SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अनेन्द्र-व्याकरणम् [.. पा. १ सू०११-५६ अन्तेऽलः ॥॥१॥४६| नानिर्दिष्टस्य य उव्यते विधिः सोऽन्ते वर्तमानस्यालः स्थाने भवति । "ता स्थामे" इति तास्थाने निर्मातस्थानेनाले उपसंहारः क्रियते । टिकिन्मितस्त्ववयक्सम्बन्ध तानिर्दिष्टस्य विधीयभाना अन्तस्य न भवन्ति । "इद् गोण्याः" [ १1१110] पञ्चगोरिथः । दशगोणिः । अन्त्यस्येद् भवति । ननु "पुसीदोऽ" [११।१६३] इति वर्तमाने "हलि खम्" [११।१७१] हतीपस्य योऽन्त्यस्तस्य प्राप्नोति । "नानकेन्तेऽलो विधिः"इति न भवति ।"ता स्थाने" इत्यस्य योगस्य कि प्रयोजनम् ? यस्तानिर्दिष्टस्तस्य स्याने आदेशो यथा स्यादधिकरस मा भूत् । “पादः पत्" [[31] इति । द्विपदः पश्य । पादन्तस्य न भवति । बित | |: संघनकारी उन आदेशोऽनेकालू सोऽन्तेऽलः स्थाने भवति । वक्ष्यति । "युष्मदस्मदोऽकाह खम्" [३।२।१२५ ] यौष्माकीणः । यास्माकीनः । दकारस्याकङ् । अकारोबारासामया सररूपाभावः 1 "सिने सत्यारम्भी नियमाय" डिदेवानेकालन्यस्य स्थाने । अतोऽन्यः सर्वस्य । "अस्तिगोभूधची' [ १/४/१२४ ] इत्येवमादयः सा देशाः । परस्यादेः ॥२११५१॥ परस्य कार्य शिष्यमाणमादेरलः स्थाने वेदितव्यम् । क्व च परस्य कार्यम् । यत्र कानिर्देशेन "ईकेत्यन्यवाय पूर्यपरयोः [ १६० ] इति परस्य तापक्लूप्तिः । "ईदासः "२११४२] आसीनो भुको । धनगरीदपः" [४/३२०२ ] द्वीपः । अन्तरीपः । समीपः । शिन्सर्वस्य ॥१९॥५२॥ शिदादेशः सर्वस्य स्थाने वेदितव्यः । “अश्शसो; शिः" [ १७] पनानि तिष्ठन्ति । वनानि पश्व । इदमेव सापकमनुबन्धकृतमनेकाल्वं न भवतीति । तेन "दिव उत्'' [ ४।३।१०८ ] इत्येवमादिनु मदिशो न भवति । ण अल लिति प्रश्लेषनिर्देशारणलादयः सर्वादेशाः । "महाभ्य भौर" [२११/१८] इति " परस्यादेः' इतीमं बाधित्मा शित्वेन परत्वाद्वा सर्वा देशः । दिदादिः ।।११।५३ रियः स सानिर्दिष्टस्यादिर्भवति । "बलाधगस्येम [११] लविता । लत्रिनुम् । लचितव्यम् । "ता स्थाने" इत्यस्यायभपवादः । "वरेष्टः" [२२२१२१] इत्येवमादौ तानिर्देशाभावानादौ विधिः । अथव्या "मध्योऽपवादाः पूर्वास्थिधीन् बाधन्ते' इति "ता स्थाने" इत्यस्यैव अवो न तु त्यपरत्वस्य । किदन्तः ॥२॥१॥५४ विद्यः स तानिर्दिष्टस्यान्तो भवति । मुरद्धी भोपयो । जटिल। भीग्यते । भियो णिच् हेतुभवायें । "ईत: पुग्नित्यम्'' [४।३।४५] इति शुक् । "गोभीस्मेहेतुभय" [२३] इति दः । 'पूचाक्लपरिहाराइ "आसः कः'' [२२२१३] इत्येवमादिषु नातिप्रसङ्गः । परोऽचो मित् ॥११॥५५ अन्त इति वर्तते ! अर्थवशाद्विभक्तिपरिणामः । मियः स तानिर्दिस्यान्त्यादन्यः परी भवति । अन्तग्रहणानुवृत्तेह लन्तस्यापि भवति । अन्यथा अच इति विशेषणम् ,तेन तदन्तविधिः स्वयमेव लभ्येति बच्यति । "इदिदोन म्' [ ५/१॥३७] नन्दिता । नन्दितुम् । नन्दितव्यम् । व्यपदेशिवद्भावादनान्यस्यम् । रुचितुवाविभ्या श्नम्झौ" [२/१/७३] मद्धि । भिनत्ति । "ता स्थाने" ENIN६] पल्य;"[२।१११] "परः "[२३] इत्यनघोरयमपवादः । “मध्य ऽपयादाः पूर्धान विधीन बाधन्ते" इत्यानित्या परिभाषा भतृण" [१२0१०] इति निर्देशात् । स्थानीवादेशोऽनल्विधौ ॥११॥५६|| स्थान प्रसङ्गोऽस्यास्तीति स्थानीय भवत्यादशः । स्थान्याश्रयेषु कार्येभ्धनलाश्रयेषु स्थान्यादेशयोन नात्यात्' स्थानिकार्यमादशं न प्राप्नोतीत्यतिदिश्य । धुगुनहृत् मुम्मिडपदगादेशाः प्रायः भोजयन्ति । धोयदेशी धुरिव भवति । अस मावे घोधिहितान्तव्यादयः सिद्धाः । भवितव्यम् । भविता । गोरादेशो गुरिव भवति । त्रयाणाम् | "गो:' [४|४|१] "नामि'' [ ३] इति दीत्वं सिद्धम् । कदादेशः कुदिव । प्रकृत्य । प्रहृत्य । प्यादेशे कृते पिति नुक्सिद्धाः | हृदादेशो इंदिध । अदीव्यति आक्षिकः । 1. नानुबन्धेति परिभाषा एतत्सामाग्निष्पना । २. "वाधा' अ., ब०, स. । ३. तानिर्देशाभाषावित्यर्थः।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy