SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४५४ जैनेन्द्र-व्याकरण स एव डामहो मातरि वाच्यायां टिच ३।२।३१ । सुदुरोरधिकरणे डो वक्तव्यः २।४६ सकर्मकादिति वक्तव्यम् ११२५४ | सु [२] नोजिर्वाचदीत्वम् ३१४२ सग्योश्च कछिद्र ह्योः शरा११२ | सुब्धूनाच तृतीयस्यैकाचो द्वित्वं भवति ४३।३ सलथाप्रकृतेरिति वनव्यम् २२।५५ | सुसद्धि दिक्छन्देभ्यो जनपदस्य सूत्रान्तादसमल्याया अल्पीयसो वाचिकायाः १1३।१०० कल्पादेरिष्यते ३२५२ सञ्ज्ञायामण्य, वत्तव्यः ३४८७ | सेनाङ्गफलक्षुद्रजीवितरुमृगतृणधान्यपक्षिणां सत्प्राक्काएबप्रान्तशतकेभ्यः पुष्पाटापू ३३१४ प्रकृत्यर्थबहुत्वे एकवद्भावः समसम्मधारणायां किम आक्षेपे द्वे भवतः ५३९ सेनाङ्गेषु बहुत्वे ११४/७८ समानाच्च तदादेश्च अध्यात्मादिषु चेष्यते । सौवीरेषु मिमतशब्दारण फिी वक्तव्यौ ३।२।१२८ अक़द्दमाच्च देहाच्च लोकोत्तरपदादपि ।। २।३।३५ । ३४५६ समानान्ययोश्चेति वक्तव्यम् शरा५८, ४१३२११५ | स्त्रियामपत्ये उब्धक्तव्यः शश११७ समिधामाधाने टेन्यण, वक्तव्यः ३।३।८८ स्त्रीनपुंसकयोविभक्त्या वाऽम्भावो द्योऽस्तु ५१३९ समूहे कटः ३|४|१५० | स्वर्गादिभ्यो यो वक्तव्यः ३१४|१०५ सम्पदादिभ्यः विपि वक्तव्यः २१३/७५ स्वाङ्गकर्मकादिति वक्तव्यम् १।२२१४, १।२।२२ सम्पूर्वाद ति बक्तव्यम् २११।९३ | स्वादोरेरिणोः ४।२७६ सम्भवाजिनशपिण्डेभ्यः फलाछाप् ३२११४ स्वार्थेऽत्रधार्यमाणेऽनेकस्मिन् द्वे भवतः ५३९ सम्भूयोऽम्भसोः सखं च ३।१।५ स्वाथै द्वयसन्मात्रटौ बहुलं वक्तव्यो ३१४१५८ सर्वजनाट्टण खश्चे वक्तव्यः २।४/५ सर्वत्र मोरजादिप्रसंगे या ३।११७० हनो बा वध इति च बक्तव्यम् राश८६ सर्वनामसंख्ययोः पूर्वनिपातो वक्तव्यः १।३।१०१ , इन्तीत्यपि वक्तव्यम् ३।३१५८ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः श१३६ हन्तेहिंसाया जीभावो वक्तव्यः ५२।१३९ सर्वनाम्नो वृत्तिमात्र पूर्वपदस्य पुंषद्भावः शशा | हरतेतिताच्छील्ये १२।१५ सर्वमर्थकार्यमदेर्न भवतीति वक्तव्यमधिकरणे इलसीरा वक्तव्यः ३/३११ तविध मुक्त्वा श२२१२२ । हलिकल्योरकारान्तता णिचा योगे निपात्यते २१०१८ सर्ववेदादिभ्यः स्वार्थ ३/४/११४ ' हायनाद्वयसि स्मृतः ३।११४ सर्वसादेरसाच्चो श२५२ . हितशब्दयोगे उपसंख्यानम् ११४/२६ सर्वादश्चेति वक्तव्यम् ४।१।५६ | हिमाच्चैलुः ४|१५६ सवच्च बहुलम् १।२।१० | हिमारण्ययोमहवे ६१४२ सहायाद्वेति वक्तव्यम् ३२४४१२२ | हृदयाच्चालुर्वा वक्तव्यः ४|११५६ सहितसहान्याञ्चेति वक्तव्य ३२१५६ | हवघोरप्रतिषेधो वक्तव्यः धारा सुदिनदुर्दिननीहारेभ्यश्चेति वक्तव्यम् २।१।१४ | होत्रायाः स्वार्थे को [छो] वक्तव्यः ३४|१२५
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy