SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ म० ५ पा० २ सू० १३७-१४५] महावृत्तिसहितम् ३७६ इति खम् । उत्तरसूत्रे रिहिव कर्तव्यः । तस्य दो सिदमिति चेत् ; "गुकायें निवृत पुनर्न तन्निमित्तम्" [१०] इति दीत्वं न स्यात् । ऋत इति तपरकरणं किम् ? को। अन्यथा कीर्णमित्यादौ सावकाशम ऋत हत्वं सैद्धा याध्येत । उत्तरार्थमकद्गे यि इत्येतदनुवर्तत इति ज्ञापनार्थ प्रकरणम् । अन्यथा अनन्तरे चावार्य विधिः स्यात् । न च मृदन्त ऋकारो नित्रयोऽत्तीत्यनर्थकं भवेत् । रिङ्यगलिशे ॥शरा१३७॥ अकारान्तस्य गोर्यक् लिङ्श इत्येतेपु परत देशो भवति । यीति अकृद् इति चानुवर्तमान सम्मनाद्व्यभिचाराच्च लिंङ एव विशेषणम् । यकारादावगे टरच्यम । यक्-क्रियते । हियते । लिट्-क्रियात् । हियात् । यीत्वेव | ऋषीप्ट | हपीट : अग इत्येव । विभूयात् । विध्यादिलियम् । शे-आद्रियते । "नुषब्रुवाम्" [॥४७२] इति यादेशः। अत इति तपरकरणं किम् ? किरति । गिति । रोडिति वर्तमाने रिग्रहणं पुनीत्वनिवृत्यर्थम् । स्फाचोरस्कुरप् ॥५।२।१३८॥ स्मादेरतश्च ऋतो यकि लिङि यकारादाबगे च परतः एभवति स्कृशन्दं वर्जयित्वा | श इत्यसम्मवान्नोक्तम् । स्मर्यते । स्मात् । ध्वर्यते । ध्वर्यात् । अर्यते । अर्यात् 1 यामुटः "स्फादेः स्कोऽन्ते च" [५।३।१६] इति सम्खम् । यीत्येव । स्मृपीष्ट । श्रग इत्येव । इययान् । विध्यादिलिङ । शप उप । द्वित्वम् । "उरः" [५।२।१६६] इत्यत्यम् । "प्रोः" [५।२।१७६] इति चस्येयम् । “वस्यास्वं' [३३] इतीव् । अस्कुरिति किम् ? संस्क्रियते । “पूर्व धुगिना युज्यते पश्चात् साधनवाचिना खेन" [१०] इति पूर्व मुटि सति प्राप्नोति । अतिरिति अच्छतीययोंहगाम । यङि ॥५॥२१३९॥ यदि च परतः स्फादेरतश्च ऋत एब् भवति | सास्मयते । दाध्वर्यते । अरायते । अयङ् एण् । "अचः" [३२] इति वितीयत्यैकाचो द्वित्वम् । “हलोऽनादेः" [५।२।१६१] इति यस्यम् । "दीरकृद् गे" [५।२।१३४] इति दीत्वम, । "इन्तेहिसायां लीभाषो वक्तव्यः" [4r.] 1 जेन्नीयते । हिंसाया. मिति किभू ? ती जङ्घन्यो। ई प्राध्मोः ॥२१४०। प्रा ध्मा इत्येतयोर्यति परतः ईकारादेशो भवति । जेधीयते । देमीयते । नित्यत्वेन परत्वेन च प्राग द्रित्वादीकारः । ईकारस्य दीत्वं किम ? गुकार्यत्वात्पुनर्न स्यात् । उत्तरार्थञ्च । अस्य च्वौ ॥५।२।१४१॥ श्रवर्णान्तस्य गोः स्वौ परत ईकारादेशो भवति । शुक्लीमति । मालीभवति । "च्चो" [५।२।१३५] इति दीत्वस्वावमपवादः ।। क्यचि ॥५॥२२१४२॥ क्यचि परतः अवर्णान्तस्य गोरीकारादेशो भवति । पटीयति | मालीयति | "दीरकृदने" [१।२।१३५] इति दोल्लं प्राप्तम् । पृथक सूत्रमुत्तरार्थम् । सुस गर्थेऽशनायोदन्यधनायाः ॥शरा१४३॥ जुत् तुड्ग इत्येते वर्थेषु अशनाव उदन्य धनाय इत्येते शब्दा निपात्यन्ते । अशनायतीत्यात्वं क्वचि निपात्यते सुच्चेद् म्यते । अशनीयत्यन्यत्र | उदन्यतोत्यत्र उदकस्योदभावो निपात्यते तृट् चेत् । उदकीयतीत्यन्यत्र | धनायतीत्यावं निपात्यते गर्द्धश्चेत् | धनीयतीत्यन्यत्र । धतिस्यतिमास्था ति कितीत् ॥५।१४४॥ यति स्यति मा स्था इत्येतेषां तकारादौ किति परत इकारादेशो भवति । निर्दितः। निर्दितवान् । अवसितः । अवसितवान् । मितः । मितवान् । “गामादामहणेश्वविशेषः" [१०] इति मामा ङां ग्रहणम् । स्थितः । स्थितवान् । आयस्य "दो दोः" [५।२११४८] इति दळाचे “भुमास्था" [ ५] श्रादिना सूत्रेणान्येवामीत्वे च प्रासे इस्ववचनम् । तीति किम् । दीयते । थीयते । फितीति किम् १ अक्दाता । अवसाता । धतिस्थत्योस्तिप्पा निर्देशो यकुबन्तनिवृत्त्यर्थः । निदादत्तः । निर्दादत्तवान् । अवसासीतः । अवसासीतवान् । दनार ईत्वं च भवति । तपरकरणं सुरक्षार्थम् । शाच्छोर्विभाषा ॥२२॥१४५॥ शा छा इत्येतयोविभाषया इकारादेशो भवति तकारादौ किति परतः । निशितः । निशितवान् । निशातः । निशातवान् | अपच्छितः । अपच्छितवान् । अवच्छातः । अपच्छातवान् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy