________________
बा १ पा० १ सू. २१-२७]
महावृत्तिसहितम्
इति प्रकृतिभावः । ईदू देदिति किन् ? वृक्षावध । तपकरणमनन्देहाभ "भणीघादिपु नेप्यते" मणीव | दम्पतीन । रोदसीय शोमते । "संज्ञाविधी त्यग्रहणे तदन्सविधिनास्ति' इति अशुक्ले शुक्ले सम्पन्ने शुक्लधास्तां वो इति त्वखे त्वाभयन्यावर दिसंज्ञा न भवति ।
॥राश२१॥ एदिति निवृत्तम् । दकारस्य स्थाने यो मकारस्तस्मात्पराबीइतो दिसंज्ञौ भवतः । अमी आसते । अपी अत्र । अम् अासते । अभू अत्र | "बहावीरेत;" [ पारामा ] इति मत्वमीत्वं च । "दादुर्यो मोऽवसोऽसे: ' ( ५३इति मम । विमानस्य ओंकारस्य विमात्र ऊकारः। आश्रयान्म कारादीनां सिद्धिः । द इति किम् ? शम्बत्र । दाडिम्पन्न | म इति किम् ? द इति तानिर्देशपक्षे तेऽरेत्यत्र दकारादेशस्य परेणापि कृते स्थानिवद्भावात्तद्वद्भावाच दिसंज्ञा प्रसज्येत । कानिर्देशपक्षे चतुष्पद्यर्थ इत्यत्र स्यात् । ईदूदित्येव । इमेऽत्र ! एकयोग निर्दिष्टानामेकदेशोऽनुवर्तते निवर्तते चैक देश इति पद्मइण् निवृत्तमिति । अन्यथा अमुकेऽत्रेत्वत्रानुवर्तनसामर्थ्यादुकारककाराभ्यां व्यवधानेऽपि बचनप्रामाण्याद्दिसंज्ञा प्रसज्येत ।
निरेकाजनाङ॥११॥२॥निसंशएकाच अनाङ दिमंझो भवति | अपहिइन्द्रं पश्य । ज अपसर । निरित किम् ? चकारान। अन्वयव्यतिरेकाभ्यां प्रकृतेस्त्यस्य च विभागः । अपायना बनुबन्धलिङ्गेन निरनुबन्धादकागद भिद्यते पल । एकश्चासावच्च एकाजिति किम् ? प्रश्नाति । अनाइिति किम् ? श्रा उद कान्तात् । श्रोदक्रान्तात् । इित्करणं येघधैगु डिदयं वर्तते तत्र प्रतिरोधो यथा स्वादन्यत्र दिमन व मयनि ।
"ईपदर्थ क्रियायोगे मर्यादा ऽभि विधौ च यः।
एतमात ङित विद्याद् वाक्यस्मरणयोरडित् ॥” यथाक्रमम् । आ उष्णम् ओष्णम् । श्रा इहि एछि। आ उदकान्तात् श्रोदकान्तात् । श्रा अर्भकेभ्यः श्रा केभ्यः । श्रार्भकेभ्यो यशः प्रतीतम् । बाक्यपूरो स्मरणे चाथै डिस्वाभावाद्दिसंज्ञा । श्रा एवं नु मन्यसे । श्रा एवं किल तत् ।
ओत् ॥११॥२३॥ अनेकाजर्थ श्रारम्भः | अोदन्तो निर्दिसंज्ञो भवति । अहो इति । उताहो इति । अत्र प्रोदिति प्रधानम् । वचनान्तु प्रधानेनामि तदविधिः । तेनेह लाक्षणिकप्रान्न भवति । श्रदोऽभवत् । तिरोऽभवत । अनुपदेशेऽदः ।।१३६] "तिरोऽन्तधी १२।१५०] इति निर्मज्ञा । इह तु गौणत्वान्न भवति । अमौर्गाः सम्पन्नो गोभवत् । "स्थितार्याधिः" [ १।२।१३२ ] इति निगंज्ञा । गौणत्वाद्वाहीके गोशब्दस्य कथमैबादिकार्यमिति चेत् १ सामान्येन संस्तु तस्य पदस्य प्रयोगाददोषः ।
को धेतौ ॥१॥९॥२४॥ किनिमित्तो य श्रोकारस्तदन्त इतौ परतो वा दिसंशो भवति । पटो इति । पटमिति । साधो इती । साविती । काविति किम् ? मवित्ययमाह । गोरिति वक्तव्यमशक्त्या गो इत्युक्तमनुक्रियतेऽनेकान्ताश्रयणात् । अनुकार्यानुकरणयोरभेदविवक्षायामसत्यर्थवस्त्रे विभक्त्यनुत्पादः । इताविति किम् ? पटोऽत्र। .
उमः ॥१९॥२५॥ उञित्येतत्स वा दिसंज्ञा भवतीतो परतः 1 उ इति, विति । "निरकाजना" [१।१।२२] इति नित्यं दिसंज्ञा प्राप्ता । सानुबन्धनिर्देशः किमर्थः १ अहो इति । उताही इति । निसंघातपक्षे निरनुबन्धस्य मा भूत् ।
ऊम् ॥१।२।२६॥ उत्रः मित्ययमादेशो भवतीतो परतः । इति द्विमात्री नासिक्यो दिसंज्ञकश्च के इति यद्यपठितोऽपि निर्मज्ञकोऽस्ति तस्येतावेवः प्रयोगो यथा स्वादित्यारम्भः ।
दाधा भ्वपित् ॥११॥२७॥ दा धा इत्येवंरूपा धयो मुसंज्ञका भवन्ति पितौ वर्जयित्वा । दारूपाश्च
१.-यात्मका--प्र०, स०, मु. । २.प्रकारेण इत्यर्थ: । ३. योगे निदि-म। -को हे-स। ५. निरिति महणे कस्मास भवतीत्यत भार-अपायिनेत्यादि । ६. लिहगेन निरनुबन्धलिङ्गेन निर-मन, मु। परमसमीचीन एष पाठः । ७. एव-मु०। ८. तेन बिना मर्यादा । १. तेन सहाभिविधिः । १० मा कि-०,०स०।११,संस्कृतस्य म०।