SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ प जैनेन्द्रवार्तिकानामकाराविक्रमः नमोऽनुभाचे क्षेपे मिङ्युपसंख्यानम् ४।३१८१ । पुरान्तात्प्रतिषेधो वक्तव्यः ३।३।३५ ननो पृष्टप्रतिवचने भूतमात्रे लट् वक्तव्यः ।२।१०० | पुरुषाद् वधधिकारसम्हनकृतश्चिति वक्तव्यम् ३१४९ नभोमिनुषां पत्युपसख्यानम् ११०७ पुष्पमलेष बहलम् ३३२१२४ मशब्दे नुशब्दे च बाचि पृष्ठ प्रतिवचने भूते वा | पूर्वपदस्य च ठाजादी अनजादौ च खं वक्तव्यम् ____ लट् वक्तव्यः ||१०० ४।१।१३६ नाभि नमच ३४२ पूर्वप्रथमयोरतिशये द्वे भवतः पूर्वमासादण निन्दाक्षमारोगापनयेषु यथाक्रम सन्निध्यते ।११३ । वक्तव्यः ३२३० निमित्ताकर्मसंयोगे ईवक्तव्या १४|४४ | पृच्छतो सुस्नातादिभ्य इएसमर्थेभ्यः ३।३।१५६ निमिमीलियां खाचोरात्वप्रतिषेधो वक्तव्यः ४।३।४३ ! पृथिव्या बाजी ३.श७० निरादयः कान्ताद्यय कया ८ १; १।४।१०२ पौनीपुत्रादिभ्यश्छो वक्तव्यः ३शस२३ निसो गत इति वक्तव्यम् ३।२।८५ , प्यख कर्मणि का वक्तव्या १।४।३७ निसो देशे २२४६ प्यादेशोऽन्तरङ्गस्यापि विधेर्चावका ४|४|१६ नप्रच्छिभ्यो च शरा१४ । प्रकृत्यर्थस्य घट्त्वे षड्गवः ३/४/१५० ननरयोश्च शरा२३ | प्रकृत्याके राजन्यमनुष्ययुबानः ३२४१२३ नेतुनक्षत्रे उपसंख्यानम् ४।२।११६ | प्रकृत्यादिभ्य उपसंरख्यानम् २४ir४।३।१२४; नर्भुव इति वक्तव्यम् ४।३।१२५ प्रथमाधिकार द्वितीयस्यापि वृद्धेऽच्यनुध्यक्तव्यः ३।३।६३ पञ्चजनशब्दादुपसंख्यानम् १७ | प्रभूतादिभ्यश्च १३१५६ पद्मछान्दसा एतै शब्दास्तदत्रापि नस् वक्तव्यः ४।२।११८ | प्रमाणपरिमाणाभ्यां संख्यावाश्चापि संशये मात्रपरिचर्यापरिसर्यामृगयाणां निपातनं बक्तव्यम् २१३८३ । । वक्तव्यः २४६१५८ परिपाश्वाच्चेति बक्तव्यम् ३।३।१५२ | प्रमाणशब्दा ये प्रसिद्धास्तेभ्यो यसद्वादीनां धंसनं परेवा २३८९ वक्तव्यम् ॥१५८ परोक्षे लोकविज्ञाते प्रयोक्तुः शक्यदर्शनत्वेन प्ररोहणे शाकटशाकिनी ३४१९५० दर्शनविषये लडवक्तव्यः श६२ | प्रश्नाख्यातयोश्च का वक्तच्या १४४३७ पर्यादयो ग्ानायथें अपा २ ३८१४।२१५ ! प्राणिनीति वक्तव्यम्, ४२७६ पर्वा यस वक्तभ्यः ३१२।३६ प्राण्यके नित्यं लत्वम् ५।३।३६ पाणिग्रहीत्यादीनां गुर्वनुज्ञातेन डी बक्तव्यः ३११४५ प्रादयो गताद्यर्थे च धया १।३।८१; १ ८६ पाणी समवशब्दं च सृजेएयौ वक्तव्यः २११।६२, प्राडूहोटोळ्ये षैष्येषु १७५ ।३।१०२ पात्रादिभ्यश्च प्रतिषेधः १।४।९३ माड् वर्षाशरत्कालदिवां मेऽनुप ६१३२ पाशकल्पकाम्याः प्रयोजयन्ति ५।४।२६ पाशाद्विमोचने २।११२२ | फलवाभ्यामिनः पिच्छादेश्चेति वक्तव्यम् ४१२६ फिलप्यत्र भवतीति वक्तव्यम् ३११३८ पिशाचाच्चेति वक्तव्यम् ४|११५२ पुंसाऽनुजो जनुषान्ध इत्यनुव्वक्तव्यः ४।३।१२४ पुच्छाम्चेति वक्तव्यम् ३१/४८ | बन्धे विधा ४१३२ पुष्टादुदसने पर्वसने वा रा११७ । बलादूलः ४११५६ पुण्याहवाचनादिभ्य उबक्तव्यः ३१४।१०५ | बसे कौ मातुरदन्तत्वं पुत्रश्लाघायाम् ५.२११०२ पुत्रादिनी त्वमसि पापे इत्याकोशे नेष्यते ५।४।१२७ । बहिषष्टिख सञ्च
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy