SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ न जैनेन्द्र-व्याकरणम् . जहिं कर्मणा बहुलमाभीदण्ये करिं चाभिदधाति १।३।६६ | तमे परतः तादेः कादेश्चान्तिकस्य स्खं वक्तव्यम् ।।४१९४२ जागत्तरशौ वक्तव्यो २१३१८३ | तलन्तस्य डिक्योरुभयम् । ५।२।१२ जातान्तात्प्रतिषेधो वक्तच्या ३१।४५. / तसादिषूभशब्दस्य उभयादेशो वक्तव्यः ४११९१ जिज्ञासावैरूप्यावनिशानेषु यथाक्रम सन्निष्यते २।१।४ / खसि प्रकरणे आयादिभ्य उपसंन्यानम् ४॥२२४६ लिखाकात्यरितकात्ययो भवत्येव ११११७१ तस्य हत्य ३१४१२६, ३३१४ जीवितपरिणाम इति च वक्तव्यम् ३१४५६ ताभ्यामेव पितरि डामहः ३२२।३१ ज्योत्स्नातमिताभ्यां णिद् भवति पक्षे ४|११५० तीयान्तात्स्वाथे वा ईफण वक्तव्यः तुरभुजयोश्च राश शिसंख्यादेरिति वक्तव्यम् ११४।१०७ तृप्त्यर्थे तूपसंख्यानम् ११३७५ झिसंज्ञकस्य भमा टिस्खं च रक्तव्यं सायम्माति तृप्त्यर्थ योगे उपसंख्यानम् श२।३० काद्यर्थम् ४१४२ | तेन वाक्दिपश्यद्यो युक्तिदण्डहरेध्वनुप् ४३३१३३ मेर्ममात्रे टिखम् १४८५४२।१२०२NE | त्रिचतुर्यो हायनस्य गत्वमपि क्यसीष्यते ३।१११४ त्रिप्रभृतिषु न भवति ५/४/१२७ भियकोः प्रतिषेधे णिश्रन्थिन्थिमा दविधौ धीनां । चोपसंख्यानं कर्त्तव्यम् शव | दाणश्च साचेबद्यऽशिष्टव्यवहारे इति वक्तव्यम् ११२१५० दिक्छब्दमात्रादयमेनो वक्तव्यः ४३१६ विपदत्य प.पर२५ पश्चनापी कम्यः is ठण छतोश्च ४१३/१४७ | दिग्धसहपूर्वाञ्च अत्यो भवति २।२।२० ठण प्रकरणे तदस्मिन्यतते इति नवयज्ञादिभ्य उप दुःशब्दे वाचि शासियुधिशिधृषिमृषिभ्यः युज् __ संख्यानम् ३३० भवन्ति २।३१०६ ठेनोः समानकालग्रहणं वक्तव्यम् इतक्षणिग्भ्यां यो बक्तव्यः ३/४/११६ दृष्टे सामनि वृद्धादवद्वक्तव्यम् शरारं स्टो वा उवक्तव्य ४.११११ । देवत्य यत्रो ३२११७० डट् स्तोमे वक्तव्यः ३१४१५८ ! देवानां प्रियादिष्वनुप ४१३१३४ हुप्रकरणे मितनुप्रभृतीनामुपसंख्यानम् २|शश | देवासुरादिभ्यो बुनः प्रतिषेधो बक्तव्यः ३१६३ शुश्वोभवाद्वक्तव्यः ४२७ देऽपि क्यचिद् पुंवद्भावो वक्तव्यः १३/१४७ | द्वन्द्वे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः ३२३१६२ वित्वे गोयुगः ३।४।२५० द्वित्रहन्ताच करणात्प्रतिषेधो वक्तव्या ३४.३५ णत्वविधौ गेर्नस उपसंख्यानम् ४।२।११९ ५४१२७ मिश्रिश्रन्थिग्रन्थिबूजां दविधौ धौनाच शशक द्विमात्रात्परस्यापि द्विषः शतुर्जा वचनम् ११३१७५ १४७२३।२।१०६ वयक्षरस्य पूर्वनिपातो वक्तव्यः १५३।१०० तः पर्वमयां मत्वर्थे ४|११५६ तच्चरतीति च महानाम्न्यादिभ्य उपसंख्यानम् ३२४७ ४|१०८ ततोऽभिगमनमइति च वक्तव्यम् घमुञन्तात् स्वार्थे डो बक्तव्यः ३।४।७३ | ३।।३६ धेनोर्न-पूर्वाया नेष्यते तदन्तादेति वक्तव्यम् ४|श५६ तनिपत्तिदरिद्धां बेट ५/२११५५ तपसो मञ्चेति वक्तव्यम् २।१५१४, नक्षत्रयोगे शाथै २११२४ ४।१।१९
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy