SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ಇದು मेन पाशा [म. ५ पा० २ पू० 111-11७ दीरफितः ॥शरा१८।। अकितश्चस्य पुछुपोदीभवति । पापच्यते । पापचीति । पापठ्यते । पापठीति | "यडो वा" [पा२।१२] वचनं शापकमविशेषेण यामः । अकित इति किम् ? यंयम्यते । ययमीति । ननु दीत्यापवादे 'परत्वान्मुकि कृले अनजन्तत्वात् कथं दीत्वप्राप्तिः । इदमेवाकित इति वचनं शापयति-"पविकारेवपवादा नोत्सर्गान् बाधते" प.] इति । तेन किं सिद्धम् ? मीसित इत्यादी ईत्वं दीरवन न बाध्यते । डोटोक्यत इति दीत्वेन प्रादेशस्य न बाधा । अचीकरदित्यत्र "पदीः" [५।२।१६1] इत्यनेन "सम्वतः" [पा२।१७७] इत्वं न बाध्यते । अजीगणादिति "ईच गणः" [ १४] इत्यनेन "इसोऽनादेः" [111) खस्य न आधा । नीग्वाचुनसुध्वंसुसुकसपतपदस्कन्दाम् ॥शरा१८२॥ पञ्चु संग ध्वंमु भ्रंमु कस पत पद स्कन्द इत्येतेषां यकुपोश्चस्य नीगागमो भवति | बनीवच्यते | वनीवञ्चीति । सनौम्मस्को | सनीसंसोनि । दनीध्वस्यते । दनीयतीति । बनीभ्रश्यते । बनीभ्रशीति ! चनीकस्यते । चनौकसीति । पनौपचने । पनीपतीति । आपनीपाते। आपनीपदीति । चनीस्कद्यते । चनीकन्दीति । यद्यपि “नोमता गोः" [1111६४] इति प्रतिषेधात् "हलुकः" [ २३] इति नखं न भवति । नौगिति दीवोच्चारणसामान्न प्रदिशः । अकित इति दीत्वप्रतिषेधार्थ पूर्वान्तकरणम् | इस्यातो नुक ॥२१८३॥ उसज्ञान्तस्य गोर्यश्चेऽकागन्तस्तस्य नुगागमो भवति यहपोः परतः । भएयते। धमणीति । तन्तभ्यते । नानीति | जङ्गम्यते। जङ्गमीति ! नुको "नश्चापदान्तस्य झलि" [400/=) इत्यनुत्त्वारस्य परत्यत्नम् । असत्यपि स्वनिमित्ते झलादो अनुस्वारो भवतीत्युक्तम् । तेन यम्यते । रेरम्यते इत्यनुस्वारः। अत्रापि दीत्वप्रतिषेधार्थ पूर्वान्तत्वम् । इस्येति किम् ? पापच्यते 1 अन इति किम ! तेनिम्यते । तपरकरणं किम ? आकारभूतपूर्वस्व मा भूत् । बाभाम्यते । जपजभरहदशभजपशाम् ॥१।१४॥ जर बम दह दश भञ्ज पश इत्येतेषां चस्य नुगागमो मपति यापोः परतः । जम्जन्यते । जञ्जपति । जजम्यते । जञ्जभोलि । दन्दह्यते । दन्दहीति । दंदश्यते । दंदशौति । बम्भध्यते । यम्भजीति । पम्पश्यते । पम्पशाति । पश इति सौत्रो धुः । जपादिषु दंशिफ्यन्तेषु "लुपसदचर" [२१११२१] इत्यादिना यष्ट । अन्यत्र क्रियासमभिहारे। दश इति सूत्रनिर्देशागकुपि नग्वं भवतीति केचित् । तदयुतम् । विकरणानिर्देशोऽयम् | यथा “पतदानहः करणे बट्" [२२२१६०] इति । ___ चरफलोझच्चोङः॥शरा८५॥ चर फल इन्येतोश्नस्य नुग्भवति बडुपोः उद्यश्च उकारादेशश्चरफलोः । चचूर्यते । “हस्यभकुच्छुरः" [५.३८६] इति दीवम् । चञ्चुरीति । पफुल्यते । पालीनि | दिति तपरकरणं किम् ? चश्चूर्ति । पम्फुल्तीप्यत्र "प्युकः" [५।२।] एनिवृत्यर्थ दीत्वस्यासिद्धत्वादेष् प्राप्नोति । नन्वेप इव दीत्वस्यापि तपरकरणात् किन निवृत्तिः । अत्रोच्यते-यथा "येऽत उत्" [1111001 इति तपरकरणे न दीत्वमशक्यं निवर्तयितुम् अभकुच्छर इति प्रतिषेधारम्भात्तथाऽत्रापि | ति ॥५२१८६॥ तकारादौ चपरतः चरफलोस्ड ऊकारादेशी भवति । देवचूर्तिः । "किचक्तौखो" [२।३।१५०] इति क्तिच् । एवं चरणं चूर्तिः । फल्न फुल्तिः । प्रफुल्ता लता । अछुपोश्चस्योत चानुवर्तमानमिइ बचनसामर्थ्यात् नाभिसम्बध्यते । रीगृत्वतः ॥शस१७॥ त्वतो गोश्चस्य रीमागभो भवति यहि । यरीवृत्यते । नरीनृत्य। । यदि ऋदुः इति क्रियेत | सरोसृज्यते इति न स्यात् । अमत इति तर्हि कर्तव्यम् । चिकीर्षत इत्यत्र तु कृतानप्रसङ्गित्वाहतः ईभविष्यति । एवं सिद्धे तपरकरणं लाक्षणिकस्यापि रीगर्धम् । तेन वरीकृश्यते । रीज्यो । परीपच्यते ! नेक्रीयते जेहीयते इन्यत्र कस्मान्न रीगिति चेत् : द्वित्वात । परल्वेन रीमदेशे कृने कारा भावान्न भवति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy