________________
जैनेन्द्र-व्याकरणम् [अ० 1 पा० १ मू०६८-१२ सुपा श्रितादयो विशेष्यन्ते न तु श्रितादिभिः किञ्चिविशेषणेन च तदन्तविधिः । मृदा नादयो दिशेयले न नडादिभिमदः । उगिरा च चशेन मृद् विशेष्यते । अलीति वर्णनिर्देशः । अलि यो सिंधिः स नादी भवति । "मनुधुवा श्वोरचीयुचौ" [४]४/७२] चिक्षियनु: । चिनिशुः । व्यपदेशिवद्भावेन विलेप तदादिला । चिनिये । येनेति करणे भा । विधिशब्दः कर्मसाधनः ।
अवाधैः ।। १:६८।। अश्विात जातिमा निर्भर ने। अक्षु अादिननाऽन् । यस्य समुदायस्य स दुसशो भवति । ऐतिकायनम्य शिष्य एतिकायनीयः "दोश्छ:'" STRIE] निः । श्राम्बरस्यापत्यमाम्बठ्यः "द्वित्कुरुमाग्रजादकोशलाभ्यः" [३१३।१५३] इति व्यः । दुघ-या रिम-देश सन्ति “घुम्छयकलेत" [शरा६० ] अादिसूत्रे अरीहणादिलाट् बुञ् । द्रधिकं जाती द्रौघगणकीयः "होः कखोक" [३।२।११७] इति छ: | अक्ष्विति किम् ? हलाविवक्षार्थम् । श्रोपगवीयः : कामटवीपः। नान्यतया बहुत्वं किम् ? यच एकाचश्च दुसंज्ञा यथा स्यात् । मालामयम् । वाङमयम् । अतिर्गित कि!! नभानन्यन जातः साभासन्नयनः । छः प्रसीत । एबिति किम् ? दत्तस्यायं दात्तः । दुपदशा पदोश्नः'' : .] प्रत्येवमादयः ।
त्यदादि ।।२।११६ । त्यदादीनि शब्दरूपारिशु दुसंशानि भवन्ति । अक्ष्यादिति नहीं दी। वामिसंबध्येत तदोपसर्जनत्वे सत्याप वचनात्तंदाव दुसंज्ञा स्यान केवलानामिति । त्यदीयः । ती यशपत्यं खादायनिः । मादायर्यानः | "धा वृन्दाद दोः" [३।१।१४४ ] इति फि । स्यदादिः सादर :: त्रा परिसमाप्त।
एक प्राग्देशे।। १।१।७० ॥ अक्ष्यादेरिति वर्तते । एङ, यस्याचामादिस्सद् दुसंज्ञ भवति प्राची दाऽ भिधाने । एणीपचने जात एणोपचनीयः । एवं गोनदीयः । भोजकीयः। डांति किम ? नाछियः । कान्यकुब्जः । प्राग्ग्रहां किम् ? देवदत्तो नाम बाहीकेतु ग्रामस्तत्र भवो देवदत्तः । देश इति किम् ? गोमतः नाम नदी तल्या भवो गौमतः । “या नाम्नः" [१।७१] इति यदा दुसंज्ञा नास्ति तदेदमुलाम । "भिन्नलिकगो नदीदेशोऽमामोऽपुरम् [१४८३ ] इति ज्ञापकान्नही देशनहरणेन न गृह्यते । शरावती नाम नदी नम्याः पृवों देशः माग्देशः । उत्तरस्तूदीयां देशः।
बा नाम्नःश७१ || पुरुषैर्व्यवहाराव सङ्केतितः शब्दः संज्ञा नाम । नामधेयस्य वा दुसंज्ञा भवति । पद्मनन्दीयम् । पाअनन्दिनम् । देवदत्तीवन् । देवदत्तम् । नाम्न इति किम १ दवेदन इति यः क्रियानिमित्तको देवदत्तशब्दस्तस्य काश्यादिधु पाठाइक्टजायेव भवतः । ति व्यवस्थितयिभाषा । जैन धानो रौदिः धृतरौदिः । संज्ञे यम् । तस्य शिष्या घृतसैदीयाः । एवमोदनपाणीयाः। शाम्भीयाः । युद्धकाश्यपीयाः । नित्यं दुसंज्ञा | "जिह्वाकात्यहरितकात्ययो भवत्येव" [ वा० ] जैढाकाताः। हारितकाताः ।
अणुदित् स्वस्यात्मनाऽभाव्योऽतपरः ॥ १।११७२ ॥ अगा, उदिच गृह्यमाणः स्वस्य ग्राहकों भवति श्रात्मना सच भाव्यमानं समरं च वर्जयित्या । इदमणग्रहणं परेण णकारेण | "प्रतः ।फादर'[श।१२२] इति तपरनिर्देशाज्जायते । “य:य यो च" [ ४४।१३६ ] दाक्षिः । चौतिः । दैत्यः । कौमारः । "अस्य स्वौ" [ श२०१४ ] शुक्लीभवति । मालीभवति | उदित्-"स्तो: चना :" [ ५१४|११६ ] "छु मा छुः" | ४|१२० ] 1 अमाव्य इति किम् ? भाव्यन्ते उत्पाद्यन्ते त्यादेशान्किन्मितस्ते स्वस्व ग्राहका न भवन्ति । "प्रस्थात्" [२।३।८४ ] "त्यहादेवः" [ ११६. ] टिन्-लविता। कित-बभूव । मित् । "जिशोर" [४३५३] । अतपर इति किम् ? भिसोऽत ऐस." [ A1% ] | वृक्षः । खवामिरित्यत्र न भवति । तकार इद्यस्य सोऽयं तिदिति सिई परग्रहणमुभयार्थम् | तः परोऽस्मात्तपरस्ताठाप परस्त
१. इसिकस्यापत्यं पुमान ऐसिकायनः । नहादेः फणिति फण् । ३. प्रश्नादेत्यिर्थः । ४. बुद्रान्तीयाः बक, स.।