SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ भ० ५ पा० २ सू० १२०-१२७ ] महावृत्तिसहितम् उत् ॥५॥११२०॥ फयरे णो ऋवर्णस्य उहः स्थाने कागदेशो भवति वा । श्रनक्काशन्वादन्तरगाणाम् इररारामपवादः। लाचीकृतत् । श्रवीवृतत । अमीमृजत् । पक्षे इन् । अचकीर्तत् । ब्रार अवयर्नत् । पार । अममार्जत् । "उकः" [५1१1३५] इति कारस्येल्वम् । "युकः" [५२८३] एप । “मृजेरैप" [५।२।१] । कागदेशरुप "रन्तोऽणुः" [1१1१८] इति रन्तत्वं भवति। "अणुदित्स्वस्या-" [91१९७२] इनीम काका मुमा रमाकाने गरि सामानात् ।। देको दिगि लिटि शरा१२३॥ देखो दिग्यादेशो भवति लिटि परतः । वेति निवृत्तम् । अर्वादये । अचदिग्याते । अवदिग्विरे । चस्यत्यनुवर्तते । वचनाद्वित्वे कृते चस्व देडश्च यथासल्यं दिगी अादेशी भवतः । "ऐनिवाक्चानुहोऽनुधियः" [॥५७८] इति यणादेशः सिद्धोऽन्यथा हीयादेशः स्यान् । ऋतः स्फादेरेप ।।२।१२२॥ ऋफारान्तस्य गोः स्फादेरेप भवति लिटि परतः । सरमरतुः । सस्मरः । दधरतुः । दधरुः । वचनात्याग्द्धि स्वास्फादेरिति विशेषणम् । अन्यथा स्फादित्वासम्भवः । प्रतिपर्धायपये लिटीद मारभ्यते । सस्मारेस्यादौ ऐच भवति पूर्वविप्रतिषेधेन | ऋत इति किम् ? चिक्षिपनुः । चिनियुः । तपकरण मसन्देहार्थम् । कारस्याप्युत्तरसूत्रेण विधानात् । स्फादेरिति किम ? चक्रतुः । चनः । लिटी यंत्र। स्मृतः । स्मृतवान् । ननु संचस्करतुः । संचस्कररित्यन्न विपदाश्रयस्य सुटो बहिरङ्गलक्ष पास्यासिद्धत्वात्कथमेप । नैष दोपः । "पूर्व पुगिना युज्यते पश्चात्साधनवाधिमा त्येन" [40] इत्यस्मिन् दर्शनेऽन्तरङ्गे सुटि कुते पश्चादे । अतापत्र "स्कारासोऽसुटः [५ ] । “स्फाचोरस्कुरे" [५।२।१३८] इति प्रतिषेध उपपन्नो भवति । । __ ऋच्छ्रत्यताम् ॥५॥२।१२३|| ऋच्छत ऋइत्येतस्य ऋकारान्तानां च लिटि एव भवति । आनन्छ। आननुः । आनन्छु । एप् द्वित्वम् । “आयतः" [4॥२॥१७०] इति दीत्यम् । “ततो नुट्" [५/२०११] इति नए । ऋ । भारतुः । श्रारुः। "प्रश्नोते. १२0१७२] इति नियमान्नुण, न भवति । ऋत् । विनकरतु विचकाः | निजगरतुः । निजगमः । त्रितस्तरतुः। वितस्तरुः । ऋच्छेरन्तर नत्वात् "हे" [१३६६] इनि तुकि कृते सर्चनामासः ऋनां तु लिटि किति प्रतिषिद्ध एविधीयते । निजगारेत्याद।बै पूर्वनिर्णयेन | मां प्रो या ।।२।१२।। शह पृ इत्येषां लि बा प्रो भनि । विशतुः । विशश्रुः । पर्ने पूर्वप । विशशरतुः । विशश: 1 विदद्रतुः । बिद्रः । विददग्तुः । विट: । निपप्रतुः । निपाः । निप. परतुः । निपपरः । पादेशवचनादित्वोत्वे न भक्तः । ये तु भा पाके, द्रा कुसायां गती, द्रा गूग्गो इत्येतेषामने कार्थत्वात् पचे प्रयोगादनर्थकमिदमिति मन्यन्तै तेषां प्रतिपत्तिगौरवं स्यात् । केणः ॥शरा१२५॥ के परतोऽणः प्रो भवति 1 नदिका । कुमारिका । वामोरुका । कुत्सापर्थविधक्षायाम् "गुवाकः" [11] इति कः। "स्वार्थिकाः प्रकृतिलिङ्गसङ्गय अनुवर्तन्ते" [१०] इति यर । क इति साच्कनिर्देशात्त्यग्रहणम् । वर्णग्रहणे तदादिविधिः स्यात् । ततश्च नदीकल्पः परीवाहः । कुमारी काम्यतीत्यत्रापि स्यात् । अया इति किम् ? गोका । मौका ! पूर्वश णकारेणाण, व्याख्यातः | राका काक इत्यादिषु “उणादयों बहुलम्" [२२२११६७] इति न भवति "कृदाधाराचिंकलिभ्यः का" [3० सू०] "हणूभीकापाशरणतिमचिभ्यः क" [उ. सून इति कायतेः कः । “न ऋषि" [५।२१११६] इति प्रतिषेधादिहाननुबन्धकपरिभाषा माश्रीयते । तेन निषाहको जात "मोदेनो उम्" [३।२।१५] तदादेलो के सानुबन्धकेऽपि प्रादेशः गिद्धो भवति । नैपाहकर्युकः इति । न कपि ॥२२१२६॥ कपि परतोऽणः प्रो न भवति । यदुकुमारीकः । बहुनामोरूकः । "मम्मो:" [४॥२॥१५३] इति कप सान्तः । खार्या क्रीतं खारीकम् । काकणीकम् । “खारीकाकणीभ्यां कप्" [३६५३०] । वाऽऽपः ॥२।१२७|| कपि परत: आवन्तस्य श प्रो भवति । बहुम्वर वकः । बहुस्खट्वाकः | बहुदा. मकः । बहुदामाकः । “शेषाहा" [१२।१५५] इति कम् । ४८
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy