________________
५
म. पा. १ सू० ५२-१७] महावृत्तिसहितम्
उबुजुल ॥१श६२॥ तस्यैव नाशस्य उप उच् उस् इत्येताः संज्ञा भवन्ति । संशासंकरप्रसङ्ग इति चेत् उप उच् उस् संज्ञाभिर्भावितस्य नाशस्य एताः पृथक् संज्ञास्तेनादोषः । "नोमता गो:" [1111६४ ] इति प्रतिरेधी ज्ञापकः खसंशाया अन समावेशी भवति । ततः पञ्च सप्लेति त्याश्रयं पद सिद्धम् | "क्सस्याचि सम्" [५/२१६६ ] इति वर्तमाने "बोब् दुइदिह" [ ५१७०] आदिसूत्र उब्वचनं शापकमुजुसः सर्वस्य त्याने भवन्ति नान्तस्य । एता अपि भाविन्यः संज्ञाः । उदाहरणम्-पञ्चशष्कुलम् | पञ्चभिः शकुलीभिः क्रीतम् । "पावसौ" [३।।२६] इल्याहीस्प ठरण उम् । ततो "हदुप्युप्' [ 13/] इति स्त्रीस्यस्योप् । जुहोति । विभेति । "उज् झुट्टोत्यादिभ्यः" [ १।४।१४५] इति शप उच् । तत उचि द्विलम् । पञ्चालानां निवासो जनपद इल्यागतस्याण"जनपदे उस्' [२२१६१] इत्युस् । ततो "युक्तबदुसि लिइसंस्थे' [19 ] इति लिनसंख्यातिदेशः । उबुजुस्प्रदेशाः "हृदुप्युप्' [ ११५६ ] इत्येवमादयः ।।
त्यखे त्याश्रयम् ॥११॥६३॥ त्यस्य खे कृतेऽपि त्यान कार्य भवति । सुम्मिङ् विपया शिवानि प्रायः प्रयोजन्ति । सुपः ख धर्मवित् । सोः खेऽपि पदसंज्ञा भवति । मिकः खम्-अधोक् । "हल्याप:" [ ४४३५६ ] इति तिपः खेऽपि पदसंशायामेधत्वनवजवनानि ममता -अग्निांचा विपो नाशेऽपि तुक् । वडः खम्पापचीति । यडो नाशेऽपि द्वित्वादिकार्य भवति । रिएखम् कार्यते । हार्यते । ऐरभावयन्भवति । प्रथम त्यग्रहगां किम् ? आप्नीत । श्राजू: पूनाद्धन्तर्विध्यदिलिज । "अाछो यमहनः" [ रा२३ ] इति दः । “लिकोऽनन्त्यससम्' [११३८ ] इति सीयु कदेशल्स सक्रारस्य त्रेऽपि त्याश्रय कार्ये झलि विकति डस्य खं न भवति । द्वितीयं त्यग्रहणं किम् ? वश्रियं मा भूत् । गवे हितम् गोहितम् । त्यखे सत्यपि अचीति वर्णाश्रया अवादयो न भवन्ति ।
नशेमता गोः ॥११६४॥ उमला वचनेन नाशिते त्ये यो गुस्तस्य त्याश्रयं न भवति । मृष्टः । जुहुवः । शबानवावैबेपो न भवतः । गर्गा इति बहुत्वविवक्षायां यजिशोपि कृते तदानय श्रादरम्न भवति । गोरिति किम् ? पाक्षि । जरीगृहीत । द्वित्वं निश्च भवतः। नोमतेति योगविभागः । तेन गोरन्यवापि क्वचिच्याभयं न भवति । परमवाचः । परमवाचा । अन्तर्वर्तिनी विभक्तिमाश्रित्य पदस्याकुलं प्राप्त नोमतेति प्रतिषिध्यते ।
अत्याधचष्टिः॥१॥६५॥ श्रय इति जातिनिर्देशः। निर्धारणे च ता। समानजातीयस्मैवं लोके निर्धारण प्रसिद्धमिति द्वितीयमजग्रहणं लभ्यते । अचां योऽन्स्योऽच् तदादि शब्दरूपं टिसंज्ञ भवति । धर्मविदत्र इच्छब्दः । ज्ञानमुदत्र उच्छन्दः । श्राताम् , अाथामित्यत्र उच्छब्दः । पचेते । पचेथे "
टिंढरे" (२१४६५ ] इति टेरेत्वम् । अहं पचे इति व्यपदेशिवद्भावात्तदादित्वम् । टिप्रदेशाः "टिवटरे" [२।४/६५] इत्येवमादयः ।
उपान्त्याला ॥११॥६६॥ अलामन्त्यस्य समीपोऽलू उड्संज्ञी भवति । अन्त्यग्रहणादलां समुदायो लभ्यते । अल्समुदायापेक्षया बन्योऽल् भवति न केवलः । पच् इत्यकारः । भिद इतीकारः । पाचकः। भेदकः । उपान्त्य इति किम् ? व्यवहितस्यान्त्यस्य च मा भूत् । अलिति किम् ? समुदायस्य मा भूत् । उङप्रदेशाः "उकोऽतः" [५।२।४ ] "युधः" [ ५।२।८३ ] इत्येवमादयः।
येनालि विधिस्तदन्ताद्योः ॥१॥श६७॥ येन शब्देन यो विधिविधीयते स तदन्तस्य भवति । अलि यो विधिः स तदादी भवति । "योऽचोरासुयुवः" [१४] इत्यचो यविधिर्विधीयत इत्यजन्ताअवति । चेयम् । जेयम् । केवलाद्व्यपदेशिवदायेन । एयम् । अध्येयम् । "प्रातः कः" [ २१२।३] इत्याकारान्ताकः । गोदः । कम्बलदः । "सत्य-विधौ न तदन्तविधिः" [वा०] | सविधी-कष्टं परमश्रित इति ईसो न भवति । त्यविधो—सूत्रनडस्यापत्यं सौत्रनाडिः | “नडादेः फण्" [1] इति फए न भवति । “इगित्का वर्णकार्य च तदन्तादपि भवतीति वरुव्यम्'' [वा०] भवती । अतिभवती । दाक्षिः। नैतद्वक्तव्यम् ।
1. कार्य सद-म०, म., स.। २. वती | मैत—०, ५०, स.।