________________
जैनेन्द्र-व्याकरणम्
दाहरणम् —–नाडायनः । दैवदत्तिः | औपगवः । तद्भावितानाम् — मालामयम् | रेमयम् 1 नौमयम् । विका राऽर्थे "नित्य ं दुःशरादेः”[२|३|१०१ ] इति मयट् । श्रादिति तपरकरण मैजर्थम् । तादपि परस्तपर इति । तेन तवैषा महौषभिरित्यादि त्रिमात्रचतुर्मात्राणां निवृत्तिः । "आई" [१।१।१५] इत्यत्र "सूत्र े ऽस्मिन्
" इति सः स्थाने सः । ऐप्रदेशाः "मृजेरेप्” [५।२।१] इत्येवमादयः ।
अदे || १|१|१६ || देशं वर्णानां प्रत्येकमेवित्येा वंज्ञा भवति । त्रायतद्भावितानां तद्भावितानाममेशा ! श्रावितानाम् पचन्ति । पत्ते | एधन्ते | "पुण्यतोऽपदे [४३८४ ] इति पररूपम् । तद्भावितानाम् -- कर्ता | चेता दो। ऋलीप सागतोऽदतमौ काराकारौ भवतः । तौ च प्रसज्यमानावे रन्तौ । श्रदिति तपरकरणं दी पनिरृत्त्यर्थमेइर्थं च । तेन मालेयं स्वय्बोदा इत्यत्र त्रिमाचतुर्मात्राणां नित्तिः । एवदेशाः “मिवेश्पू" [५।२७१] इत्येवमादयः |
I
इकस्तौ ।। १।१।१७ || परिभाषेयम् । ऐषौ संज्ञया विधीयमानौ इक एव स्थाने भवतः । स्थानिनियमोऽयं न विधिनियम इति । कुत एतत् ? "सक्थ्य स्प्रिदध्यक्ष्णाम्” [५।१।५४ ] इतीको निर्देशात्, एत्रैपोर्लक्षणान्तरेण विधानाच्च । प्रत्यासत्तेः पूर्वमेचुदाहरणं वदति । “गाइगयोः " [२] | करें | नयति । भविता | "सावैग्मे' [५/१/७७ ] | कार्यत् । अनैधीत् । ग्रहषीत् । इच्छासो विशेषणविशेष्यभावः ।“मिदेरेषु” इत्यत्र गृह्यमाणेन मिदादिना इविशेष्यते । तेनानन्त्यस्य भवति । “जुसि" [ ५१२१८० ] "गाऽगयोः” [५२८१] इति गृह्यमाणमिका विशेष्यते इतिगन्तस्य भवति । इक इति किम् ? श्रात्संभ्यख्यन्वनानां मा भूत् । यानम् । ग्लायति । उमिता । श्रजित्यन्त्रावर्तनादेवेोः सम्बन्धे सिद्ध 'तो' ग्रहणं संज्ञाविधाने नियमार्थम् 1 द्यौः | पन्थाः । सः | वत्र स्थानी निर्दिश्यते तत्र ने व्यामिश्रते । यथा "ष्णित्यचः ”[५।२।३] इति ।
- नधुखेऽगे ॥ १११ ॥ १८ ॥ प्रतिषेधसामर्थ्यादेकदेशे दुर्वर्तते । घोः स्वं यस्मिन्न स मुखः । तन्निमित्ताभक्तः । लोलुः । पोपुवः । मरीसृजः । यन्तेभ्यः पचाद्यच् । "थोऽचि” [१1४२१४४] इति य उप । श्रतः खात् प्रागेव च यङ उद्वेषितव्यः । अन्यथा इत्यत्र श्रखमजा देश इति कृत्वा तस्य स्थानिवद्भावात् "चि क्ङिति युट्” [४।४।६२] इति युद् प्रसज्येत । धुग्रहणं किम् ? लूञ् - लविता | खविधिर्बलवानिति प्रागेव ज्ञावा अनुबन्धनाशः । अत्रागनिमित्तं खं नास्तोति द्व्यङ्गवैकल्यं नाशङ्कनीयम् । यतो धुग्रहणे सति बसो लभ्यतो धोः खं यस्मिन्निति । चसेन ग इत्यस्य विशेषणं किम् १ क्नूयी, कोपर्यात । अत्र कमाश्रित्य यखं नागनिमित्तमिति न प्रतिषेधः । पिसे तु प्रसज्येत । श्रग इति किम् ? रोरवीति । गनिमित्त पन्भवत्येव । अत्रापि श्रखमग निमित्तं न भवतीति व्यङ्गवैकल्यं न मन्तव्यम् : यतोऽगग्रहणे सति धुवनिमित्तत्वं लभ्यते । इक इत्येव । श्रभाजि | रागः ।
[ अ०
० पा० १ सू० १६-२०
कूङिति ॥ १|१|१९|| गिति किति ङिति च निमित्तभूते याचेप प्राप्नुतस्तौ न भक्तः । गिति"भूस्थि: क्स्नु:" [ २/२/११५ ] इति भूष्णुः । जिष्णुः । किति - चितम् । स्तुतम् | भिन्नम् | मृष्टम् । हिति – चिनुतः । चिन्वन्ति । मृएः । भुजन्ति । इक इत्येव । कामयते । अचिनवमित्यत्र लङो बिश्वात्कस्मान्न प्रतिषेधः, "सूभवत्योर्मिहि" [५/२/८६] इति । अभूत् । भवते लादी मिये प्रतिषेधवचनं शापकं ङितो लकारस्यादेशो किन्न भवतीति । यासुटो ङित्करणं च ज्ञापकम् ।
ईदूदेदुद्विर्दिः || १.१.२० ।। ईत् त् त् इत्येवमन्तो यो द्विः स दिसंज्ञो भवति । अग्नी इति । वायू इति । खट्वे इति । तद्वदित्यनेन खरचैकादशो द्विग्रहणेन गृह्यत इतीदाद्यन्तश्च भवति व्यपदेशिकद्भावेन | मुख्यरूपेणायं त्रिंरेकारान्तः । पचेते इति । पचेथे इति । सत्यां दिसंज्ञायाम् “प्रकृत्याऽवि दिपा:" [४३१०३]
1
१. श्रनि- अ०, ब०, स० । २. अकारस्येत्यर्थ: 1 ३ चकारनाश इत्यर्थः । : ४. स्थानिका देश नृत्यर्थः । ५. विध्यगत्रै २० । ६. जसे तु अ० अ० मु० । ७. यः स प्र०, ६०, स० । ८. नि मित्त' न' इस्यन्न 'अनिमित्त' न' इति पाठः स्वरसः | १. 'अस्तु' मु० | १०. अभूत् इत्यस्य 'लूभवत्योर्मिद्धि' इत्यतः पूर्वमेव पाठो युक्तः । 'अभूत् इत्यस्या 'इत्यत्र' इत्यपि योज्यम् ।