SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १४ जैनेन्द्र-व्याकरणम [अ० १ पा० १ सू० १३ - ६१ श्रामलक्या अवयत्रः फलं' “नि दुवारादे: [२३ १०६] इति मयट् । तस्य "उम्फल्ले” [३|३|१२१] इत्युप् । "दुष्युपू" [शश ] इति खोत्वस्योम् परनिमित्तस्तस्य स्थानिवद्भावप्रतिषेधात् "यस्य कथा च " [४|४|१३६] इत्यले न भत्रति । पञ्चभिर्दान्तीभिः क्रीतः "रादुबखौ” [३।४।२६] इति ठण उपि स्त्रीत्यस्योम् । तस्य स्थानिवद्भावप्रतिषेधादिकारल्य न भवति । यग्वविधौ – कराइतिः । कण्डूयतेः “च्किी खी" [ २१५० ] इति क्लिचि तेऽतः खयागनिमित्तस्य स्थानिवद्भावप्रतिषेधात् "बलि म्योः खम् " [ ४|३|११ ] इति यतं भवति । उवादेशं प्रति स्थानिवद्भावः सादिति चेद् भवतु । च्छवोः शुडू भविष्यति । ततः स्वेऽको दीनम् । योऽनादित्रात्पूर्वं प्रति न्यायात्पुनस्त्रादेशो न भवति । स्वविधौं - शिद्रि । पिeि | इनस खस्व स्थानिवद्भावप्रतिषेधादत्रानुस्वारस्य परस्वत्वं भवति । श्रनादिष्टादचः पूर्वस्थानी नकारस्तस्यैवायं विधिः । अनुस्वारविधौ -- शिमन्ति । पिंषन्ति । “नश्वापदान्तस्य लि" [५/४/८ ] इत्यनुस्वारे कर्तव्ये नकारः ‘“श्नसः खेस्र’'[४|४|१० १] इत्यनादिष्ठादत्रः पूर्व इत्यवं न स्थानिवद्भवति । दीविधी - प्रतिदीनः । प्रतिदीन्ना । अनः स्वस्य परनिमित्तस्य स्थानिवद्भावप्रतिषेधात् “हस्य भकुखुर:" [ ५३८६] इत्यनुवृत्ती "उ" [५/३/८७ ] इति दीख सिद्धम् । वकारो हल्परोऽस्मादेव वचनात् । चर्चिधौ – जक्षतुः । जक्षुः । "महनजनखन बसोऽनकि विति' [ ४/४/६३ ] इत्युङः खं घकारस्य चलें कर्तव्ये स्थानीव न भवति । गियोति प्रकृतिपूर्वयेनान्तरङ्गं दील कर्तव्ये वणादेशो ऽसिद्धः | द्वित्वेऽनि ||१|१|५६ ॥ पदान्तद्विवेत्यतो द्वित्वग्रहणमनुवर्तते । तत्कार्यविशेषणम् । द्वित्वनिमित्ते - ऽच्यजादेशो द्विले कर्त्तव्ये स्थानीय भवति । रूपातिशोऽयम् । आदुणिग्वान्तःस्थायाद्यादेशाः प्रयोजनम् । सम्पतुः । पपुः | "इठि चात्खम्" [ ४|४|६३ ] इत्यात्खस्य स्थानिवद्भावादेकाचो लिटि द्वित्वं सिद्धम् | उङः खम्--जग्मतुः । जग्मुः | "गमहनजनखन वस्त्रोऽनकि " [ ४/४/६३] इत्युः खस्य स्थानिवद्भावाद् द्वित्वं भवति । खिम् - आटित् । लुङि कचि शिखे च कृते शिवस्य स्थानिवद्भावादव इति द्वितीयस्पैचो द्वित्वं भवति । अन्तःस्यादेशः चक्रतुः । चक्रुः । यणादेशस्य स्थानिवद्भावादेकाचो द्वित्वं भवति । याद्यादेशाः ग्रहं निनय निनाय । अहं लुलब खुलाव | अयायादेशानां स्थानिवद्भावादस्य पलि ने नै, लोलौ इति द्वित्व' भवति । द्वित्वनिमित्त इति किम् ? दुयषति । ऊटिं यणादेशो धोर्न तू द्वित्वनिमित्तमिति स्थानिवद्भावो न भवति । चीति किम १ जेत्रीयते । देभीवते । यदि द्वित्वनिमित्ते माध्मोरीकारादेशः स्थानीव न भवति । द्वित्वे कर्तव्य इति किम । जग्ले | मम्ले 1 धोराकारस्याचस्थानं न भवति । ईप्केत्यव्यवाये पूर्वपरयोः ॥ १ । १ ६० || इबिति यत्र निर्दिश्यते तत्र पूर्वस्याव्यवहितस्य कार्य भवति । केति यत्र निर्दिश्यते तत्र परस्याव्यवहितस्य कार्य भवति । तापक्लुतिर्भवतीत्यर्थः । इतिकरणोऽर्थनिर्देशार्थः । ईष्केति इमे संज्ञे द्वयोर्विभक्त्योः प्रत्यायिके प्रसिद्धं । ताभ्यामितिशब्दः परः प्रयुब्यमानो विभक्तिप्रतिपाद्यो योऽर्थस्तं प्रत्याययति । ईर्थी यत्र निर्दिश्यते कार्यों यत्र निर्दिश्यत इत्यर्थः । ईवर्थनिर्देशः "कोया' [४|३|६५ ] दध्युदकम् । मध्वियत् । श्रव्यवाय इति किम् ? धर्मविदत्र | कार्यनिर्देश:अस्यात् । ददति । दधति । अव्यवाय इति किम् ? चिकीर्षन्ति । शपा व्यवायाज्मेरदादेशो न भवति । नाशः खम् ||१|१|६१ || नाशोऽनुपलब्धिरभावोऽप्रयोग इत्यनर्थान्तरम् । एतैः शब्दः प्रतिपायमानस्यार्थस्य स्वमित्येोगा संज्ञा भवति । इतिकरणोऽनुवर्तते । तेन नाशार्थस्य संशयं लभ्यते । स्थानिग्रह चानुवर्तते । प्रसङ्गवांश्च स्थानी । तेन प्रसक्कस्य नाशः खसंज्ञो भवति । भाविनो नाशस्य संज्ञित्वं मंशापि भावि नीति नेतरेतराश्रयदोषः । वक्ष्यति वलियोः खम् [४१३५५] दासेरः । काश! 'क्षुद्राभ्यो वा [ २।१।१२० ] इति द्र । "हृदि चारखम् [४/४६३] विखम् । जह्यात् । खप्रदेशाः "वलि व्योः खम् [४/३/५५ ] इत्येवमादयः । १. समित्यखं न अं०, स० । २. प्रतिदीना [अ०, स० १३ प्रतिदन्ने अ० स० । ४. प्रकृतेः “गिरि" इत्यस्य पूर्वभागस्य "गिर" हस्वस्यापेक्षवेनेरर्थ: । २ वादेका द्विप० । ६. भायाच्चां स० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy