SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-ध्याकरणम् [म.. पा० । सू० २५-३५ त्वारः । प्रणिददाति । दाण। प्रणिदाता । प्रणिदयते । प्रणिति । धारूपो द्वौ । प्रणिदधाति । प्रणिधयति । दैपः पित्करणं ज्ञापकम् । अत्र प्रतिपदोक्लपरिमापा नाश्रीयो । भुसंज्ञाकार्य "नेदन" [५११..] इल्यादिना गुत्वं "मुभा" [१।६५] इत्यादिना इलीत्वं च । दीयते । धीयते । धीतं कसन । अपिदिति किम् १ दायते बर्दिः । अवदायते माजनम् । 'भुप्रदेशाः “मुस्थीः” [1111] इत्येवमादयः । क्लकवत तः ॥ २८॥ क्लश्च क्तवतुन तसंजौ भवतः । रूपसंज्ञेयम् । कृतः । कृतवान् | भूत इति वर्तमाने इति तलवतुरूपौ त्यो भवतः । कारितः। कारितवान् । "ते सेटि' [४५५] इति णेः खम् । मिन्नः । भिन्नवान् । "बान्तस्य तो नः" ५।३१५६] इति नत्यम् | ककारः कित्कार्यार्थः । उकार उगित्कार्यार्थः । तप्रदेशाः ग्ते सेटिं" [ ५४] इत्येवमादयः ।। संशाः खुः ॥शश२।। मंज्ञाशब्दवाच्योऽर्थः खुसंज्ञो भवति 1 खुपदेशाः "खावन्यपदार्थे" [11३।१] इत्येवमादयः । भावकर्म डिः ॥११॥३०॥ भावकर्मशब्दवाच्योऽर्थो डिसंज्ञो भवति । हिप्रदेशाः “मिकों" [२।१।१२] इत्येवमादयः । तत्र भावकर्मणोम्रहणं प्रत्येतव्यम् । शि धम् ॥ १३१।। शि इत्येतद्धसंज्ञ' भवति । शि इति नपुंसके जश्शसोरादेशस्वार्थवतो ग्रहणम् । कुएडानि तिष्ठन्ति । कुण्डानि पश्व । धप्रदेशाः "धेऽको' [ ३] इत्येवमादयः । सुडनपः ॥२१॥३२।। सुडिति प्रत्याहारेण स्वौजसमौटां ग्रहणम् । सुट् धसंशो भवति नपुंसकलिङ्गादन्यस्य । राजा । राजानौ । राजानः । राजानम्। राजानौ। "धेऽकी" [१६] इति दीत्यम् । सुद्धिति किम् १ राज्ञः पश्य । अनप इति किम् ? सामनी । वेमनी । अनप इति पर्युदासात् स्त्रीपुंसम्बन्धिनः सुटो धमंशा नपुंसके न विधिन प्रतिषेधः । तत्र पूर्वेण जश्शसोरादेशस्य शेर्धसंज्ञा भवत्येव । ननु व्यक्तं स्त्रीपुंसग्रहणमेव कर्तव्यम् ? एवं तनप इति निर्देशात् सापेक्षत्यापि नजः सविधिर्भवतीति ज्ञाप्यते । तेन अश्राद्धमोजी अलवणभोजीत्येवमादयः सिद्धाः । कतिः संख्या ॥ १।११३३ ।। फतिशब्दः संख्यासंज्ञो भवति । कतिकृत्वः । कतिधा । कतिकः । कि परिमाणमेघा "किम:" [३।१।१६२] "सण्यापरिमाहे इतिश्च' [३११६३] इति इतिः। कति वारान् भुत । कतिभिः प्रकारैः । कतिमिः क्रीत इति । यथाक्रम "संख्यामा भ्याभूत्ती कृत्वस" [१२।२४] "संख्याया विधार्थ धा" [१1१1१०६] "संख्यायाः कोऽतिशत:" [३११११] इति क इत्येते भवन्ति । ननु प्रदेशेषु संख्याग्रहणेनान्वर्थविज्ञानात् संरख्यायतेऽनयति कृत्वा कतिशब्दस्यापि ग्रहणे सिद्ध क्रिमर्थमिदम् ? नियमार्थम् । अनियमितेषु कतिराब्दस्पैत्र संख्यारूपता । तेन भूरिप्रभूतादोनां निवृत्तिः "संख्याबाहोऽबहुगणात्" [१।२।११] इत्यत्र बहुगणयोः प्रतिषेधावति संख्याग्रहणम् । बलुकृत्वः । गणकृत्वः । वैपुल्यसङ्घयोर्न संख्यात्वम् । "वसोइँट् [३।१२०] इति वचनं लापकं भवति वत्वन्तत्य संख्याग्रहणेन ग्रहणम् । तावतिकः । तावत्कः । संख्याप्रदेशाः "संख्यायाः कोऽतिशत:" [शा१६] इत्येवमादयः । ष्णान्तेल ।। १५१३४ ।। कतिः संख्येति वर्तते । षकारनकारान्ता मंख्या कतिशब्दश्च इल्संझौ भवतः । wणान्तति पदस्य संख्यापेक्षः स्त्रीलिङ्गनिर्देशः। कतेरनुवर्तनसामादिलसंज्ञा | षट् । पञ्च । सप्त । कति तिष्ठन्ति । "इबिलः" [41 ] इति जस उप । ष्णान्नेति संख्याविशेषणं किम् ? विग्रुप. पामान इति अन्तग्रहण बसनिर्देशेन संख्याप्रतिपत्यर्थमोपदेशिकाध च । तेन शतानीत्यादी न भवति । इल्पदेशाः "उनिखः" [41१1१५] इत्येवमादयः । सर्वादिः सर्वनाम ।। १।११३५ ।। सर्वादयः शब्दाः प्रत्येक सर्वनामसंज्ञा भवन्ति । सर्वे । सर्वस्मै । सर्वेषाम् । स्त्रियाम्-सर्वस्वै । विश्वे । विश्वस्मै । उभशब्दस्य सर्वनाम्नो भा'[१/३६] इत्येवमः पाठः। १. भिखा-40, स०। २. स्त्रीपुंससम्ब-१०, स.। ३. नपः २० । . या अभ्या-मु० । २.-दि स-मु० । ६. मो भावत्ये-च० । -म्नो भावस्ये-सः।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy