SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४१८ जैनेन्द्र-व्याकरणम् [अ० ५ पा० ४ सू० १३४-१५० तोलि ॥२४१३४॥ तवर्गस्य लकारे परतः परस्वत्वं भवति । तडिल्लोला। भवॉल्लोकेशः । नकारस्य नासिक्यो लकारः । वेति नाधिकृतम् । स्थास्तम्भोः पूर्वस्योदः ॥१३॥ या स्तम्भ इत्येतयोमदः परयोः पूर्वस्य स्वं भवति । उत्थाता उत्थानुन् । लस्थातव्यम् । उत्ताम्भिता । उत्तम्भितुम् । उत्तम्भितव्यन् | उद इति कानिर्देशात् परस्यादेः घोषस्य सकारस्य लकारः। स्थास्तम्भोरिति किम् ? उत्स्विन्नः । पूर्वस्येति किम् ? परत्यनिवृत्त्यर्थम् । उद इति किम् ? संस्थितिः 1 उद इति योगविभागः कल्पनीयः । तेन स्कन्देरपि रोगे पूर्वस्वम् । उपन्टका नाम रोगः । भयो हः ॥५४१३६॥ झवः पदान्तादुत्तरस्य हकारस्थ पूर्वस्वं भवति । सुवाग्धसति । मधुलितति । थर्मविदितम् । याकुमसति । महाप्राणस्योमणः स्थाने तादृश एव पूर्वचतुर्थो भवति । “चतुष्टयं समन्तभद्रस्य [inits: इति वाटे तेन विला: : मुगग द्वाति ! मलिइ हरनि । धर्मविद् हितम् । ककुछ हसति | कय इति किम् । प्राङ् हसति | शश्छोऽटि ॥५११३७॥ झयः पदान्तादुत्तरस्य शकारस्य अटि परतश्छकारो भवति । बाक्लोभते । धर्मबिच्छेते । ककुपछोभते । पक्षे न भवति । वाक् शोभते । धर्मवित् शेते । ककुप्शोभते । केचित् शश्लोड मीति पठन्ति । तेन तच्छ्लोकः । तच्छ्वसनमिति । __हलो यमा यमि खम् ॥श१३८॥ हल उत्तरेषां यमा यमि परतः खं भवति । शम्या इत्यत्र "समज" [२२३८१] आदिसूत्रेण क्यपि अङि च कृते द्वौ यकारी । मजस्तृतीयः। मध्यमस्यानेन स्वम् । पक्षे न भवति । शय्या । आदित्य इत्यत्र अपत्यार्थे द्वौ वकारौ । "सास्य देवता" [ ३ १] इति तृतीयः । क्रमजश्नतुर्थः । मध्यमस्य मध्य भयोवा खम् | हल इति किम् ? अन्नम् । यमामिति किम् ! अयं मधु । अघमर्हति । अर्धार्थं वा । “पाद्याध्य" [१॥२॥३२] इति निपातनन् | यमीति किम् ? शाङ्गम् । यथासंख्यविज्ञानादिह न भवति । पित्र्यम् । झरो झरि स्वे ॥२१३६॥ हल उत्तरस्य झरो भरि स्त्रे परतः खं भवति । प्रत्तमवत्तमित्यत्र "गे स्तोऽचः" [५/२०१४] इत्याकारस्य तकारे कृते त्रयस्तकाराः । कमजश्चतुर्थः । मध्यमस्य मध्यमयो एवं विकल्यावलोकनात् । मरुत्त इत्यत्र मरुच्छब्दस्य गित्वोपसंख्या सामर्थ्यादनजन्तादपि तकारे कृते चत्वा रस्तकाराः | क्रमजः पञ्चमः । मध्यमस्य मध्यमयोर्मध्यमानां वा खम् । झर इति किम् ? शाम् । झरीति किम् । पार्नोति । स्वे इति किम् ? तर्जा । याथासंख्यासिमिति चेत् । उझिता। शिफ्टि । पिण्दि इत्यत्र चतुर्थऽपि स्वे नृतीयस्य खं यथा स्यात् । चतुष्टयं समन्तभद्रस्य ॥५॥१४० हायो ह इत्यादि चतुष्टयं समन्तभद्राचार्यस्व मतेन भवति नान्योपां मते | तथा चैवोदाहृतम् । इत्यभवनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्तौ पञ्चगस्याध्यायस्य चतुर्थः पादः समाप्तः । समाप्तश्च पञ्चमोऽध्यायः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy