SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अ० पा० १ सू० ३-६ ] महावृत्तिसहितम् चैतेऽग्सु पठ्यन्ते । अण् स्वं गृह्णातीति यथा स्यात् । रेफोध्मणां स्वा न सन्ति । वर्यः स्ववर्येण स्वसशो भवति । उदाहरणं लोकाग्रम् | मुनीशः । स्थानग्रहणं किम् ? कचटतपानां सम्मानक्रियाणां भिन्नस्थानानां मा भूत् । तस तमिति । अत्र करो मरि स्वे" [४|४|१३६] इति पकारस्य तकारे से प्रसज्येत । क्रियाग्रहणं किम. १ चुवशानां समानस्थानानां भिन्नक्रियाणां मा भूत् । तत्र को दोषः ? अरुश्श्च्योततीत्यत्र "झरि स्व" [ ५४१३१] इति शकारस्य चकारे स्रं प्रसज्येत। "ऋकारयोः वसा वक्तव्य" [व] । पितृ लुकारः पितृकारः । स्वप्रदेशाः “स्वेऽको दी:” [४] इत्येवमादयः : शास्त्र लाघवार्थे संज्ञाकरणम् । हलोऽनन्तराः स्फः ||११११३ ॥ हलोऽनन्तराः विजातीयैरभिरव्यर्बाद्दताः 'सम्बद्धचारणाः स्कसंज्ञा भवन्ति । समुदाये वाक्यपरिसमातिराश्रयते । तेन प्रत्येकं रसज्ञा न भवति । इल इति जात्यपेक्षो चत्वनिर्देशानां रक्षा गर्न कर्मेति रमौ । इन्द्रश्वन्द्र इति नदराः । हल इति किम् ? तितजः | "सनेष्ट' : सन्वच्च" इति उः । श्राका रोकाय वनन्त सान्त प्रसज्येत। श्रनन्तरा इति क्रिम ? पचति पनसम् । श्राच रूपं प्रत्युदाहरणं पनसमित्यत्र "स्फाने: स्कोइसे " [ ४३२४६ ] इति सस्यात् । स्फ इति वर्णपिण्डेन सज्ज्ञाकरणं किम् ? एवंरूपः समुदायः स्मो यथा स्यादित्येवमर्थम् | स्फप्रदेशाः “स्फेरुः” [१२/१०० ] "लिडस्फात किन्” [१।१७९ ] इलेवमादयः । नासिक्यो ङः ||१|१|४|| नासिकायां भवो वर्णों हसो भवति । नासिकायाश्वावनगर पोर्न सादेशो ये विहितः । श्रमङणना उदाहरणम् । परस्परं स्वसञ्शा स्यात् इति चेत् नैवम् स्वस्थानप्रभवा एवामी । उपचारान्नासिक्यत्वम् । यथा मुत्रप्रभवोऽपि स्वर उपचारादंशे भवो वंश्य इत्युभ्यते । तथापि सति मुख्येऽ नुस्वारे नासिकये कथमुपचरितमाम् । तस्य संज्ञायां प्रयोजनं नास्तीत्यग्रहणम् । सज्ञाकार्य शान्तो दान्त इति “हस्य विषझलोः ङ्गिति” [४/४/१३] इति दौत्यम् । नासिक्य इति किम ? तप्तम् । अनुद, तोपदेश" [४|४|१७] इत्यादिना खञ्च प्रसज्येत | पक्कः पकवान् इत्यत्र "स्य विवझटो: " [ ४|४|१३ ] शंत स्यात् । वत्वस्य चासिद्धत्वात् "अनुदासोपदेश' ' [ ४।४।३७ ] इत्यादिना ङखं च प्रसज्येन । : 1 मृत् ||१|१|||वर्जितमर्थवदरूपं मृत्मज्ञ भवति । धोरर्थवतः पर्युदासाचा [द] वत्वं लभ्यते । अर्थवाभिमावाभावरूपः । तत्र भावरूपो जातिगुणक्रियाद्रव्यमेदेन चतुर्विधः । गौः | शुकः । पाचकः । इति । अद्रव्यवित्रज्ञायां जात्यादिनार्थवत्त्वम् । द्रव्याभिधाने तु द्रव्यगुणलिङ्गसंख्याकर्मादयो व्यपदिश्यन्ते । तेषां श्रोतनार्थं टाबादः स्वादयश्वोत्पद्यन्ते । एवं डिल्भो इक्थिः । कुण्डं पीठम् । अभावरूपाभिधाने प्रभावो विनाशः | शशविषाणम् । श्रध्विति किम् ? श्रहन् । मृत्ये नखं स्यात् । पर्युदासादर्थवदिति किम् ? धनं वनम् । नकाराबधे सञ्ज्ञायां नखं प्रसज्येत । लू: पूरिति वध्यन्तस्य धुप कृदन्तत्वान् मृत्सञ्ज्ञा । मृत्प्रदेशाः "चम् [ ३|१|१] त्येवमादयः | कृदुधृत्साः ||१|१|६|| कृदन्तं हृदन्तं ससञ्च नृत्सञ्ज्ञं भवति | कृत् ज्ञाता । ज्ञातव्यम् । हृत्प्राजापत्यः । श्रकम्पनिः | सः - जिनधर्मः । साधुवृत्तम् । "सिद्ध सत्यारम्भो नियमार्थ:' [परि० ] नियमश्च "विधिमुखः प्रतिषेधफल:' इति त्यान्तेषु वृदन्तस्यैव मृत्संज्ञा । इह मा भूत् । असिन्वन् | अभवन् । उत्पन्नानां स्वादीनामेकत्वादिनियम इत्यस्मिन् दर्शने' स्वात्पत्तिः स्यात् । इह च कामडे कुबे रमते राजकुलमिति "प्रो नपि " [१।११७] इति वाच्यादेशः स्यात् । सग्रहमपि नियमार्थम् । श्रर्थवत्संवातानां ससंज्ञकस्यैव मृत्संज्ञा, वाक्यस्य मा भूत् । साधुर्भ्रमं ब्रूते इति, “सुपी धुम्दो: " [१।४।१४२ ] इति सुप उप् प्रसज्येत । सग्रहणात् तुल्यजातीयस्यैव सुबन्तसमुदाग्रस्य वाक्यस्य निवृत्तिः न प्रकृतित्यसमुदायस्य । तेन "वा सुपो बहुः प्राक्तु' ' [ ४।१।१२७ ] इति बही के - कन्चि च कृते बहुतृणं कुमारिका उच्चकैः पटतीति मूखं न निवर्तते । ननु च "सुम्मिन्तं पदम् [91२1१०३ ] १. - सम्बन्धी - इति पाठः । २ - ति नै अ० । ३. स्वम्प्रस - इति सुवचम् । ४. -ना चुनं च मु० । ५. स्यात् । अथ वत्पर्यु - अ०, स०|| अवतः मर्यु- ब० । ६. न्यायर्स० । ७. मु०, स० प्रतिषेधफलम मते । कचि कृ-मु० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy