् । संज्ञासूत्रमिदं न परिभाषा | साहि नियमार्था भवति । न चादितां स्वस्यास्यस्य च ग्रहणं प्राप्तं येन स्वस्यैवेति नियमः स्यात् । अन्त्येतादिः ॥ १|१|७३॥ अन्त्येने संशवेन गृह्यमाण आदिस्तन्मध्यपतितानां ग्राहको भवत्यात्मना सह। आद्यन्तौ सम्बन्धिशब्दों । श्रतः सामर्थ्यादायन्तव्यतिरेकेण तन्मध्यपाति वस्तु प्रत्येक मंजित्येनाक्षिप्तम् । इ उ इत्येतेषां प्रत्येकमरिणति संज्ञा । एचमकू अच् अर् इत्येवमादयः । अन्त्येनेति किम् ? सुडिल्यत्र श्रादिना टा इल्येतस्य टकारे ग्रह मा भूत् । अन्त्येनैनीदमेव ज्ञापकं सहार्थं गम्यमानेऽपि भा भवति । 1 श्रसंख्यं झः ॥ १|१२|७४ || संख्या एकत्वादिका सा वस्व न विद्यते तदसंख्यं भिज्ञ भवति । एकत्वा दिनिबन्धना विभक्तयुत्पत्तरसंख्यादप्राप्ता "सुपो केः " [१४] १५०] इति वचनाद्भवति । के पुनरसंख्याः ? स्वर् । अन्तर् । प्रातर् । सनुतर् । पुनर् | साथन् । नक्तम् | अस्तम् | यस्तोः । दिवा | दोषा । ह्यः । श्वः । कम् । शम् । योर्मयः (१) च । न । अम्नस् । विहायसा । रोदसी । ओम् | भूः | भुवः । स्वस्ति | समया । निका । अन्तरा । हिस्' | साम्प्रतम् | श्रद्धा | सत्यम् । इद्धा । मुधा । मृषा । था । मिथ्या । मिथो | मिथु मिथुनम् | मिश्रम् | श्रनिशम् । नुहुः । श्रभीक्ष्णम्। मङ्छु । झटिति । उच्चैस् । अवश्यम् । सामि । साचि । विष्वक् । अन्वक । आनुषक् । साजं॑ । द्राक् । प्राक् । ऋधकू | पृथक् । धिक् । हिरुक् । ज्योक् । मनाक् । शनैः । ईयत् । जोषम् । तूष्णीम् । कामन् | निकामम् | प्रकामम् । श्रारात् । श्ररम् | बरम् | परम् । चिरम् । तिरः नमः | स्वयम् । भूयः । प्रायः । प्रबाहुकम् ।। श्राहलम् । कुः अलम् बलवत् । अतीव । सुष्ठु | दुष्ठु । ऋते । सपदि । साक्षात् 1 सनात् । सना | आशु । सहसा । युगपत् । उपांशु । पुरा । पुरतः पुरस्तात् । पुरः । इत्येवंप्रकाराः, निसंज्ञकाश्च सर्वे "च वा छ " एवम्प्रभृतयो हृतश्च तसादयस्तत इत्यादयश्च्व्यर्थाः, कृतः मुमाम्तुमान्यः कत्वाच्यादेशश्चेति । हमश्चेति केचिसठन्ति तत्तु चिन्ताम् । उपानिकमित्यकोऽसम्भवात् । उपकुम्भमन्यम् इति मुमो दर्शनात् । उपकुम्भीकृत्यति स्वविधानाच्च । सामान्यविषयाभिसंज्ञा । विशेोपविषया निसंज्ञा 1 असंख्यग्रहणं किम् ? यत्रासंख्यत्वं प्रतीयते तत्र भिसंज्ञा । उच्चैः । परमोच्चैः । श्रस्ति | स्वस्ति । उपसर्जने मा भूत् । श्रत्युचैः | अच्युच्चैसौ । श्रत्युच्चैसः । अन्वस्तिः । झिप्रदेशाः “सुणे : " [ ४ | १५० ] इत्येवमादयः । I 1 गाङ्कटादेरङित् ||१|१|७३५ || गाडित्येतस्मात् कुर्यादिभ्यश्च घुभ्यः परेऽतिस्या ङितो भवन्ति । विनापि तमतिदेशो गम्यते । गाङिति व्याख्यानादिङादेशो गृह्यते । कुर्यादिस्तुदादेरन्तर्गणो यावत् वृत्यध्द इति । माङ् — अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । लुङ्लोति हङो गाङादेशः । “भुमा" [४/४१६१ ] श्रादिसूत्रे त्वम् | कुटा दे - कुटिता | कुटितुम् । कुटितव्यम् । पुटिता । पुटितुम् । पुटितव्यम् । व्यचेरनसि कुटादित्त्रम् — विचिता | त्रिचितुम् । विचित्तव्यम् | अनसीति किम् ? उद्बधचाः । “श्रसू सर्वधुभ्यः' इत्यस् । अदिति किम् ? उत्कोटयति । उत्कोटो वर्तते । द्वितीब हिद्वत् । इंचन्ताद्वदर्थों गम्यते । तेन उच्चुकुटिपति इत्यत्र "नुदान ती : " [११२१६] इति दो न भवति । इचिजः ||१|१(७६ ॥ अन्येनेतादिरित्यत श्रादिरिति वर्तते । विजेर्वोत्तर इडादिस्त्यो विद्भवति । उद्विजत्वा । उद्विजितम् । उद्विजितव्यम् । इडिति किम् ? उद्वेजनम् । उद्वेजनीयम् । विज इति किम् ? लविता | १. "म" सु०। २. “ नाम्नो" इति अ०, ब०, स०, पुस्तकेषु तत्र "च" "न" "बामू" "मो” इति वच्छेदो युक्तः | ३. 'बहिर्' अ०, ब०, स० । ४. “भाजकू " इति श्र० । "ताजळू" इति स० । "साजळू" इति ब०मुत्रितयोः । परमयं शब्द मेदोऽन्वेष्यमाणोऽन्यव्याकरणकोशेषु च नोपखब्धः । ५. अदर्शनादिति युक्तम् । ६. "हिदूच - श्र०, ब०, स० । ३
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy