________________
म. १ पा० । सू. ११-१] महावृत्तिसहितम्
आकालोऽच प्रदीपः ॥११॥ या इति मात्रिकवि मात्रिकत्रिमात्राणां संहितया निर्देशः । प्रदीप इति "सूत्रेऽस्मिन् सुध्विधिरिष्टः" [५।२।११४] इति जसः स्थाने सुः । अा अा३इत्येवं काल इव कालो यस्य सोऽच् यथासंख्यं प्रदीप इलेधंसंज्ञो भवति । अकालः–दधि । मत्रु । पितृ । श्राकातः-खट्वा । गौरी । वामोरूः । श्रा ३ काल:--प्रागच्छ भो माणव जिनदत्ता ३ इत्यादयः । कालग्रहणं प्रत्येक परिमाणार्थम् । ततः अकाल इति विशेषणाद् भिन्नकालयोपयोहणं न भवति । अज्ग्रहणं किमर्थम् ? हलचा संघातनिवृत्यर्थम् । प्रतक्ष्य । तितउच्छमिति । प्र-दी-पप्रदेशाः "प्रो नपि [11310 ] इत्येवमादयः ।
अचश्च ॥१॥१॥१२॥ परिभाषियम् । अचः स्थाने ते प्र-दी पसंज्ञका भवन्ति । “भो नपि" [1] इति । अतिनु | अतिथि । इन्छाती विशेषणविशेष्यभाष इति अजन्तस्य प्रदिशा अच इति किम् ? सुवाक् पूतकुलम । इलः प्रो न भवति | "दीस्कृद्गे" [पा२।१३५] इति । चीयते । स्यने । अच इनि किम् ? भिद्यते । "शमित्यामदोदी:: [५।२१७२] इत्यत्र गृह्यमाणेन शमादिना विशिष्यत इत्यनजन्तस्यापि दीत्वम् | शाम्यति । वाक्यटेः प इत्यत्रापि गृह्यमाणेन टिना अविशिष्यते । आगच्छ भो माणक जिनदत्ता ३ 1 अच इति किम् ? धर्मवी३त् । तकारस्य मा भूत् । चकारः किमर्थः १ संजाविधी नियमार्थः । इह मा भूत् । यौः । पन्थाः । सः । शुभ्याम् शुभिः ।
उच्चनीचाबुदात्तानुदात्ती ॥११॥१३॥ अजित वतते । उच्चैरुपलग्यमानोऽच् उदात्तसंशो भवति । नौचैरुपलभ्यमानोऽनुदात्तसंशोभवति । स्थानकृतमुचलं नीच च गुणः संज़िनो विशेषणम । समान एव स्थाने ऊर्ध्वमागींनष्पन्नोऽच उदात्तसंज्ञो भवति, नीचभागनिव्यन्नोऽनुदात्त इति । “नित्याः शब्दापंसंबन्धाः। इति यैरिभ्यते तेषां निरवयवस्य नित्वस्य शब्दस्य अवयवोपचयापचयाभावात् उदात्तादिव्यपदेशो न घटते, सावयवच्चे च तेषामनित्यत्वं प्राप्नोति । न च नित्यस्य स्थान करणव्यापारविशेषाविशेषः प्रसज्यते । क्षणिकपक्षेऽपि नैका नित्या स्त्ररजातिरस्ति यामपेक्ष्यायमत्रोच्च रयं नीचैरिति परस्परपेक्षो व्यवहारो भन्नेत् । तस्मादक्रमनेकान्तमाश्रियोटात्तादयः समर्थनीयाः । न च लोकमतीतेषु शब्देषु विभागेनोदातादयः प्रतीवन्ते केवलं शास्त्रे व्यवहारार्थ प्रति संज्ञायन्ते । भू इति उदात्तत्वादिद् । भविता । एध सर्च इत्येतयारन्तोऽनुदात्त इति "इनुदात्त तो दः [राचा इति दो भवति । एधते । स्पर्धते । उदान्तानुदान्तप्रदेशेषु उच्चनीचगुणविशिष्टस्य ग्रहणं प्रत्येतन्यम् ।
व्यामिश्रः स्वरितः ॥१४॥ उच्चनीचगुणब्यामिनोऽच स्वरितसंज्ञो भवति । पच यज इत्यन्तस्य स्वरितत्वात् “अस्वरितेत; कन्न प्य फले' [१।२।६८] इति दो भवति । पचे | यजे । स्वरितप्रदेशाः "स्वस्तेिनाधिकारः" [१२।५ ] इत्येवमादयः |
आदैगैप ॥२१५॥ प्रत्येक वाक्यपरिसमाप्तिराश्रीयो । प्रत्येकमादैचा वर्णानामैत्यिोपा संज्ञा भवति । पारिशेष्यात्संज्ञासंझिसम्बन्धी ज्ञायो। तथा हि नानर्थकमिदमाचार्यप्रामाण्यात् । 'साधनानुशासनमपि न भवति, श्रादेचा प्रत्याहारे उपदेशात् । ऐपशब्दस्यापि मूगंशा सिद्धा । नापि पूर्वीपरप्रयोगनियमार्थम् । "सावैम्मे" [५1१1०७] इत्यन्ययापि प्रयोगदर्शनात् । स्थान्यादेशार्थमपि न संभवति | "अवथात् [अक्षयवारतो:][५/२०१६] "रायो हलि। [५।१।१४] "नाची" रात"३।२।१०२]"मृजेरप्"[५।२।१]इति च उभयदर्शनात् । लिङ्गाभावान्तगमार्गामभावः । विशेषणविशेष्यभावोऽपि प्रतीतपदार्थवोभवति नीलोत्पलम् । एवमन्यस्यार्थस्यासम्भवान् संज्ञासंशिसम्बन्धः । लघ्वक्षा संज्ञा । आदैचामपा तद्भावितानामतभावितानां च मामान्येनैसंज्ञा । तद्भावितानामु
१ हलामचा च संघातस्य प्र-दी-पसंज्ञानिवृत्यर्थः । २ 'क्ष' इत्यस्य हलसमुदायस्य 'प्र' संज्ञायां यपि परतस्तुक प्रसज्वेत । ३ तितउच्छन्नमित्यत्र 'उ' इति अ-उसंघातस्य दीसंज्ञायां 'धा पवस्य' [४।३।६४ ] इति विभाषया तुक प्रसज्यत । ५. विशेष्यते श्र०, २०, स०। ५. परिशेषा-प० । ६. साध्वनुशास-स०। ७ 'नाचो रात्' १०, २०, स. । एतच्च नोपलभ्यते । 'नावो रात्' इत्युपलभ्यते परन्तु नोचितमिदमन । प्रन्यस्वारस्याप्त 'मतो नाव: [ ५111८३ ] इति प्रतिभाति ।