SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्तिः जिनमतं जयताजितदुर्मतं सकलसत्वहितं सुमतिप्रदम् । नयथयाक्तिमिविशिष्टवाग्भवभयातपधारणवारिदम् ॥ १॥ पाणिनिमा ययुक्तं लपितं कृत्वाष्टकं मोहात् । तदिह निरस्त निखिलं श्रीगुरुभिः पूज्यपादाख्यैः ॥२॥ जगन्नाथ नाम्ना द्वितीयाभिधानात्सप्त वादिराजार्यमोपाख्यसाधोः । जनन्याः सुतेनापि वीराभिधायाः दयावानपूजादिसंशुन्दमूर्तेः ॥३॥ अनेम्वशवशास्त्र स्वोपक्रमती नरेन्द्रकीर्तिसुगुरोः । अन्ते लिखितं पठितं पाठितमपि भारतीभवल्या ॥४॥ जीवोऽस्त्रमगुरूवमेवमुशनाः काव्यालय भास्करो मित्रत्वं च बिषक्षण्वमगमन्निन्दुः सुधाधामताम् । गीर्वाणयमनम्तता सुरगणाः शेषो वृपा जिष्णुता जैनेद्रं समधीस्य शब्दविलयं श्रीपूज्यपादोदितम् ॥५॥ पूज्यपादापराख्याय नमः श्रीदेवनन्दिने । व्यधायि पञ्च येन सूनं जैनेन्द्रमूलकम् ॥६॥ महावृत्तिको तस्मै नमोऽस्त्वभवनन्दिने । यद्वाफ्यादभया धीराः शवविद्यासु सन्ततम् ॥७॥ स्रष्टा दृष्ट्वा सुसृष्टि स्तुतिमकृत मुखैश्चाथ जैनेन्द्रशाब्दी जिहाभूयस्वभावादुरगपतिरतोऽध्येति नात्येति पारम् । रीतां दुःखाचलीढा निलमदवशगाः प्रापुरिन्द्रादयोऽपि कृस्त्रमा देवनन्दी विविधसुरगणैः पूज्यपादादयोऽभूत् ॥८॥ प्रमाणमकलीनं पूज्यपादीयवकणम् । धानञ्जयं च सरकाम्यं रत्नत्रयमुदाहृतम् ॥६॥ इति प्रशस्तिः सम्पूणों शुभम्भवतु
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy