________________
we 1 पा० १ सू० ३६-३८] महावृत्तिसहितम् उभाभ्यो हेतुभ्याम् । उभयो, त्योसति । द्विवचनटाप्यरश्वायम् । उभो पनौ। उभे कुले । उभे विद्ये । उभे। उभयस्मिन् । उभयेषाम् ] जम “प्रथमचरम'' [111४१] आदिग्रिकल्पात् पूर्वनिर्णगेनायमेव विधिः । उभये इति । उत्तरडतम इति त्यो । कतरस्मै । इतर अन्य अन्यतर | इतरस्मै । अन्यस्मिन् । अन्यतरस्मै । वं प्रत्ययं शब्दोऽन्यवाची | त्वे । त्वेषाम् । नेम । नेमस्मिन् | जसि वक्ष्यमाणो विकल्यः । नेमे । नेमाः । समशब्दः सर्वशब्दस्यार्थे । समे । समम्मिन । अन्यत्र यथासंख्यं समाः । समेटेशे तिष्यतीति भवति । सिमः । सिमस्मै । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्" "स्वमज्ञान्तिधनाव्यायाम" " "अन्तर बहिर्योगोपसंज्यानयो;" त्सद् तद् यद् पतद् अदम् इदम् एक द्वि | अलविधि प्रति द्विपर्यन्नासत्यदादयः। युष्मद् अस्मद् भवत् किम् ।' त्यदादीनां यद्यत्परं तत्तनुभयवाचि । सर्वनामेल्बन्वर्थसंज़ारिशानात नंकोपसर्जनानां न भवति ! स! नाम कश्चित्तस्मै साव देधि । अतिक्रान्तः सर्वमतिमर्वनन्मै अतिसर्वाय । "पूर्वर दात् खावगः" [४] इति यात्वं न भवति । सर्वनामप्रदेशाः "आम्या सर्वनाम्नः'' [११।२४] इत्येवमादयः ।
था दिक्तये ॥ ३६॥ दिगुपदिष्टे से वसंज्ञके सर्वादीनि चा सर्वनामर्मज्ञकानि भवन्ति । "न" [111३७] इति प्रतिषेधे प्रासे वचनम् | दक्षिणपूर्वत्यै । दक्षिणपूर्वाय । उत्तरपूर्वस्यै। उत्तरपूर्वायै । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालमिति विरह्म' 'दिशोऽन्तराले" [३८] इनि यमः । “सर्वनाम्मो वृत्तिमाने पुवनावः" [वा०] इति पूर्वपदस्य वदावः | उत्तरपदस्य "बीगोपीच:" [11111] इति प्रा । पुनष्टाप । प्रतिपदोक्लस्य दिक्सस्य' प्रहशादिह नास्ति विकल्पः । दक्षिणैव पूर्वा अन्य मग्धस्य दक्षिणपूर्वाय देहि । दनिया च सा पूर्वा च सा अस्मिन्नपि विहे परत्वात् "दिशोऽन्तराजे" [११३मम] इतीयं प्रातिर्न राज्ञा दण्डवारितेत्ति कर्तव्यमेवेदं सूत्रम् । दिग्ग्रहणं किम् ? "न थे' इति प्रतिषेधं वक्ष्यनि तस्य प्रतिपेधल्यास्य च विकल्पस्य विषयज्ञापनार्थम् । सग्रहणं किम् ? साधिकाविहिते बसे विकल्पो यथा स्यादातिदेशिके मा भूत् । दक्षिणातन्ति गमै देहि । मानाभे" !] पति हिला । बदतिदेशश्च "म बे" इत्यत्रापीट समहणमनुवर्तते रोनापि न प्रतिरोधः । बग्रहणं किन ? दक्षिणोत्तरीणाम् | दुन्हे विकल्पो मा भून 1 ननु प्रतिपदोक्लल्य ग्रहणमत्रोक्तं ततो "इन्द्र" [ २६] इत्येव प्रति वेधः सिद्धः । उत्तरार्थ तहि ग्रहणम् ।
नये ॥१२॥३७॥ ते सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । हयन्याप | व्यन्याय | "सर्वनामसंख्ययोः" इति वक्तव्येन पूर्व निपातः संख्याया एवं । प्रियविश्वाय । प्रियोभवाय । इदमेव प्रतिरोधवननं ज्ञापकमत्र नदन्तविघिरस्तीति । तेन परमसर्वस्मै इत्यत्रापि सर्वनामसंज्ञा । ननु सर्वनामसंज्ञायामन्वर्थविज्ञानासंज्ञोपसर्जननिवृत्तिरहा सर्वोपसर्जनश्र अस इति सर्वनाम संशायाः प्राप्त्यभावात्सूत्रमिदमनर्थकम् । नानकमान्, प्रयोजनमद्भावात् | त्य फ्तिाऽस्य ग्राहक पिताऽस्य खत्कपिनकः । मत्कपिनका । बसानग्मदस्य सर्वनाममज्ञाविहादग्मा गन 1 कुल्साद्यर्थे के परतः "स्यधोश्व'' [२५/३५५] इति समादेशौ । स इत्येव । एकैफन्मन् ! "एको यवन्" [शश७] इत्यातिदेशिके बसे प्रतिषेधो मा भूत् । बाऽधिकारे पुनर्वग्रहणं बसगर्ने द्वन्द्व गप नित्यप्रतिधार्थम् । वस्त्रान्तरगृहान्तग इति ।
मासे ॥११॥३८॥ भासे सर्बादीनि सर्वनामसंचानि न भवन्ति । मासपूर्वाय । संवत्सरपृ.बाय । मासेन पूर्वः । "पूर्वावरसाश' [३२] श्रादिसूत्रेण भासः । सः इति वर्तमाने पुनः राय हा भासाथै वाक्येऽपि तत्संशाप्रतिषेधार्थम् । मासेन पूर्वाय । मुख्ये च "पूर्वाधर" [३८] इत्यादि भामे यद् वाक्यं तत्र प्रतिषेधो न । "साधन कृता बहुलम्" [१/३/२६] इति भासे | लयका कृतम् । मयका कुतम् । अन्यथा लत्केन कृतं मत्तेन फुलमित्यनिष्टं स्यात् । लयका मयकेति पूर्व लमादेशौ । ततः सुबन्तादक । नया हाग्विधौ वक्ष्यति । मृदः सुपः इति च द्वयमपीहानुवर्तते । अभिधानतश्च व्यवस्था । सत्र मृदः प्राक् सुपोऽभवति । युष्मकाभिः । असकाभिः ।
१. एकशेषवादिनी हि "त्यहावीनाम्मिथः सहोती यस्परं नच्छिाप्यते" इति वचनेन परस्य पूर्वाधपाश्चितामभ्युपगच्छन्ति । परं स्यन्दानीना अद्यत्परं तत्तद्ध पयवाचि' कशेषम वैषायमात्राय एकाशेषप्रयोजन निर्वाहयति । २. 'सर्वनाम इत्यन्त्र' इति शेषः । ३. सौमत्वात् इति शेषः । ५. 'प्रदाय' म.। ५. "न बे" सूत्राथमित्यर्थः । ६. 'एवं' मु.।