________________
जैनेन्द्रपरिभाषाणामकारादिक्रमः
अखौ हृद्युभ्यामियर्थे ईपू तस्याश्चानुब्यक्तव्यः गुकार्ये निवृत्ते पुनर्न तन्निमित्तम् ४।४।६४ ४।४।१५२: ४/३११२७
५।२।३: ५ ।१३६ अनन्यविकारेऽन्त्यसदेशस्य ४।३३१४|४|१०० | गोरधिकारे सदन्तस्य च ५।१४१८, ५/११३६ ___४|४|१२१; ४।४।१४७, ५१११६२, ५५३८८ गौणमुख्ययोमुख्य सम्प्रत्ययात्
1/४/६५ अनित्वमागमशासनम्
४।३।१६९ । अनिनस्मिन्ग्रहणेष्वर्थवता चानकेन च तदन्तविधिः चविकारेण्यपवादा प्र उत्सर्गान्न बाधन्तै ५१२१६६; ___३।१।६ ४।४।१२,५/१।१६४, ५,४६०
५२।१८१ अन्तर कानपि विधीन् बहिरङ्ग उब्बाधते ४३।१२७;
५.श१५७ बुलयोः समानविषयवं स्मर्यत
५।३।३९ अन्तरङ्गानपि विधान परिषः प्यादेशो बाधते
४|४|१८ गोऽयण कृतं भवति अभ्याभावेऽन्त्यसदेशस्य कार्यम् ५/२/७४ अन्यत्र धुमहणे ध्वादेः समुदायस्य ग्रहणम, ४।२।१९८० असिद्धं बहिरङ्गमन्तरले ११११५८; ४।३।५५; ४।३।६५;
सदागमास्तद्ग्रहणेन गृहयन्ते
पूरा८० तदादेशास्तद्ग्रहणेन गृह्यन्ते ४/४/१७५/३/२८3५/३/E
पू||१०८ तन्मवारतितास्तद्ग्रहणेन गृह्यन्ते ४।३.१०९
तिवाक्कारकाणां प्रारसुवुत्पत्तः कृभिः उभयत्त श्राश्रयणे न तद्वद्भावः ५१५८ ५२।१३२ ___ सविधिः ॥३-८२, ३।९।४३, ४।३।१६६
त्यग्रहणे यस्मात्स तदादेः २१८, ५३९८ एकदेशविकृतस्यानन्यत्वात् ४/४५४, ५/१८
त्यग्रहणे चाकायः
४१३।१३३ ५।१।१६०; त्यात्यसंभवे त्यस्य ग्रहणम्
४।३।१६६ एकपदाश्रयत्वेनान्तरङ्गानपि जग्च्यादिविधीन् बहिरंगः । प्यादेशो बाधते
१/४|११० | धावित्यधिकारे त्यग्रहणं स्वरूपमहामेष ४३११३३ एकानुबन्धग्रहणे न द्वषनुबन्धकस्य २१६ वधिकारे त्यग्रहणं स्वरूपग्रहणं न
तदन्तविधिः
४/३११६१ कार्यकाल सभापरिभाषम् १५; राहत: | द्विद्ध सुबद्धं भवति
४|४|३७ પ્રારા ૨૭ कृद्महणे तिकारकपूर्वस्यापि ग्रहणम् १९।३१।२२ | धोरधिकारे तदन्तविधिरप्यस्ति
५.१५० १२।२६१।३।४१, २।३१७६, ३।१।१८ | घोः स्वरूपग्रहणात्तत्यविज्ञानमा२।१: ५।२१३६; क्यौ नष्टं न स्यानिवत् शि६३
पूशिर प्रामादाग्रहणेष्वविशेषः श४१४६,४३२६२,४।४/६५,
प्रा२।१४४, ५/२।१५५ . नजिवयुक्तमन्यसदृशाधिकरणे तपा इयर्थगतिः १।०६८