SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [ अ० ५ पा० १ सू० १२८ - १३३ व्यपवचोऽयुक् पुमुमोऽङि || ५|२| १२८ || शिव असि पत्ति वचि इत्येषामङि परतः प्रकार शुक पुम्, उम् इत्येतॆ यथासङ्ख्ये भवन्ति । अकार श्रादेशः थुगादय आगमाः । श्रश्वत् । "श्वि" [ ५० ] इत्यादिनाङ् | "अन्तेऽलः " [ १|१|४६ ] स्थाने प्रकारस्तस्य पररूपम् । श्रास्थत् | आस्थताम् । श्रास्थन् । “वक्त्यसुश्यासेरङ” [२।१४५] | "ब्रटश्च" [श३७८ ] इत्यैर् । अपतत्। पनताम् | अपतन् । " शुत्पुषा” [२३१४८] आदिनाऽङ् | अवोचत् । ग्रवोचताम् । अवोचन् । “आदेष्” [४१३॥७५] । ३७८ ||५|२|१२|| दृशि इत्येतस्य गोः ऋणन्तानां च श्रङि परतः एव भवति । दर्शत् । प्रदर्शताम् | अदर्शन् । “बेरितः " [२१]४६ ] इत्युङ् । श्रारत् । असरत् । "त्पुषा " [२१२४८ ] आदिना अ | अजरत् । अजरताम् । अजरन् । “श्वि" [ २।१२५० ] इत्यादिना । नृपः पिन्करमम् | " जराया वा " [ ५।६।१६०] इति वचनं ज्ञापकमुरिति ऋवनिर्देशस्य । 66 शीङो गे || ५|२| १३०॥ शो मे परतः एव भवति । शेते । शयाते । शेरते । ङिति मे विधानमिदम् | शवावहै । शयाम इत्यत्र सिद्धत्वात् । इति किम् ? शिश्ये सानुबन्धकनिर्दशो यहुचन्तनवृत्यर्थः । शेशीतः | शेश्यति । यि ङित् ||५|२| १३१ ॥ यकारादौ किति त्ये परतः शीड: मादेशो भवति । शय्यते । शाशव्यते । यहि परत्वेन च द्विवाया गयङादेशः | डकारो "हित्" [१|१|५० ] इत्यन्तादेशाः । श्रकारः उच्चारणार्थः । शय्या । " समजनिषद" [२३८१] इत्यादिना कयपू । प्रवाच्य । कान्तन । यीति किम् ? शिश्ये । विहतीति किम् ? शेयम् । गेरुहः प्रः || ५|२| १३२ || गेः परस्य कहतेः प्रभवति यकारादौ किति पग्नः । अभ्युद्यते । समुह्यते । “अश्वश्च” [१।१।१३] इत्युपपस्थानादूहेरचः प्रादेशः । गेरिति किम् ? उह्यते । ऊह इति किम् ? समीह्यो । यीत्येव । समूहितम् । कित्येव । श्रभ्यूः श्लोकः | "केऽणुः " [१/२।१२५] इन्योऽग्रहणमनुवर्तते । तेन त्रा ते ओद्यते । समझते इत्यत्र न भवति । प्रोन इत्येकादेशे कृते व्यपवर्गाभावान्न भवति । तद्भावेन व्यपवर्ग इति चेत् "उभयत आश्रये न सद्भावः " [१०] इति गेः परत्वं नास्ति | लिपतेः || ५२२१३३॥ एतेर्गेरुत्तरस्य लिङि यकारादौ किति प्रो भवति । उयात् । समिवात् । आशिषि लिङ् | यासुट् । “स्फादेः स्कोऽन्ते च” [५/२/४६ ] इति सखम् । "वीर” [ ५।२।१३४] इति दोत्यम् | तस्यानेन प्रः | कृति ये च दीवं न सम्भवति । न गे उदाहरणम् । अभियादित्यत्र स्वेको दवे कृते मादेशः । गेरित्येव । यात् । श्रय इत्येव । आ ईशत् यात् । समेयात् । तिपा निर्देशाः । दीर || ५|२| १३४॥ अकृबकारे अगयकारे च क्खिति गोर्भवति । “प्रचश्च” [11१।१२] 'खानादया विशेषणेन तदन्तविधिः । परि उशायते । चीयते । चेचीयते । स्तूयते । तोस्तूयते । चीयात् । स्यात् । श्राशिषि लि । प्रकृदिति किम् ? प्रकृत्य । प्रस्तुत्य ! परत्वाद्दीले तुग्न स्यात् । अथ इति किम् ? चिनुयात् । स्यात् । वौ ॥५२॥१३५॥ च्वौ च त्ये परतः गोर्दीर्भवति । शुचीभवति । पट्टमत्रति । "कृभ्वस्तियोगेशचे सम्पतरि धिः " [४/२/५५] इति कि । अवयवनिवृत्तिः । “त्यस्येत्याश्रयम्" [ १:१/६३ ] इत्यजन्तस्य दीत्वम् । रीतः ॥ ५२॥१३६॥ ऋकारान्तस्य गोः च्चौ कृकारे अगकारे च परतः देशो भवति । मात्रीभवति । पित्रीभवति । मात्रीयति । पित्रीयति । "स्वेपः क्यच् " [ २।११६] । मात्रीयते । पित्रीयते । "तु: क्यस विभाषा " [२।१३६ ] इति क्यङ् । चक्रीयते । जेहीयते । विङीन्येतदिह निवृत्तम् । तेन पिव्यम् । पितुरागतम्, “पितुर्यश्व” [३३३ ५३] वे रोादेशः सन्निपातलक्षणस्यानित्यत्वात् " यस्य त्यांच" [ ४|४|१३६ ]
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy