SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-ज्याकरणम् [०५ पा० २ सू० १३१-१७५ दलोऽनादः ।।१६।। अनादेईलः खं भवति चस्य । हुदोके । तुबौके । पपाच । आदनुः । श्राट । अनादेई लः अच उत्तरस्य चरतम् | शरः खयि १६२॥ शरः खं भवति स्वयि परतश्चस्य । चुश्योतिपति । तिष्टासति । पिस्पंदियते । शर इति किंम् ! पपान । एकासे पकारेऽकारस्य मा भत् । स्त्रीति किम् ? मस्नौ । उचिछिपति । उन्लेरन्तरङ्गल्यातुति त्रुले च कृते चुत्वस्यासिद्धत्वात् सतकारस्य इस द्विले उचिच्छिपतीति प्राप्तम् । “पूर्वत्रासिद्धीयमद्वित्वे" इति वक्ष्यत्यतो द्विाये नुवं सिद्धम् । भः ॥२॥१६३।। प्रो भवत्ति नस्य । पिपामति । मिनीपति । इंदौके । इटौकिपते । "अचश्च" [ २] इत्यत्रः प्रादेशः । कुहोश्थुः ॥शरा१६४॥ चस्थ कवर्गहकारमोः चवर्ग आदेशो भवति । चिकीत । चबान | नगाम ! जिवत्सति । जहुवे | महास। जहार | नादवतो महाप्राणस्य हस्य चुचे तादृश एक सकारः । जश्वं जकारः । वा कोङि ||१५|| कोश्वस्य यहि वा चुर्भवति । कोरिति यस्य कस्यचिच्छन्दनियस्य प्रता रूपद्वयं सिद्ध पति । उष्ट्रश्चोकूयते । उष्ट्रः कोकृयो । यहीति किम् ? चुकुवे । उरः ॥१९६६॥ वर्णान्तस्य चस्य अकारादेशो भवति । ववृते । ववृधे । चक्रे । जहे । अथ ननवादो परवाह गादिषु कृतेषु ऋकारान्तत्वाभावाचस्यात्वं न प्राप्नोति । नैवं शङ्कयम , "चविकारे स्वपवादा प्र उत्सर्यान्न बाधन्ते" [५० ] इति उरत्वे कृते रुगादयः । द्य तिस्वाप्योर्जिः ॥शरा१७॥ युति वापीत्येतोश्चस्य जिभवति । दिद्यते । अदिद्युनत् । देद्युत्यते । दियोतिपसे । समि "इयुकोऽयो हलः संरच" Its] इति विकल्पेन कित्वम् । यहा नास्ति तदा “युद्धः" [५२।८३ ] इत्येप् । स्वापि सुष्वापयिगति । सुष्वापयिषतः । मुधापयिष्यन्ति । स्वापेण्यन्तस्य ग्रहणं किम् ? हेतुमति ण्यन्तस्यैव यथा स्यादिह मा भूत् । स्वापं करोतीति णिच् । स्वापथिनुमिच्छति । सिच्वापयिषति । व्यथो लिटि शरा१६८॥ व्यथा लिटि परतश्चस्य जिर्भवति । विव्यथे। विन्यथाने । विव्यथिरे । ननु वकारस्यापि प्राप्नोति । अनादेरित्यनुवर्तनान्न भवति । कितीगो दौः ॥५५१६६|| लिटि किति परत: इणश्चत्य दीभवति । ईपनुः । युः । परल्वान् "ययोत्योः" [१०] इति वरमादेशः । तस्य "द्विरवेऽधि" [१११५६] इति स्थानिवद्भावादि कारस्य द्वित्वम् | द्विले एक स्थानिवद्भावो न तु स्वेऽको दीखे । कितीति किम ? इयाय । इवविध | ऐपोः। कृतयोः स्थानि बद्भावाद्वित्वम् । "वस्थास्टे" [११७३] इति यादेशः। श्राद्यतः ॥ ९७०॥ आदेरतश्चस्य दीर्भवति लिटि परतः । लिटीति वर्तते । कितीति निवृत्तम । यादतः । बाटुः 1 याटिथ । “एप्यतोऽपदे" [१1३1८४] इति पररूपत्वे प्राप्ते चस्प दौत्वम् । श्रादेरिति किम ! दददे । दददाते | चान्तस्य न भवति । अत इति किम् ? योष । उवोप । तपकरणं किम् ? य उपदेश अकारस्तस्य प्रादेशे कृते अनेन दीत्वं मा भूत् । “बाछि प्राग्रामे" [धा०] आच्छतुः । आछुरिति । यद्यनेन टीवं स्यात् “ततो नुट्" [५।२।३७१] इति नुट् प्रसज्येत । ततो नुट ॥५२११७॥ तस्मात् कृतदीत्यान्नुडागमो भवति । आनङ्ग। आननुः। आनङ्गः । नानञ्ज ! श्रानञ्चतुः । श्रानजुः । नुगिति पूर्वान्तः कर्तव्यः । चस्येति वर्तते । चस्य कृतदीत्वस्य भविष्यति । एवं लघुना निर्देशन सिद्धे परादिवचनं ज्ञापकम् “अस्मिन्प्रकरणे पूर्वान्तः प्रागमः स्वनिमिसमन्सरेणषि क्रियते" तेनामलादावप्यनुस्वारः । संयम्यते । ररम्यते ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy