________________
१०१ पा० १ ० ५७-५८] महावृत्तिसहितम् शालामिकः "पाग्याट' [२१११२६ ] इकादेशे कृते "कत्साः " [ III६] इति मूत्संज्ञा सिद्धा। सुबादेशः मुबिव । वृक्षाय । हे वादेशेऽपि "सुपि"NRI३७] इति दीत्वं सिद्धम | मिझदेशो मिडिय । अषतः । बभ्धः । अतस्यसि च कृते "सुम्मिङन्त पदम" [ १/२/१०३ ] इति पदसंज्ञायां 'पदस्येति रित्वं सिद्धम । पदादेशः पदमिव भवति । ग्रामो का खम् । ग्रामों नः स्वम् । वस्नसोः कृतयोः पदस्यनि रित्वं सिद्धम् । गादेशो ग इव । अचिनुत । हिलातेप्रतिपत्रः । श्वेति किम् ? स्थानी श्रादेशस्य संज्ञेति मा विज्ञाय 1 अत्र को दोषः ? "माछो यमहमः" १२।२३] इति बधेरेव दविधिः त्याद्धन्तरत्वाश्रयस्य न स्यात् । इनग्रहणानुभवत्र भवति । आहत । आवधिष्ट । श्रादेशग्रहणं किम् ? विकारमात्रेऽपि यथा स्यात् । पचनु । पन । मिङन्तं पदं सिक्षम । अनल्विधाविति किम् ? द्यौः । पन्थाः । स्यः । अधित्यदादेशा न स्थानिषद भवन्ति । स्थानिवद्भावे "हस्छयाप:' [ ४।३।१६] इति मी: खं प्रसज्येत । अलः परो विधिरयं प्राप्तः । क हए इयत्रेकारम्य स्थानिकमाये हशि रेरुत्वं प्रसज्येत । अलि विधिरयम् । प्रदीव्येति क्त्वात्या स्थानिवद्राचे "वलादागायट" [! ! अमन्येत । गलः म्याने विधिरयम ! अलानयो विधिः अल्विधिः । शाक पार्थिवादिचन्मयूरल्यंतकादित्वात्तः ।
___ परंऽचः पूर्वविधों ॥३॥५७॥ यादशः स्थानीति वर्तते । अजादेशः पानिमित्तकः पूर्वविधौ कतै सानीच भवति । नटुमान पति । शिनमित्तस्य स्थानिवद्रावात् “उहोऽत:" | १२|५] मृत्युम्न मनांत । अवधीत् । अगनिमित्तस्त्रातः खा स्थानिवद्भावात् “अतोऽनादेः' [१९८३] इति हलन्तलना शिल्पो न भवति । पूर्वण "अनविधी" ५६] इति प्रतिबंध उक्तऽल्बिध्यमिदम् । परे इति किन ? योधपदः । पादस्य खमजादेशः परनिगिनो न भवतीत पाये स्थानीय न भवति । शुवतियास्व युवनानिः । जायावा निछन परनिमित्तक इति "वलि व्योः खम्" [ ३५५ ] न प्रतिबनाति । अच इति किगू ? मान्य । प्ये परतो ङास्य खं परनिमिन प्रस्य तुकि कर्तव्ये स्थानीय न भवति । पुविधाविति किम् ? नधेपः । निधेरपत्यं "हरच;" [३।१।११०] "इतोऽनिमः" [३।१।१] इति दणि परविधी कर्तव्ये
आस्वस्थ न न्यानिवद्भावः । अन्यथा व्यचो हण् न स्यात् । हे गौः । परविधी सुखे कर्तव्ये ऐपो न स्थानिवद्भायः । अचोऽनादिष्टात् पूर्वविधौ स्थानिवद्भावः । इट मा भूत् । अचीकरन । अजोहरत् | अब हि "णो कम्युङ:"[२२।११५] इति प्रादेशे कृते द्वित्ये च प्रादेशव स्थानिवद्भावात् "शो कच्यनक्खे सन्वत्" [ |२|१६० शांत सन्बगायो न प्राप्नोति । अादिष्टादेयोऽचः पूर्व इति स्थानिवद्भावाद्भवति । वाम्बोरध्वररित्यः। यविधि प्रति स्थानिवद्भावप्रतिषेधात्' "बलि व्योः सम्" [४३१५] इति या प्राप्नोति । कर्तव्योऽत्र यानः ।
न पदान्तद्वित्ववरेयखस्वानुस्वारदीवविधौ ॥१९॥५८पदान्तादिविधिध्वजादेशः स्थानीय न भवति । पृचण प्राप्तस्य स्थानिवद्भावस्य प्रतिषेधोऽयम् । पदान्तविधी—को स्तः । कानि सन्ति । अतः खं विकनिमित्तमावादशे यणादशे च कर्तव्ये स्थानीत्र न भवति । अथ नात्र नियमः पूर्वविधैः । स्तः की, सन्ति कानि इत्यपि प्रयोगात् | आदिष्टाचायः पूर्वमौकारादि । इदं लघु दाहरण-अभिपन्ति । निपन्ति । द्वित्वविधी मध्यत्र । मध्वत्र | वणादेशस्य स्थानिवद्भावग्रतिधात "अनचि [ २७] इति धकारस्य दिवं सिद्धम् । "सिवू, बहिरंगमन्तरंगे' इति समान्तस्य खं न भवति । वरविधी - यायावरः । यानेयन्तात्
"यो यः' [२/२0१५५] इति वरे कृततः खस्मागनिमित्तस्य स्थानिवद्भावप्रति धायग्ने च कृते अका. रस्व स्थानिय भावात "इटि चारस्वम्" [ ४४।६३ ] इत्याखं न भवति । ईविधौ–श्रामलकम् । पञ्चदक्षिः ।
१. पछत्वात् "ससचुपो निः" इति शिवं सिमित्यर्थः। २, ध्यानस्येव पादावस्येति से "सम्पादस्यारत्मादः' इत्यतः खे ततोऽपत्याथें “गर्गादेव' इति यजि "पाचः पत्' इति पदादेशे ऐचि रैयान पद्य इति | ३. "दी यलोपे च लोपाजावेश एव न स्थानिवत्' इत्येवंरूपो यत्नः ।