________________
जैनेन्द्र-व्याकरणम्
[ ० ५ ० ३ सू० १-१२
[सर्वस्य द्वे || ५|३|१|| परो त्रिः ॥ ५३२॥ नित्यवीप्सयोः ||५||३|| परेर्वर्तन || ५|३||४|| उपर्यध्यधसः सामीप्ये || ५|३|५|| वाक्यादेर्वाध्यस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु ॥ ५३॥६॥ एको बचत् ॥ १३७॥ आबाधे च ॥३८॥ ]
• कश्विदेवं प्रयुङ्क्ते इत्याबाधः । प्रयोक्तव्या । ( १ )
३=६
यत्रकुतरे ॥५३॥ उत्तरेव भवति । यदवत " प्रकारे गुणोः " [ ५1३11०] इति । पप: 1 पपबी । कालककालिका । बलातिदेशे "न बुहकोड:" [४|३|१४६ ] इति भावप्रतिषेधः स्यात् | यसे तु " पुंवद्यजातीय देशीचे" [४/३/१५४ ] इति भवति । अधिकारेायेन सिद्धम् । उत्तरग्रहणं ज्ञापकार्थम् । श्रयमधिकारः । "एको वत्" [ ५/२/७ ] इत्यादिलक्षणं चाधिकारश्च । तेन एष सवाञ्जलिरेप तवाञ्जलिः | अहो दर्शनीया श्रो दर्शनीया । आधिकयेऽनि द्वित्वमुक्तम् । “स्वार्थेऽवधार्यमायेऽनेकस्मिन् भवतः " [ वा० ] श्रस्मादिदमा मात्र द्वा न सर्वे मापाः । तेन वीप्सा नास्ति । श्रवधार्यमाण इति किम् ? इह भवद्भ्यां मात्रमेकं देहि । “पूर्वप्रथमयोरतिशये व े भवतः " [ वा० ] पूर्व पूर्वं पुष्यन्ति । प्रथमं प्रथमं पच्यते । चेत्यधिकाराद्यदा न द्विलं तदाऽतिशायिकः । पूर्वतरं युध्यन्ति । प्रथमतरं पच्यन्ते । " समसम्प्रधारणायां किम को भवतः " [ बा०] । उमाविमावादयौ कतरा कतराऽनयोस्तयोरायता । क्तमा कलमाऽनयोशदूयता । कीदृशी कोदृशी अनयोरायता । कतरः कतरोऽनयोर्विभवः । "कर्मव्यतिहारे सर्वनाम्नो विधं सवच्च बहुलम् [ चा० ] तंत्र वेत्यधिकाराल्लभ्यते । अवक्षेपूर्वपदस्यान्यशब्दव सुरेव | सद्भावे च मितस्य परशन्द्रस्य सु । अन्योन्यभिमे आमा भोजयन्ति । अन्योन्यस्य भोजयन्ति । पुत्रादीति गम्यते । एवमितरेषाम् । इतरेतरस्य । परस्परं परस्परस्य भोजयन्ति । "स्त्रीपुंसकयोर्विभक्त्या वाऽम्भावो बोस्तु" [ वा० ] अन्योन्य नार्यों भोजयतः । अन्योन्यां या । अन्धोन्यं कुले भोजयतः । ग्रन्योन्यं वा । अन्योन्यं नायों भोजयन्ति । अन्योन्यां वt | अन्योन्यं वा कुलानि भोजयन्ति । श्रन्योन्यं वा । इत्यादि सिद्धम् ।
प्रकारे गुणोक्तेः ॥ ५३॥१०॥ प्रकारे वर्तमानस्य गुणो भवतः प्रकारः सादृश्यमिह गृह्यते । उच्यते इत्युक्तिरमिधेयं वस्तु । गुण उक्तिरभिधेयोऽस्येति गुणेोक्तिः, तस्य द्वित्वम् | पपटुः । पतिपण्डितः । पटपटूवी | परितपडिता । उत्तरसूत्रे वाग्रहणमिह सिंहावलोकनेन सम्बध्यते । तेन जातीयोऽषि भवति । पटुजातीयः । मृदुजातीयः । द्वित्वजातीययोर्वियामेदे मृदुमृजातीय इत्यनिष्ट स्थात प्रार इति किम् ? शुल्को गुणः । अग्निर्माणवकः । गौर्वाहीकः । सदा गुणवचनों यः प्रकारे कति तस्य शिवम् । श्रयं तूपमानात्सर्वद्रव्यवचनः ।
प्रियसुखयोर्वा
|| ५|३|११ ॥ सुख इत्येतयोरकृच्छे वा द्वे भवतः । प्रियप्रियेा । प्रियेण ददाति । सुखसुखेनाधीते । सुखेनाधीते जैनेन्द्रम् | प्रयासेनेत्यर्थः । कुच्छ इति किन ? यः पुत्रः । सुखो रथः । प्रीणातीति प्रियः । सुखयतीति सुखः ।
थथास्थे यथायथम् ||५|३|१२|| यथायथमिति निपात्यते यथास्वेऽर्थे । सर्वे ज्ञाता यथायथम् । यथास्वभावं यथाऽत्मीयं चेत्यर्थः । यथाशब्दस्य द्वित्वमम्भावश्चान्ते निपात्यते । यो य श्रात्मा से य श्रात्मीयो वा यथास्वम् । “यावद्यथा ” [३६] इति वीप्सायां हमः । किं वा प्रथायथमिति शब्दान्तरमस्मिन्नर्थे साधुखेनान्त्राख्यातम् ।
१. प्रतिषु [ सध्या निर्दिष्टानि ।
] कोष्टकान्तर्गतानां सूत्राणां वृतिखुटिता । सूत्राणि तु जैमेन्द्रपवाभ्यामनु