SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ अ०५० २०१०७ - ११५ ] महावृत्तिसहितम् ३७५ अण मोः ||५||१०७ ॥ म्यन्ताद्गोः परस्य डिनोssगमो भवति । मोरित्यकृतार्थः कानिर्देशो कितीत्यस्य तां प्रकल्पयति । कुमायें । वामोर्चे । कुमार्याः । बामोर्चा: । परेण सह "अश्व" [२३७८ ] इत्यैच् वचनात् " एयतोऽपदे" [४३८४] इति पररूपं न भवति । याडापः || ५|२| १०८ ॥ श्रान्तादुत्तरस्य हितो गमो भवति । विद्या । बहुजायै । विद्यायाः | “एच्यैप्” [४|३|०६] "स्वेको दी:” [३८] इति दयं वा इत्यत्र ग्रहगोन टीलं न स्थानिवदिति । प्रतिखट्वाय । पुनले लाक्षणिकत्वम् । सर्वनाम्नः स्यात् प्रश्च ॥ १२२१०६ ॥ आवन्तात् सर्वनाम्नः प्रश्च भवत्याः । सर्वस्यै । यस्तै । तस्यै । कस्ये । सर्वस्याः । यस्याः । ↓ इत्येव । भवत्यै | भवत्याः । परस्य ङितः स्याडागमो भवति तस्याः | कोटीचे प्राप नम्ब जेराम् म्वाम्नीम्यः ||५|२१११०॥ "प्रे लिप्सायाम्” [२।३।४२] इति निर्देशात इन ग्रहणम् | डेंग्रामादेशो भवति मन्तादान्तान्नी इत्येतस्माच्च परस्य । कुमार्याम् यामोम् । विद्यायाम । बहुग जायान् । ग्रामण्याम् । सेनान्यान। "सप्सू द्विप" [२२५१] इत्यादिना किपू । "अग्रमामाभ्यां नियो एवम् " [चा०] | "पूगिंवायादुङोऽसुधियः" [१४७८ ] इति यत्त्रम् । अथ हेोरामः नुट्कत्मान्न भवति । परत्वादञ्चा दिभिरागमैर्भवितव्यम् । कृतेष्वपि "सद्गते पर निर्णये वाधितो बाधित एव" [१०] । उत्थापोभाजीः कार्यमुक्तम्” (ङथाप) “ग्रहणे दोन स्थानिवत्" इति च । तेन निष्कौशाम् । श्रतिखट निहि । इदुद्भवाम् ||५|२|११२ ॥ इकारोकाराभ्यां मुसकाभ्यां परस्त डेरान् भवति बुद्धयामन्याम ननु पूर्वेस बाम् सिद्धोऽपार्थमिदम् । “ श्रीदच्च सोः [ २११२] इत्यौत्वं स्यात् तन्त्राविशेषेण वचयति । महानुवर्ततेने विशे 1 औदच्च सोः ||२||१२|| मुसकाम्यामिदम्यां परस्व ङरौकारादेशो भवति सोश्चाकारादेशः । सख्यौं । पत्यौ । सोः मुनौ । साधी । प्रधानशिष्टमिद्रामत्वम् । ग्रन्वाचयशिष्ट सोग्यम् । यथा निचर गां चानय । गोनयनम् | शास्त्रेऽपि "क्तुः स्य सखं विभाषा " [२/१६] इति अन्याचयशिष्ट सखम ! नपरकरणं मुन्वसुन्वार्थम्। ग्रत्ये कृते स्त्रियां यपरो निवस्यर्थमित्यप्यन्ये। पि को दोष इति चेत् श्रौकारस्व किग्रहणेन ग्रहणादामादेशयाडागम स्वानाम् । तदसत् । प्रागेव मुत्पन्ते: स्त्रीयेन भाग्यम्, अन्यथा मावेत्यत्र नान्तलक्षणी हीन्विधिः स्वात् । आओ नाऽस्त्रियाम् ||४२२६१३|| सोरिति वर्तमानमर्थात् काविभक्त्यन्तं सम्यद्यते । सोरुत्तरस्याङः ना इत्यादेशो भवत्यस्त्रियाम् । मुनिना | साबुना । सोरित्येव । सख्या । पत्या । श्रस्त्रिमिति किम् ? बुद्धवा | धन्वा आना पुंसीति कर्तव्यम् । त्रपुरा। जाननेत्यादि । "सुपीकोऽचि" [ ५।११५२] इति नुमैत्र सिद्धम् । नपुंसके अमुना कुलेनेति न सित । मुमावस्यासिद्धत्वान्नुम्न स्यात् । अस्त्रियामित्युच्यमाने नघुमके ऽपि नाभावो भत्रति । ततश्च " न मु दाविध" [२६] इसि नाभावे सुभावस्य नामिद्धत्वम् । सूत्रेऽस्मिन् सुध्विधिरिष्टः || ५|२| ११४ || सूत्रेऽस्मिन् जैनेन्द्रे पु यो विधिःपिच विधिरि भवति । सूत्रावयवेषु सूत्रशब्दो द्रष्टव्यः | उदाहरणम - "खीगोस:" [1111८ ] श्रीगूनामिति प्राप्त सुविधिश्यम् । “मिङ क्रार्थे त्राः” [१|४|५४ ] | हल्यादिना सुखं प्रातम् । सुपो विधिरयम् । अथ चिति हलन्तात् कथं टापू । श्रम तुप विधिरिः । श्रा कपः पकारेण सुपो ग्रहणात् । if कच्युङ: प्रोऽशास्त्रस्युदितः ॥ ५२२११९५ ॥ शी परतः करूपरे गोरुङ : भवति शानु अग्नि ऋदित् इत्येतान् चर्जयित्वा । चीरन् । अजीहरत् । अत्र “शिश्रित्र” [२।११४३] न्यादिना कचि कृते द्विर्वचनोङ्मादेशयोः प्रातः परत्वादुः प्रादेशः । तत्र कृते "ओोः पुणज्ये" [२८] इति
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy