SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ अ०५ पा० २ ० १७२-१८०] महावृत्तिसहितम् ३८३ श्रश्नोते ॥२।१७२॥ प्रश्नोतेश्च कृतदीत्यान्नुड् भवति । च्यानशे | व्यानशाते । क्यानशिरे । नियमार्थोऽन्यमारम्भः । अश्नोतेरेवाकारोडो नुइ भवति नान्यस्य । श्रारनुः । श्रादः । नुल्यजातीयस्य नियमादिह भवत्येव । आन्त्रतुः । आनृचुः । अश्नोतेरिति विकरण निर्देशादश्नातेर्न भवति । श्राशनुः । आशुः । भवरः ॥२१७३॥ भवतेश्वस्य अकासदेशो भवति लिटि परतः 1 अभव | अभूवनुः । बभूवुः । व्यतिप्रभूचे | "जुङ बिटोयुक् [ 1] इति बुगागमः । लिटीत्येव | बुभूपति । चोभूयते । तिपा निर्देशो यमन्तनिवृत्यर्थः । बोमवाञ्चकर । नैतदस्ति "कास्पनेकारयाल्लिल्याम्" [२॥१॥३॥] इति नामाव्यवहित लिटे कथं प्रातिः । “इकस्सिपी धुनिर्देशे" इत्यस्य सूचनार्थस्तहि । निजामुग्येप ॥२॥१७॥ निनादीनामुचि चस्यैव भवति । बहुवनिर्देशादाद्यर्थो गभ्यते । नक्ति | वैवेत्तिः । वेवेष्टि । निक्त इत्यत्र चस्य “विति" [१1११] इत्व प्रतिषेधो न भवति । धुरूपेण व्यवहितत्वात् । उचीति किम् ? निनेज । निजादयस्त्रवो वृत्पर्यन्ताः । भृनां श्रयाणामिः ॥५॥२॥१७॥ भुञआदीनां त्रयाणामुचि चरूस इकारादेशो भवति । विभति ! मिमीते । सञ्जिद्दीते । “अन्तेऽलः" [१६] इति अच इत्वम् । त्रयाणामिति किम. ! जहाति । 'उचीत्येव । त्रभार । प्रोः ॥५२१७६|| पिपति इवति इत्येतयोः उचि चस्वेत्वं भवति । पितिं । पिपृयात् । पिपः । इयति । स्यात् | ऐपः । अर्तेर्लट झाप । उच् एप दिवमिव “चस्याम्' [॥४॥७३] इतीय । “हल्ल्यापः [१॥३१५६] इति तिपः स्वम् । अागमः । “अटश्च" [५३।७८] इत्यैप् । उचीस्यनुवर्तनम् । जुहोत्यायोः प्रोरिद ग्रहणम् । अर्भापायामाप आयोगः। सन्यतः ॥२२१७७|| सनि परतश्चस्यात इत्वं भवति । विपक्षति | पिपासनि । मनोनि किम् ? पराच | अत इति किम् ? तुष्ट्रपति । सनि यश्चस्तस्यत्वम् । पापच्यतेः सन् विपापचिपते। तपरकरणं सुखार्थम् | श्रोः पुयएज्ये ॥२१॥ उवर्णान्तस्य पवर्गवराजकारेषु अवर्णपरेणु सनि परतः इत्वं भवति । पिपाययिषति | विभावविपति । अग्ण | यिनाववियति । रिरावयिषति । लिलावयिषति । जु इति मौत्रो धुः। सिजावविषति | प्यादिभ्यो ण्यतेभ्यः सन् | अोरिति वचनं शपकम् "नित्ये कर्तम्ये णौ कृतं स्थानिवद्भवनि" ननु वचनले प्रयोजनम् । पिपविपते विविधतीति । "स्मिा पुट र ज्वशः सनि" [41१।१३३] । “सनीवन्तईभ्रस्ज" [५/१९७] इत्यादिना वेट् । एयवादेशौ । “द्विन्वेऽचि" [१५] इति स्थानिवद्भाचाद्विस्वमने त्वम् । यद्येतावत् प्रयोजनं स्यात् । पकारयकारग्रहणगेव कियेत । पवर्गवण जग्रहणमनर्थकं स्यात् । पुषण कोनि किम् ? नुनावविषयिति । अवर्णपर इति किम ? लुल्लूपनि । स्त्रशुद्ध प्रप्लुच्युडो वा ॥१२१.७६॥ स्रवत्वादीनां वस्त्र श्रोः अवर्णपरे परिण परतः सनि त्रा इकारादेशो भवति । सिक्षायनितति । सुखावनिपति | शिश्नावविपति । शुश्रावविरति । विद्रावयिपति । दुद्रायिपनि । पिप्रावयिपति । पुप्रावयियति | पिप्लावयिति । पुग्लाययिषति । चिच्यायपत्ति । चुच्यावयिषति | अवर्णपर इति वचनात् ण्यन्ताल्लन् | बचनसामर्थ्यात् सकारादिनैकेन यणो व्यवधानमिहाभितम् । अवर्णपर इत्येव । शुश्रुपनि । श्रमाते विकल्पोऽयम् । यपोरेप १०॥ यङि :यपि च परत इगन्तस्य चस्य एप भवति । ननीयते । बोभूयने । नेनवीति । योभवीति । न हि यडपोऽन्यत्रोधि चः सम्भवन्तीत्युन्छ न यापसम्प्रत्ययः । “नोमता गोः" [1111३४] इत्यायकार्यप्रतिषेधाय छुषि विधानम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy