SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रवार्तिकानामकारादिक्रमः वा गोमयेविति वक्तव्यम् ३।२।१०७ । व्यासवरूडनिषादचण्डालबिम्बादीनामिति वा ठण छसोः [उक्छसोश्च ५२२२ वक्तब्यम् शश६ वाततिलसार्धेषु अजतुदजातिभ्यः स्वश्वतन्यः २।२।३२ | प्रताद्मोजने तनिवृत्ती च २।११८ वा तदन्तवालललाटानामूङ च ४र५ वातात्समूहे तन्न सहते इति च ४शपू६ शंसिदुहिगुहिभ्यो वेति वक्तव्यम् ११२६१ वा प्रियस्य २१३०१०१ शकटादण वक्तव्यः ३१३११६१ घाबन्त इति वक्तव्यम् १।४।९३ शकन्ध्यादिनु पररूपम् ४३८१ वामदेवाद्यो वक्तव्यः ३।२७२ शतकद्राद्धश्च ३शरार३ वायोरभयन प्रतिषेधः इष्यते ४।३।१३६ शतषष्टिम्या पथष्टिक: ३।२२ बारिजङ्गलस्थलकान्ताराजशङ्कपूर्वपदादिति शन्शतोहिनिर्वक्तव्यः રેશદાપૂ૭ वक्तव्यम् ३/४/७३ शप उपलम्भन इति च वक्तव्यम् शरा१५ वा लिप्सायामिति वक्तव्यम् १२।२० शयघासबासिष्वकालबाचिनो द्विधा ४।३।१३३ वा समर्थायाः संख्याया गुणस्य निमेये पर बदर खा १/४१२७ वर्तमानयोः ३/४११६९ शसिहिगुहिभ्यो वेति वक्तव्यम् ४२११६ विकारे स्नेहे तैल: ३।४।१५० शिक्षेर्जिशासायां दो वक्तव्यः शरा१५ विद्यामाननक्षत्र (विद्या च नाङ्गक्षेत्र) शीतोष्णनृतेभ्यस्तन्न सहत इत्यालुवक्तव्यः ४१५६ धर्मत्रिपूर्वा Rા૨ા૨ शीर्षान्ना ४११०४२ विद्यालक्षणकाल्पसूत्रान्तादकल्यादेः ३।१५२ शीलादिप्रकरणे धान कस्जनिनदिभ्य इलिंद विनापि निमित्तं पूर्वोत्तरपदयोर्वा वं वक्तव्यम् ४।२।१३६ वक्तव्यः २।२११५५ विपरीताच्चेति वक्तव्यम् ३।४।१३६ शीलिकामिभक्ष्याचरीक्षिक्षमिभ्यो जो वक्तव्यः २१२११ विभाजयितुर्णिखश्च ३/३।११६ शोले को मखंच ४।१।१३० बिरोधेऽण् वत्तव्यः ३४१६४ : शुनः खौ शेफपुच्छलाङ्गयेषु ४।३।१३४ विंशतेश् ति वक्तव्यम् ३४/१५८ शुभिरुचिभ्यां प्रतिपेयो वक्तव्यः २१११११ विशसितुरिटः खञ्च ३।३।१६६ शूद्राच्चामहत्पूर्वात् जातिश्चेत् श१४ विशिपूरिपादिवहिप्रकृतैरनात्सपूर्वपदादुप शृगवृंदावामारको वक्तव्यः ४१५६ संख्यानम् ३।४।१०४ | शृणाते युवायोघंच वक्तव्यः २१३१२. विषेन भवत्येव ५/३/३६ शेषे विभाषा ११४/६९ विष्णोः प्रतिषेधो वक्तव्यः ४।३।१४१ श्रद्धादिभ्योऽण वक्तव्यः ३१४११०५. विस्तारे पटा ३१४/१५० अन्येश्चेति वक्तव्यम ४|४|११३ विदायसो विहंच ||४६ अविष्ठापादाभ्यां छापिति वक्तज्यम ३| विहायसो विद्यादेशः सच वा डिद्वक्तव्यः २/२/४५ श्रुयजीधिस्तुभ्यः स्त्रियां करणे युवाधनाथ वीप्सायां वा हसो वक्तव्यः ११३५ क्तिर्वक्तव्यः २।३।७९ चीरातेजसि यः ३४|११४ वृद्धवदिति वक्तव्यम् ४२७ ष्ठीवतिषष्फतिष्टचायतीनां प्रतिषेधो वक्तव्यः ४/५३ वृद्धाश्चेति वक्तव्यम् ३।२।३४ वृद्धावृद्ध बदिति वक्तव्यम् ૪૨૭ (दू) द्वेष्टणि वृधुषिभावो वक्तव्यः ३।३।१५३ | संबोद्धः संवहितृभावश्च स्वे बक्तव्यः वे ख्यादेशो वक्तव्यः ४।२१११६ । संस्कृते शूल्यः ३३४|१५०
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy