________________
-
-
जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ ० ११६-11 अपकात् जो कृतं स्थानियद्भवति । अथ वा “द्वित्वेऽचि" [ ५] इति भ्यानिवभावः । हशब्दयोछिन्त्यम् । "धौ कम्यनक से सन्चत्" [५२१११०] इनि मन्त्रावनेत्वम् । “घेर्दीः" [५/२।143] इनि दोन्वमेवअलीलयत् । अपीपवन । "श्रोः पुयएज्ये" [५।२।१७८] इनि उकारस्वम्। अथवा प्रोण अपनयने इत्यस्य प्रतिषेधार्थम् । ऋदित्करणं ज्ञापक द्वित्वात्पूर्व प्रादेश इति । अन्यथा मा ऋोरिग्रादित्य द्वित्वं कृते परेए रूपेण व्यवधानान् प्रादेशस्याप्राप्तिः । अन एव मा भवानटिटत् अत्र प्रादेस मनि “अचः" [४१३।२] इति द्विस्वम् । णाधिति किम ' के युद्धः प्र इत्थुवमाने अलीलवदित्यत्र प्रादेशो वचनमामाद तरङ्गमैपमावादे बाधित्वा नित्यत्वेन रहे: बन च गांधत्वा पंकारस्य स्यात । इद्द चापीपचटपीपटनिति अनुर भूलत्वात प्रोन स्थान । किम् ! कारयति । द्वारयन्ति । ननु मिता गौ मादेशवचनं ज्ञापकभन्वत्र प्रादशाभावस्य | यचमचकिदिन्यादासप न स्यात् । अथ प्रवचनाद भनि | कारयतील्यादायपि स्याद्रिदोघहत्वभानान । उसः इनि कि.म? अकाड्दन । अनुङ श्राकारस्य ना भूा। शास्वाध्यदित इति किम् ? अशशासा । परस्य थेरभावान्न मन्वद्भावः । श्रका बन अम्बम् अपम्पमस्यान्तीति अश्वी तम्य नेति । राजानम पारख्या अन्यरराजत् । "कगति तदाचष्टे' शी गिन् । यत्र केबलस्याचः वं तब "परेडचः पूर्वविधी" [11५०] इति स्वनिरङ्गायः । हुल चोश्वावमादेशः । भविन्यप्रतिषेधः । ननु च अनकारिदं बं कथमनकः त्रम् । यदनाक: ग्वं नदानया प्रतिषेधः । स्थानिवद्भावस्तु नास्थाश्रयः । ताधिकारस्तत्रानुवर्तते । तानिर्दिष्टम्याच: स्थानिवद्भारो न ममदायरूपेगा टिंग्वन्य । ऋदेित । अहुदोकत् । अगुनौकन् । इह कथं गयन्तारिचि प्रादेशः ! यादिनवन्न आयोजिावान अत्रीवादीण परियारकेन । गौ णि ग्वस्य स्थानिवद्भावादन हो न स्यात् । गावित्यत्र जातिग्रहणाददोषः ।
भ्राजभासभाषदीपजीवीलपीडो वा ॥शश१३६॥ भ्राज भाग भार दीप जीव मौल पीड इत्यो ऋच्यरे गौ उडः त्रा प्रो भवति । अचम्राजन् । भविभ्रजत । अग्रभामन | अत्रीभमत् । अयभाषत । अवोभारत । अदिदीपन् । अदौनिपत । अजिजीवन । अजीजिवन । अभीमिलत् । अमिमोला। अरिपोइत | अपोपिटा । पूर्वसूत्रेण प्रादेशे भात विकल्पः । बदा प्रः सदा पृचंचमरावत्वं घेटीवार । वेति योगविनागान कणादीनां विकल्पः। अचकागतं । अचीकग्णन् । अबभाणन् । अधीभगत् इन्यादि । भ्राजग्रहणं किन् ! याचना करणादियु भ्राज इत्यरकारेदस्ति सय मिद्धः प्रः । एज भेजृ श्राज़ दौप्तानस्य ऋदितो नेति सिद्धभुभयम् । एवं तहि जापकायम् । अन्यत्र “यजराजभाजच्छसा : [ ५३।५३ ] इत्यादौ भ्राजग्रहग्गेन राजितचरितस्य अनृदिनो ब्रहणम् । ऋदितो भ्रागिन्ति भवति । भास ऋदिरकरगमनका
खं पिवश्वस्येत् ॥शरा११७॥ पिबतेनछः गो के परे "यं भवनि वस्य च इंकागरेशः। अप्पोप्यन् । अपोप्यताम् । अपोप्यन् | उद्यः खे ते "द्वित्वेऽचि" [५११५४] इति स्थानिवद्भावाद्वित्वम् । पित्र इति गायिकरणान्तो विकनि:शः। पिबतेरेक देशो या अन्तनिवृत्त्यर्थः । अयपाक्न । घेरभावाल्मन्बात्रो न भवनि । 'पातेमधिकरणत्वान् "पै यो शोपणे" इत्यस्य च स्याक्षणिकत्वादेव निवृत्तिः ।
स्थ इत् ||१२|११८॥ तितेः कापरे यात्रुह इकागदशो भवति । अतिष्ठिपत । श्रनिष्टियताम् । अतिष्ठिषन् । "लुङ्लिोः प्रतिपदोक्तानि" इत्यादि वचनाद्य यन्तस्य न भवति । अततास्थरत । ता स्था इति स्थिते रिधि पुक् कचि द्विःधं घेरभावान् सन्धद्भावो नास्ति |
नो वा ||शरा११६॥ जिन्नतेः कपरे णात्रुङ इकारादेशो भवति या । अजिनिषन । अघिपनाम् | अजित्रिपन् | अजिज्ञापत् । अजित्रपताम | अजिनापन् | चस्य मन्वदायेने वम् । अत्रापि युद्ध २- नस्य न भवति । अजजायपत् । लभवोर्विकल्पनीमध्ये योगा नित्या इति पूर्वी प्रापरादी नित्यौ।