________________
जैनेन्द्र ज्याकरणम् [म. १ पा० १ ० ३१-९ युष्मकासु | अस्मकासु । युवकयोरावकयोरिति | क्वचित्त, सुचन्तस्याक् । त्वयका | भयका । त्ववकि । मयकि।
द्वन्दे ।।१।१।३९।। द्वन्द्व से सर्वादिनि सर्वनामसंशानि न भवन्ति । कतरकतमाय । कतरकतमात् । कतरकतमानाम् ।
या जसिश द्वन्छे से सबंदिया सर्वनामसंज्ञा वा भवन्ति । कतरकतमे । कतरकतमाः । पूर्वेण नित्यप्रतिषेधः प्राप्तः । जसील्याधार निर्देशाज्जसि कार्य शौभावो विभाष्यते । अक् तु पूर्वेणैव प्रतिषिद्धः । यदि जति परतस्तत्मंशा विकल्प्येत तदा सेज्ञापक्षेऽग्भवेत् , कतरकतमके इत्यनिष्टं प्रसज्येत । कृत्साद्यविवक्षायां नु के सति तद्व्यवधानान्न शीभावः । अतः कतरकतमका इति सिध्यति । न च केऽपि सति स्वार्थिकस्य प्रकृतिमहणेन ग्रहणम् । अन्यथा सर्बादौ उतरछतमग्रहणमनर्थकं स्यात्, सर्वनाम्न एव तयोर्विधानात् ।
प्रथमवरमतयाल्पार्धकतिपयनेमाः॥१।१४।। प्रथमादयः शब्दा नसि या सर्वनामसंज्ञा भवन्ति । प्रथमे. प्रथमाः 1 चरमे, चरमाः । तय इति व्यग्रहणं तेन वचनासंगविधावपि तदन्तविधिः । द्वावयवयापा मिति द्वितवे. द्वितया: 1 "संख्याया अवयवे तयट" [३|१५] इति तयट् । एकविकृतवानन्यत्वाद्विकल्पः द्रये, याः । उभये । श्रयमुभयशब्दः सर्यादित्वान्नित्यं सर्वनामसंज्ञः । अल्पे, अल्पाः । अधे, अर्धाः। कतिपये, कतिपयाः । नेमे, नेमाः । नेमशब्दस्य प्राप्ते ऽन्येषामप्राप्ने विभाषा | अत्रापि जसः कार्य प्रति विकल्पः । कुत्साद्यर्थे के कृते तेन व्यवधानात्पनेऽपि सर्वनामसंज्ञा न भवति । तेन प्रथमका इत्यादि सिद्धम् ।
पूर्वादयो नव ॥१।१।२२॥ पूर्वादयो नव सर्यादौ व्यवस्थिता जसि वा सर्वनामसंज्ञा भवन्ति । तथा हिपूर्वपरावरदक्षिणोसरापराधराणि व्यवस्थायामसंज्ञायाम्" "स्वमशातिधनास्यायाम" "अन्तरं बहियोंगोपसंख्याभयोः" इति । पूर्वे, पूर्याः । परे, पराः । अवरे, अवराः । दक्षिणे, दक्षिणाः । उत्तरे, उत्तराः । अपरे, अपराः। श्रघरे, अधराः । व्यवस्थायामिति किम ? दक्षिणा इमे गायकाः | अपरा वादिनः । नात्र दिग्देशकालकतोऽवधिनियमो व्यवस्था प्रतीवरी; किं तर्हि १ प्रावीण्यमन्यार्थता च । असंज्ञायामिति किम् । उत्तरा कुरवः । व्यवस्थायामपीयं संशा | तेषां स्खे शिष्याः स्वाः । यदा जातिधन्नयोः मंशारूपेण वर्तते स्वशब्दस्तदा नास्ति सर्वनामसंशा । उन्मुकानीव स्वा दहन्ति | विद्यमाना अपि स्वा न दीयन्ते । अन्तरे गृहाः । अन्तरा गृहाः । नगरवाडा इत्यर्थः ।
अपुरीति वक्तव्यम् [ वा०] | अन्तरायाः पुर अागताः । बाह्याला इत्यर्थः। अन्तरे शाटकाः । अन्तराः शाटकाः । उपसंच्यानमित्युत्तरीयवत्रस्य संशा | बदियोंगोपसंख्यानयोरिति किम् ? इमं प्रामाणामन्तराः । अयमनयोरन्तरे स्थितः। जसि कार्य विभाज्यते; अक्तु भवत्येव प्रतिपेधाभावात् । पूर्वके, पूर्व काः । इत्येवमादि शं यम् |
डिस्योरतः।।१।११.३।। पूर्वादयो नव वेति चानुवर्तते। अकारान्तानि नब पूर्वादीनि छिटस्योगं सर्वनामसंज्ञानि भवन्ति । पूर्वस्मिन्, पूर्वे । पूर्वस्मात्, पूर्वोत् । परस्मिन् , परे । परस्मात, परात् ! इत्यादि योज्यन् । डिस्याश्रयं कार्य विभाष्यते; अक्तु भवत्येव । अत इति किम् ? पूर्वस्याम् । पूर्वस्याः ।
तीयस्य किति ॥१२४४॥ तीयत्यान्तस्य खिति का सर्वनामसंज्ञा भवति । द्वितीयस्मै, द्वितीयाय । तृतीयस्याः, तृतीयाया । इह मुखादागतः पाश्वादागतः "मुखपार्वतसोरीयः" शिश१५ ग.] इतीयः । मुखतीयः । पार्श्वतीयः । पर्वते जातः पर्वतीय इति । अमीषा लाज़गिकत्वादग्रहणाम् | कितीति किम् ? द्वितीयायाम् । किति कार्य विकल्यते; अक्तु न भवत्येव । कुत्साद्यर्थे के कृते द्वितीयकाय ।
इग यणो जिः॥शक्षा इक्यो यरएर स्थाने मृतो भावी वा स जिसंज्ञो भवति । इक् यणः स्थाने भावित्वेनासत्वात् कथं जिसंज्ञ इति चेत् ; संशिनो भाविवासंशापि भाविनी । ययाऽस्य सूत्रस्य शाटकं वयेति __ भाषी । यथा "व्यस्य पुत्रपस्मोजि':" [PAR] "सोर्जि:" [ 11] इति । कारीषगन्धीपुत्रः ।