SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ म. ५ पा० ४ सू० १२३-१३३] महावृत्तिसहितम् शात् ॥शवा१२३॥ शकारात् पररव सवर्गस्य यदुक्तं तन्न भवति । किमुक्तम् ! चुत्वम् । प्रश्नः । विश्नः । पदान्तत्य शकारत्वाभावात् अपदान्ते प्रतिषेधः । खशः शी यो या ॥॥१२॥ यश इत्येतस्य शकारत्य यकारो भाति वा । आख्याता । श्राख्शाता | पर्याख्यानमिति यत्यस्यासिदत्वात् "कृत्यचः" 14181100] इति णाचं नास्ति । घेति योगविभागः । तेन चुना योगे “च उम्झेः" इति लब्धम् । उब्जिता । उब्जितुम् । उब्जितव्यम् । यरो डो विभाषा के ॥५॥४॥१२५।। पुनः पदत्येति सामर्थ्यात् पदान्त हनि लभ्यते । ५२: पदानस्य बिभाषया डादेशो भवति के परतः । सुवाइनयति । सुवाग नयत्ति | परमुत्रः | षड्मुखः । सन्नयनम् । सदृनयनम् । ककुम्मण्डलम् । कयूमण्डलम् । पदान्तस्येति किम् १ स | स्तम्नाति । वेत्यनुवृत्ती विभाषाग्रह व्यवस्थार्थम् । तेन स्खे नित्यं भवति । वाङ्मयम् । वामयम् । परणाम् | वाचो विकारः ] "नित्यं दुशरादेः" ३३३।०६] इति मयड् । त्वचः आगतं “हेतुमनुष्यादा रूपमः" [३।३।५५] । “मयट" ३।३।५६] इति भयट् । श्रयो रहा ३॥शा१२६॥ अन्न उत्तरौ यो रेफहकारी ताभ्यामुत्तरस्य यरो विभाषया द्वे रूप भवतः । अर्कः । अर्कः । तकः । तर्कः । ब्रह्मन् । ब्रहृान् । सद्धम् । सह्यम् । अच इति किम् । हुनु ते । विभा'त्यनुवृत्तेमवस्था | शरोऽचि द्वित्पन्न भयत्येव ! श्रादर्शः । वर्षति | तसम् । “रही मिमिनभूती द्वित्वस्य न च मिमितिकार्य निमित्तस्य" | तेनेह न भवति । भद्रहृदः । अनचि ॥५॥१२७।। रहादिति निवृत्तम् । अच इति वर्तते यर इति च । श्रच उत्तरस्य यो विभाषया वे भवतः अनचि । दद्धयत्र | दश्यत्र | मद्ध वन । मध्यत्र । अत्र यकारबकारी निमित्तम् । श्रनचीति यदि पर्युदासः इल्पदणं कर्तव्यम् । एवं तर्हि प्रसज्यप्रतिधोऽयम् । अचि नेति । तेन हल्यवसाने च द्विचम् | वाक्क् । बाक् | त्वक्क् । त्वक् । अच इत्येव । स्नातम् । 'सातम् । व्यवस्थितविभाषाधिकारात् "त्रिप्रभृतिषु न भवति" [वा० । इन्द्रः । राष्ट्रम् । “यणाः परस्य मयोऽचि विकल्पः" [वा०] । उल्क्का | उल्का । वाम्मीकः । वल्मीकः | "शर उत्तरस्य स्वयः" [वा०] 1 स्थाली । स्थाली । “खय उत्तरस्य शरोऽपि" [चा०] । अप्सरः । अप्सरः । “पुत्रादिनी त्वमसि पापे इत्यामोशे नेष्यते" [वा०] । “हिमात्रात्परस्यापि" [या०] : पात्रम् । सूत्रम् ! मला जश् झशि ॥५॥१२॥ मला वर्णानां जशादेशो भवति झशि परतः । कथा | दोग्धा । अबुद्धाः । अपदान्तार्थ प्रारम्भः | झीति किम् ! दध्महे । चे चत्वंम् ॥४॥२॥१२॥ चे वर्तमानानां झला चत्वं भवति जश्वं च । चित्रनिति । चिच्छेद । डिदशायिषति | तिष्ठासति । पम्फुल्यते । जिघत्सति । बुभुत्सते । डुदोके । दधौ । प्रकृतिचा प्रतिनरः प्रकृतिजशा प्रकृति जशो भवन्ति । अभिन्न रूपा इत्यर्थः । चिचीपति । टिटीके। ततार | पी। जिभिपते । युयुधे । हिडेप । ददौ । सर्वत्र "स्थानेऽन्तरतमः' [1111] इति व्यवस्था । खरि ॥५॥४|१३०|| भाला खरि परतः चर्भवति । भेत्ता | मेत्तुम् । बिभत्सति | विराम वा ॥५॥४॥१३॥ बिरामें वर्तमानानां झलां वा च भवति । बाक् । वाग। मधुलिट् । मधुलिइ । तत्त्वभुत् । तत्वमुद् । ऋकुम् । ककुन् । यय्यनुस्वारस्य परस्त्रम् ॥शवा.३२॥ ययि परतः अनुस्वारस्य परत्वं भवति । शनिः । अश्वितः । हिण्डितः । शान्तः । अयन्तीत्यत्र त्यामेरसिद्धत्वादनुस्वारः । परस्यात्वम् । तत्कासिद्धत्वात्पश्चादापि गत्वाभावः। ययाति किम् ? रिसते । वा पदान्तस्य ॥॥१३३॥ पदान्तत्यानुस्वारस्य वा परत्वत्वं भवति यवि परतः । शुद्ध गनि । शुद्धङ्करोति । यमीत्येव । वं शेषे।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy