SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ w• पा० । सू० ४६-४] महावृसिसहितम् विदुषः पश्य । शाखान्तरेण भूतो यणः स्थाने इक् स जिपंशो यथा '' [ ५] इति परपूर्वत्वम् , जेरिति दीत्वम् । हूतः । गृहीतः । यदि यणः खाने इक् भाव्यमानो जिसंज्ञ इहापि स्यात् , अनुहितराम् । अक्षयभ्याम् । अक्षावा । दुह आत्मकर्मणि लङ्। "स्नोक्ष मिच" [ २/११६ ] इति जियको प्रतिधिः । शप तस्यो । अत्र लस्य स्थाने इस बकारस्य स्थाने उदूठो ? ततब "जः'' [३५] इात परसूर्वखं "हलः" [ २] इति दील्यं च प्रसज्येत । नायं दोषः, भाविन्धा संज्ञवा विधीयमानस्यको जिवात् । "कार्यकावं संज्ञापरिभाषम" इति । जिप्रदेशाह "थे व्यस्य पुत्रपत्योः '' [३।५) इत्येवमादयः ताशा रोपमन्यूत्रम् शारिता ता सा स्थान एव ज्ञातव्या । बहवो हि तार्थाः । स्वस्वामिसंबन्धसमीपसमूहविकारावयवस्थानादवः । तेषु प्रासेषु नियमः क्रियते अन्याथसंप्रत्ययो मा भूदिति । नित्यशब्दार्थसंबन्धविवदायां स्थानशब्दः प्रसङ्गवाची । प्रसङ्गश्व प्राप्ताह त्वं स्वार्थप्रत्यार्यकावसरो वा। पथा गुरोः थाने शिष्य उपचर्यते इति गुरोः प्रसङ्ग इति गम्यते । एवमस्तेः स्थाने प्रसङ्गं भूः। भविता । भवितुम् । भवितव्यम् । बजः प्रसने बचिर्भवति | बला। वक्तुम् | वक्तव्यम् । अनित्यशब्दार्थसम्बन्धविज्ञायामपकार्यवाची स्वानशब्दः । यथा गोः स्थाने अश्वं धनाति । एवमस्तेः स्थानऽपको भूर्भवति । अनेरनन्तरमस्नेः समीप इत्येवमादयो निवर्तिता भवन्ति । यत्र तानिर्देशे सम्बन्धविशेषो न निर्मातस्तत्रयं परिभाषोपतिष्ठते । शास इत्येवमादिषु तु शासो य उङ् तस्येत्यवयवयोगो निशात इति नेयं न्याप्रियते । स्थानेऽन्तरतमः ॥१॥१॥४७॥ अन्तरः प्रत्यासन्नः । स्थाने प्राप्यमाणानामन्तरतम एवादेशो भवति | आन्त च शब्दस्य स्थानार्थगुणप्रमाणतः । स्थानतः-लोकामम् । "स्वको दी:''[ ४/३/८८ ] इति कण्ठय एनाकारो दीर्भवति । अर्थतः-वतण्वस्यापत्यं स्त्री "सण्डात्''[३३१/t.] इति यञ् । तन्य “सियामुप्' [१८] इत्युप् । बतराठी चासौ युवतिश्च वातएज्ययुवतिः । “पोटायुबत्तिस्तोक'' [३॥३॥६०] आदि सूत्रेण यसंज्ञः षसः, "रभ्युक्तपुंस्क' (१३१५६] श्रादिना पुंवद्भावः प्राप्तो "जानिध'' [१३] इति प्रतिषिद्धः "पुंधग्रजातीयदेशीये" [४३।१५४] इति । अर्थतो वातपयशब्दो भवति । गुणतःपाकः । त्यागः | अल्पमाणस्य घोषवतस्तादृश एव । प्रमाणतः-अमुष्मै । अभूभ्याम् । प्रस्य प्रः। दीसंज्ञकस्य दीः । स्थान इति वर्तमाने पुनः स्थानग्रहणं यत्रानेकमान्तय सम्भवति तत्र स्थानत एव भवतीति । चेता । स्तोता । प्रमाणतोऽकारः प्रातः स्वानतोऽन्तरतमावकारोकारौ च । तत्र पुनः स्थानग्रहणात्स्थानकृतमेवान्तर्य चलोय इत्येकारौकारौ भवतः । तमग्रहणं किम् ? वाग्धसति । इकारस्य पूर्वस्वत्वे सोष्मणस्सोष्मा द्वितीयः प्राप्तो नादक्तो नादबास्तुतीयः | तमग्रहणाद्यः सोष्मा नादवांश्च स चतुर्थो भवति । रन्तोऽणुः ॥राशा उः स्थानेऽण् प्रसज्यभान एवं रन्तो भवति । लक्षणान्तरेण विधीयमान पवाण विधान बलेन तत्सहायर्फ प्रतिपद्यमानेन रन्तो भाव्यत इत्यर्थः। अतरीति- निर्देशात्सर्वादेशो न भवति । कर्ता । किरति । गिरति । द्वैमातुरः । भरतः। शातमातुरः । द्वयोर्मात्रोरपत्यं [ शतमातुरपत्यम् ] 'तस्यापस्यम' [३! १७७] इत्यणि परतो “मातुमसंन्याऽसम्भनादेः" [३।५।१०४] इत्युकारादेशः । उरिति किम् ? गेयम् । पन्थाः । अणिति किम् ? मातापितरौ । सौधातकिः । श्रानडअकडो संघातानेतौ । नाणौ । महर्षिरित्यत्र द्वयोः स्थाने एप् कथं रन्तः ? यो हि द्वयोस्तानिर्दिष्टयोः खाने भवति सोऽन्यतरेणापि व्यपदिश्यते । नरस्य पुत्रः । नार्याः पुत्रः | कारलुकारयोः स्वसंज्ञोक्ता । तेन तक्कारः। कथं लन्तत्वम् ? रन्त इति लणी लफाराकारेण प्रश्लेषनिर्देशात् प्रत्याहारग्रहणम् । तेनादोषः। 1. स्थाने इग्भूतो जि-मु०। २. प्रत्यायनावसरो वा अ०स०। ३. उस्तस्य मु.1 ५. "रन्तोऽशुः" सूत्रारम्भसामथ्य नेत्यर्थः । ५. अनेमेति शेषः । ६. यस्य शतमातृसामपत्यं तस्या, अ०, प., स.।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy