________________
४५
१|३|१००
३२७८
बहुष्वनियमः वायुर्दिश्चेति वक्तव्यम् बिनादिभ्यो नित्यनुम् न भवतीति वक्तव्यम् ३ २/४५ ब्रह्मचर्यमस्मिन्नर्थे महानाम्यादिभ्य उप
संख्यानम्
ब्रह्मणि वदेशिन वक्तव्यः ब्रह्मसादिभ्योऽपि वक्तव्यम्
भ
भक्षिरहिंसार्थः कर्मसंज्ञो न भवतीति वक्तव्यम् १ | ३|१२२
शरा४०
भगे दारेः खज वक्तव्यः भस्य इत्यदे
भाडासञ्चयने परिचयने चा भ्रातुश्च ज्यायसः
भ्रातृपुत्री स्वदुहितृभ्यां शिष्यत इति न
वक्तव्यम्
३ | ११२१, ३|१|६४ : ४|१ | १६१; ४ | ३ | १४७; ४] ३|१५३ ५।२११० २|१|१७ १/३ | १००
मणिप्रभृतिभ्य इति बक्तव्यम् मादिषु नेष्यते
मधुकमरिचयः स्वलपूर्वोदय् वक्तव्यः मध्यादयो वक्तव्यः
मध्यो मध्यन्दिनश्चास्मादुपस्थानी बि
नात्तथा
मरुच्छब्दस्योपसंख्यानम्
피
जैनेन्द्र-व्याकरणम्
महाजनादृज्य कव्यः
महिषाच्चेति वक्तव्यम्
२४|८८७
२।५।६६
४ २८०
मूल्यादिति च वक्तव्यम्
मृद्ग्रहणे लिङ्गविशिष्टस्य भवतीशब्दस्य
उच्छसोः
मृदुद्महणे लिङ्गविशिष्टस्यापि ग्रहणम्
१|१|१००
मदत्या घासकारविशिष्टेषु व्यधिकरणत्येऽपि पुंवद्भावा
त्वे भवतः
४१३ १५
शश२०
३।४।७३ ३ | ३ ३५
३।४।७ ३ २१६७
રાર્ક
४/१/३५ रसादिभ्यो मतुर्वक्तव्यः
राच्च वसनं वक्तव्यम्
राजन्यादिभ्यो वा बुञ् उस्वक्तभ्यः २४५ राजाचार्याभ्यां भोगान्ताभ्यां नित्यमिति वक्तव्यम् ३१४/८ राष्ट्राभिधाने बहुत्वे स्वक्तव्यः
શાપૂ
२११।२२
५/४/३६
३३३३५ | रूपादर्शने १२/१३०
य
यत्रादीनामेकत्वद्वित्वयोर्वा तासे इति वक्तव्यम् ४ १४१३५
यः परस्य मयोऽचि विकल्पः
४२७
यतश्चाध्यकालपरिच्छेदस्ततः का वकण्या
यथेष्टं सुषु वक्तव्यम्
यमान्वेति वक्तव्यम्
यवनाचिप्याम्
३११४ ३ | ४|३५
यवाद
३११ ४२
यस्य प्रकरणे वातविस श्लेष्मसन्निपातेभ्यः शमन कोपनयोरुपसंख्यानम् ३/४/३६
येषां पाकनिमित्तः शोषः तेभ्यश्च उस् फले ३।३।१२४
र
रजकर जनरजत्सु नात्रे यत्नः कर्त्तव्यः रणिवशिभ्यामन्वक्तव्यः
मासाहित्यान्त पूर्वपदाक्तव्यः
मुखपावंत मोरीयः कुरजनस्य परस्य च ।
यः कार्योऽथ मध्यस्य मएमीयौ च तौ मतौ ॥ ३/३३२५ च उद्गेः
मूलविमुवादिभ्यः
मूलान्ताच्चाप्
ग्रहणे
४१४२०
२३५२
३३३॥१९७
सीतालेभ्यो यविधौ तदन्तविधिरुपसंख्यातः शह रथसीतालेभ्यो यविधौ तदन्तविधिरपौध्यते रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानन् रविधि पशुभ्याम्
४|१ | २३
३२६१
४|२| १५६
रेरेव काम्ये वक्तव्यम्
३ | ४|८८टकेभ्य इन्वक्तव्यः
१३४१३७
४/३३३
२२१/७०
३।११४२
ल
लिटि स्वजेर्वा न खं भवतीत्युपसंख्यानम् ५४/०४ लोम्नश्वापत्येषु बहुषु लेतिशब्दात्त्रीत्यस्य परत्वादनेन केन चाधनं
३/१/७०
बक्तव्यम्
वर्णानामानुपूर्व्येण वर्षक्षरशरच राज्जे द्विधा
४/१/३३
४|१|२३
३४/१५८८
व
४/२/३६
५/४/२६
४११११४
१|३|१००
४|३|१३२
बलप्रकरणेऽन्येभ्योऽपि दृश्यते इति वक्तव्यम् ४ ११३८
वशेर्यङि प्रतिषेधो वक्तव्यः
४/३/१५. २११११८
वस्त्रात् समाच्छादने